"ऋग्वेदः सूक्तं १०.१७८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
तयमू षु वाजिनं देवजूतं सहावानं तरुतारंरथानाम
त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम्
अरिष्टनेमिं पर्तनाजमाशुं सवस्तयेतार्क्ष्यमिहा हुवेम
अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥
इन्द्रस्येव रातिमाजोहुवानाः सवस्तये नावमिवा रुहेम ।
इन्द्रस्येव रातिमाजोहुवानाः स्वस्तये नावमिवा रुहेम ।
उर्वी न पर्थ्वी बहुले गभीरे मा वामेतौ मा परेतौरिषाम
उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषाम ॥२॥
सद्यश्चिद यः शवसा पञ्च कर्ष्टीः सूर्य इवज्योतिषापस्ततान
सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान
सहस्रसाः शतसा अस्य रंहिर्नस्मा वरन्ते युवतिं न शर्याम
सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥३॥

</pre>
</pre>
</div>
</div>

२१:०७, १५ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १०.१७८


त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् ।
अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥
इन्द्रस्येव रातिमाजोहुवानाः स्वस्तये नावमिवा रुहेम ।
उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषाम ॥२॥
सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान ।
सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥३॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१७८&oldid=3013" इत्यस्माद् प्रतिप्राप्तम्