पृष्ठम्:मृच्छकटिकम्.pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
चतुर्थोऽङ्कः

 वसन्तसेना—को उण सो?। [ कः पुनः सः?।]

 चेटी—एसो ज्जेव राअस्सालो संठाणओ। [एष एव राजश्यालः संस्थानकः।]

 वसन्तसेना—(सक्रोधम्) अवेहि मा पुणो एव्वं भणिस्ससि। [अपेहि, मा पुनरेवं भणिष्यसि।]

 चेटी—पसीददु पसीददु अज्जआ । संदेसेण1 म्हि पेसिदा । [प्रसीदतु प्रसीदत्वार्या । संदेशेनास्मि प्रेषिता ।]

 वसन्तसेना—अहं संदेस2स्स ज्जेव कुप्पामि । [अहं संदेशस्यैव कुप्यामि।]

 चेटी—ता किंति अत्तं विण्णविस्सं ? । [ तत्किमिति मातरं विज्ञापयिष्यामि ? ।।

 वसन्तसेना—एव्वं विण्णाविदव्वा-जइ मं जीअंतीं इच्छसि, ता एव्वं ण पुणो अहं अत्ताए आण्णाविदव्वा' । [ एवं विज्ञापयितव्या— 'यदि मां जीवन्तीमिच्छसि, तदैवं न पुनरहं मात्राऽऽज्ञापयितव्या' ।]

 चेटी—जधा दे रोअदि। [यथा ते रोचते।] (इति निष्क्रान्ता)

(प्रविश्य)

 शर्विलकः

दत्त्वा निशायां वचनीयदोषं निद्रां च जित्वा नृपतेश्च रक्ष्यान्।
स एष सूर्योदयमन्दरश्मिः क्षपाक्षयाच्चन्द्र इवास्मि जातः ॥१॥

अपि च,—

यः कश्चित्त्वरितगतिर्निरीक्षते मां
संभ्रान्तं द्रुतमुपसर्पति स्थितं वा।


विण्णविस्से विज्ञापयिष्यामि॥ दत्त्वेति॥१॥ य इति। त्वरितगतिः कश्चित्

टिप्प०— यथा संदेशस्तथा मयोक्तम्, मम नास्त्यत्र दोष इति भावः । यतः

प्रभवो हि संदेशहारिणे न कुप्यन्ति। 2 अत्र 'संदेसस्स' इति चतुर्थ्यर्थे षष्ठी ।