पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
198
धम्पूरामायणम् ।


मा चीन सीता रोपपती युपितेव । वनुतनु न तथा । परममास्पदै मरि रोपा- मावादिति गात्र । तरुज रोष मुहूर्त क्षगमान घटिकाहितय वा । 'मुहूगर स्वादरिनास्तियेऽपि च' इति विश्व । अन्तहिशान्तर्यान गया। नगमित्युत्प्रेक्षा लोक हि कान्ता कान्ने साभिगतार्थसमहीतर सति रोपविलम्वन्या इन गूटतया कचिवाल रमयन्ति तवदित्यर्थ । परान्ततिलवारत्तम् ।। एव प्रामा यागारेण दिलप्य नमवि जीतामामध्य विल्पवि-

स्वदभिलषितां वञ्चित. पञ्चवट्या
मचरमचरमोऽहै मोद्धभाजा प्रज्ञानाम् ।
तदिह सरलयुद्धे ! मैप रोपख काल
सुमुखि ! मम मुलं कि सोढसीतावियोगम् ॥ ३७॥

त्पदिति । हे सरकुद ऋजमुद्दे सुनुस सुन्दशनने जान लीजि समोषनर नव विप्रलम्भस्वमा मनोचित ति सूच्यते । बदभिलमितपूर्या ताभितरि मरण्येऽपि सहनचाररुपी मनोरय । चिनमुगाहरणर पो मनोख्यो वा । तस्स पूर पुरणेन हेतुना वञ्चितो नितम्ध प्रतारित । न्यानोहित इति यावत् । महगो भाजाम् । णाना मिसर्व । प्रनाना बनानाम् । प्रजा स्वात्यसता जन' इलामर चरमोऽन्तिमो न भवतालचरम वाच । स्वभर सनिलयं । पञ्चवख्यामा सवरितधानम्मि । एतावत्पर्यन्त जसाहचर्याचन्मनोरयपरिपुरणतत्परतया व्यय. तवानस्मीरा । सत्ताकारणादिह सहारय रोपपेर वागेनरोप समयो न भवतीस) । सयापि रोपहेतावीचाराससररे मन समाधागाचा नेर पर्तितमलादिति गात्र । अस्तु बाच शेपार । मम निरासहिष्णुनामा वर वतुमयुजनियाह-हे रामखि, मम गुम्भ म यरवरसहगानी योगामिनि भाव सोढ सान्त धीदामाराव वियोगी बिरहो देन बत्तबोच निसानिरहगाही भवति निमुन भवलेमेसर्थ । मत्त सर्वदा रोप परिसय गिधेयनिति भाव भन्न सीदत्सन्चापदेशप्रणभनश्मित मास्पदवद्योजनार्थम् । मादिनीरतम् ॥ ताप्यपूर्वमगाहरणे यदि वाभिगमतदान हुन्छैन गायामृण लिम् इतोऽप्यबन्त माध्यमाने यामालाह-

यद्यस्ति कौतुझमपूर्वमृगे मृगाक्षिा
चान्द्र हरामि हरिणं मम सन्निहि ।
यावन्न मुञ्चसि मया हुतमेगमेनं
तापदधातु तव चक्रतुला मृगालः ॥ ३८॥

यदीति । है गगावित मनमने जानति, अपूषणेऽसाधारणस्ने कानु सतहला । अभिलाप इति यावत् । 'बौवल कातुब च क च बुन्दरम्

मर । कति यदि वर्तते चेत् । तति शेष । राई धन्वस्पाय चान्त्र । नन्दनि