"कैवल्योपनिषद्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) oldwikisource:कैवल्य उपनिषद् से ३ अवतरण
(भेदः नास्ति)

०५:४४, २१ मार्च् २०११ इत्यस्य संस्करणं

     कैवल्योपनिषत् .

कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् .

कैवल्यगिरिजारामं स्वमात्रं कलयेऽन्वहम् ..

ॐ सहनाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु . मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः ..

ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच .

अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् .

यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् .. १..

तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि .. २..

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः . परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति .. ३. . वेदान्तविज्ञानसुनिश्र्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः . ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे .. ४..

विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः . अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य .. ५..

हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् . अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् .. ६..

तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् . उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् . ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् .. ७..

स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् . स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः .. ८..

स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् . ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये .. ९..

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि . सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना .. १०..

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् . ज्ञाननिर्मथनाभ्यासात्पापं दहति पण्डितः .. ११..

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् . स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति .. १२..

स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके . सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति .. १३..

पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः . पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् . आधारमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च .. १४..

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च . खं वायुर्ज्योतिरापश्च पृथिवी विश्वस्य धारिणी .. १५..

यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् . सूक्ष्मात्सूक्ष्मतरं नित्यं स त्वमेव त्वमेव तत् .. १६..

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते . तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते .. १७..

त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् . तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः .. १८..

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् . मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् .. १९.. .. प्रथमः खण्डः .. १..

अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् . पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि .. २०..

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः . अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् .. २१

वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् . न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति .. २२..

न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च . एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् .. २३

समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् .. यः शतरूद्रियमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति स ब्रह्महत्यायाः पूतो भवति स सुवर्णस्तेयात्पूतो भवति स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो भवत्त्वित्याश्रमी सर्वदा सकृद्वा जपेत् ..

अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् . तस्मादेवं विदित्वैनं कैवल्यं पदमश्नुते कैवल्यं पदमश्नुत इति .. २४.. द्वितीयः खण्डः .. २..

ॐ सहनाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु . मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. इत्यथर्ववेदीया कैवल्योपनिषत्समाप्ता ..

"https://sa.wikisource.org/w/index.php?title=कैवल्योपनिषद्&oldid=12662" इत्यस्माद् प्रतिप्राप्तम्