"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
अयं देवाय जन्मने सतोमो विप्रेभिरासया |
अयं देवाय जन्मने सतोमो विप्रेभिरासया
अकारि रत्नधातमः ||
अकारि रत्नधातमः


य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी |
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी
शमीभिर्यज्ञमाशत ||
शमीभिर्यज्ञमाशत


तक्षन नासत्याभ्यां परिज्मानं सुखं रथम |
तक्षन नासत्याभ्यां परिज्मानं सुखं रथम
तक्षन धेनुं सबर्दुघाम ||
तक्षन धेनुं सबर्दुघाम


युवाना पितरा पुनः सत्यमन्त्रा रजूयवः |
युवाना पितरा पुनः सत्यमन्त्रा रजूयवः
रभवो विष्ट्यक्रत ||
रभवो विष्ट्यक्रत


सं वो मदासो अग्मतेन्द्रेण च मरुत्वता |
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता
आदित्येभिश्च राजभिः ||
आदित्येभिश्च राजभिः


उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम |
उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम
अकर्तचतुरः पुनः ||
अकर्तचतुरः पुनः


ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते |
ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते
एकम-एकंसुशस्तिभिः ||
एकम-एकंसुशस्तिभिः


अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया |
अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया
भागं देवेषु यज्ञियम ||
भागं देवेषु यज्ञियम


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

२२:३१, २१ जून् २००५ इत्यस्य संस्करणं

अयं देवाय जन्मने सतोमो विप्रेभिरासया । अकारि रत्नधातमः ॥

य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी । शमीभिर्यज्ञमाशत ॥

तक्षन नासत्याभ्यां परिज्मानं सुखं रथम । तक्षन धेनुं सबर्दुघाम ॥

युवाना पितरा पुनः सत्यमन्त्रा रजूयवः । रभवो विष्ट्यक्रत ॥

सं वो मदासो अग्मतेन्द्रेण च मरुत्वता । आदित्येभिश्च राजभिः ॥

उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम । अकर्तचतुरः पुनः ॥

ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते । एकम-एकंसुशस्तिभिः ॥

अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया । भागं देवेषु यज्ञियम ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२०&oldid=4185" इत्यस्माद् प्रतिप्राप्तम्