नारदभक्तिसूत्रम्

विकिस्रोतः तः
नारदभक्तिसूत्रम्
विष्णुस्तोत्राणि
[[लेखकः :|]]

अथातो भक्तिं व्याख्यास्यामः ॥१॥

सा त्वस्मिन् परमप्रेमरूपा ॥२॥

अमृतस्वरूपा च ॥३॥

यल्लब्ध्वा पुमान्सिद्धो भवत्यमृतो भवति तृप्तो भवति ॥४॥

यत्प्राप्य ना किञ्चिद्वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ॥५॥

यज्ज्ञात्वा मत्तो भवति स्तब्धो भवत्यात्मारामो भवति ॥६॥

सा न कामयमाना निरोधरूपत्वात्॥७॥

निरोधस्तु लोकवेदव्यापारन्यासः ॥८॥

तस्मिन्ननन्यता तद्विरोधिषूदासीनता च ॥९॥

अन्याश्रयाणां त्यागोऽनन्यता ॥१०॥

लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता च ॥११॥

भवतु निश्चयदाढ्यादूर्ध्वं शास्त्ररक्षणम् ॥१२॥

अन्यथा पातित्यशङ्कया ॥१३॥

लोकोऽपि तावदेव भोजनादिव्यापारस्त्वाशरीरधारणावधि ॥१४॥

तल्लक्षणानि वाच्यन्ते नानामतभेदात॥१५॥

पूजादिष्वनुराग इति पाराशर्यः ॥१६॥

कथादिष्विति गर्गः ॥१७॥

आत्मरत्यविरोधेनेति शाण्डिल्यः ॥१८॥

नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति ॥१९॥

अस्त्येवमेवम् ॥२०॥

यथा व्रजगोपिकानाम् ॥२१॥

तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ॥२२॥

तद्विहीनं जाराणामिव ॥२३॥

नास्त्येव तस्मिंस्तत्सुखसुखित्वम् ॥२४॥
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा ॥२५॥

फलरूपत्वात॥२६॥

ईश्वरस्याप्यभिमानद्वेषित्वाद्दैन्यप्रियत्वाच्च ॥२७॥

तस्या ज्ञानमेव साधनमित्येके ॥२८॥

अन्योऽन्याश्रयत्वमित्यन्ये ॥२९॥

स्वयं फलरूपतेति ब्रह्मकुमारः ॥३०॥

राजगृहभोजनादिषु तथैव दृष्टत्वात॥३१॥

न तेन राजपरितोषः, क्षुधशान्तिर्वा ॥३२॥

तस्मात्सैव ग्राह्या मुमुक्षुभिः ॥३३॥

तस्याः साधनानि गायन्त्याचार्याः ॥३४॥

तत्तु विषयत्यागात्सङ्गत्यागाच्च ॥३५॥

अव्यावृत्तभजनात्१२ ॥३६॥

लोकेऽपि भगवद्गुणश्रवणकीर्तनात॥३७॥

मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद्वा ॥३८॥

महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ॥३९॥

लभ्यतेऽपि तत्कृपयैव ॥४०॥

तस्मिंस्तज्जने भेदाभावात॥४१॥

तदेव साध्यतां तदेव साध्यताम् ॥४२॥

दुःसङ्गः सर्वथैव त्याज्यः ॥४३॥

कामक्रोधमोहस्मृतिभ्रंशबुद्दिनाशसर्वनाशकारणत्वात॥४४॥

तरङ्गायिता अपीमे सङ्गात्समुद्रायन्ति ॥४५॥

कस्तरति कस्तरति मायां यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो
भवति ॥४६॥

यो विविक्तस्थानं सेवते, यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति, यो योगक्षेमं त्यजति ॥४७॥

यः कर्मफलं त्यजति, कर्माणि संन्यस्यति ततो निर्द्वन्द्वो भवति ॥४८॥

यो वेदानपि सन्न्यस्यति, केवलमविच्छिन्नानुरागं लभते ॥४९॥

स तरति स तरति लोकांस्तारयति ॥५०॥

अनिर्वचनीयं प्रेमस्वरूपम् ॥५१॥

मूकास्वादनवत॥५२॥

प्रकाशयते क्वापि पात्रे ॥५३॥

गुणरहितं कामनारहितं प्रतिक्षणवर्धमानमविच्छिन्नं सूक्ष्मतरमनुभवरूपम् ॥५४॥

तत्प्राप्य तदेवावलोकयति, तदेव शृनोति, तदेव भाषयति, तदेव चिन्तयति ॥५५॥

गौणी त्रिधा गुणभेदादार्तादिभेदाद्वा ॥५६॥

उत्तरस्मादुत्तरस्मात्पूर्वपूर्वा श्रेयाय भवति ॥५७॥

अन्यस्मात्सौलभ्यं भक्तौ ॥५८॥

प्रमाणान्त्रस्यानपेक्षत्वात्स्वयं प्रमाणत्वात॥५९॥

शान्तिरूपात्परमानन्दरूपाच्च ॥६०॥

लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात॥६१॥

न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागस्तत्साधनं च कार्यमेव ॥६२॥

स्त्रीधननास्तिकवैरिचरित्रं न श्रवणीयम् ॥६३॥

अभिमानदम्भादिकं त्याज्यम् ॥६४॥

तदर्पिताखिलाचारः सन्कामक्रोधाभिमानादि तस्मिन्नेव करणीयम् ॥६५॥

त्रिरूपभङ्गपूर्वकं नित्यदास्यनित्यकाञ्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् ॥६६॥

भक्ता एकान्तिनो मुख्याः ॥६७॥

कण्ठावरोधरोमाञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च ॥६८॥

तीर्थीकुर्वन्ति तीर्थानि सुकर्मीकुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि ॥६९॥

तन्मयाः ॥७०॥

मोदन्ते पितरो नृत्यन्ति देवताः सनाथाश्चेयं भूर्भवति ॥७१॥

नास्ति तेषु जातिविद्यारूपकुलधनक्रियादिभेदः ॥७२॥

यतस्तदीयाः ॥७३॥

वादो नावलम्ब्यः ॥७४॥

बाहुल्यावकाशत्वादनियतत्वाच्च ॥७५॥

भक्तिशास्त्राणि मननीयानि तद्बोधककर्माणि करणीयानि ॥७६॥

सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्षमाणे क्षणार्धमपि व्यर्थं न नेयम् ॥७७॥

अहिंसासत्यशौचदयास्तिक्यादि चारित्र्याणि परिपालनीयानि ॥७८॥

सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः ॥७९॥

स कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान॥८०॥

त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी ॥८१॥

गुणमाहात्म्यास्क्तिरूपासक्तिपूजासक्तिस्मरणासक्तिदास्यासक्तिसख्यासक्तिवात्सल्यासक्तिकान्तासक्तिआत्मनिवेदनासक्तितन्मयासक्तिपरमविरहासक्तिरूपैकधाप्येकादशधा भवति ॥८२॥

इत्येवं वदन्ति जनजल्पनिर्भया एकमताः कुमारव्यासशुकशाण्डिल्यगर्गविष्णुकौण्डिल्यचेषोद्धवारुणिबलिहनूमद्विभीषणादयो भक्ताचार्याः ॥८३॥ ॥

य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धत्ते स भक्तिमान्भवति स प्रेष्ठं लभते स प्रेष्ठं लभते इति ॥८४॥

"https://sa.wikisource.org/w/index.php?title=नारदभक्तिसूत्रम्&oldid=401646" इत्यस्माद् प्रतिप्राप्तम्