पृष्ठम्:शङ्करविजयः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
40
चतुर्थस्सर्गः

द्वैपायन स्वागतमस्तु तुभ्न्यं
दृष्ट्वा भवन्तं 1त्वरितो मयार्थः ।
युक्तं तदेतत्त्वयि सर्वकालं
परोपकारव्रतदीक्षितत्वात् ॥ ७१ ॥

मुनेः पुराणानि दशाष्ट साक्षा-
च्छुत्यर्थगर्भीणि सुदुष्कराणि ।
कृतानि पद्यद्वयमत्र​ कुर्तुं
को नाम 2शक्तोऽतिसुसङ्गतार्थम् ॥ ७२ ॥

वेदार्णवाः प्रतियुगं विहिताश्चतुर्धा
शाखाप्रमेदनवशादपि तान्विभक्तान् ।
मन्दाः कलाै क्षितिसुता जनितार एते
वेदान् ग्रहीतुमलसा इति चिन्तयित्वा ॥ ७३ ॥

एष्यद्विजानासि भवन्तमर्थं
गतञ्च सर्वं न न वेत्सि यत्तत् ।
नो चेत्कथं भूतभवद्भविष्य
3त्कथाप्रबन्धान् रचयेरजानन् ॥ ७४ ॥

अाभासयन्नान्तरमङ्ग बाह्यं
स्थूलञ्च सूक्ष्मं बहिरन्तर4स्थम् |
अपानुदद्भारतशीतरश्मि-
रभूतपूर्वो भगवान्पयोधेः ॥ ७५ ॥

वेदाष्षडङ्गा निखिलञ्च शास्त्रं
महान्महाभारतवारिराशिः ।
त्वत्तः पुराणानि च सम्बभूवु-
स्सर्वे त्वदीयं ख​लु वाङमयाख्यम् ॥ ७६ ॥


1अ. चरितो मयार्थः । 2अ. शक्रोति ।

3अ. कार्य । 4अ. अन्धम् ।