सदस्यः:Surabhigv2231125

विकिस्रोतः तः

मम नाम सुरभि: अस्ति । अहं बेङ्गलूरुनगरे जातः, पालितः च ।अहं मम मातापितृभिः, पितामहैः, अग्रजेन च सह निवसति ।मम पिता एसबीआई-संस्थायां बैंक-प्रबन्धकः, मम माता सङ्गीतशिक्षिका, भ्राता च ग्रिण्ड्वेल्-नॉर्टन्-संस्थायां अभियंतारूपेण कार्यं करोति । अहं दशमश्रेणीपर्यन्तं डीपीएस-विद्यालये अध्ययनं कृत्वा ११ कक्षायाः १२ कक्षायाः च कृते माउण्ट् कार्मेल-पीयू-महाविद्यालयं गतः।अहं सम्प्रति क्राइस्ट् विश्वविद्यालये प्रदर्शनकलायां अध्ययनं करोमि।मम शौकाः नृत्यं, पाकं, पठनं च सन्ति।अहं ११ वर्षाणाम् अधिकं कालात् भरतनाट्यं शिक्षमाणः अस्मि। अहं 2023 वर्षस्य २६ दिनाङ्के श्वः मम Rangapravesham पूर्णं करिष्यामि एकः Rangapravesham एकः नर्तकी प्रथमः पूर्णः सोलो रेपर्टरी अस्ति। नर्तकस्य नृत्ययात्रायाः आरम्भः अस्ति । अहं मनोवैज्ञानिकः भवितुम् इच्छामि किन्तु नर्तकीरूपेण निरन्तरं वर्धयितुम् अपि आशासे। अहं बहवः उपन्यासाः पठामि। अद्यतनतमानि एलेक्स माइकलाइड्स् इत्यस्य मौनरोगी अस्ति तथा च आन्द्रे असिमन इत्यनेन भवतः नामेन मां आह्वयन्ति। अहं पठनं बहु रोचयामि यतोहि एतत् मां दैनन्दिनजीवनस्य तनावात् विचलितं करोति। विद्यालये अहं एनसीसी कैडेट् आसीत्। अस्माकं मार्चपास्ट्, राइफल-शूटिंग्, मानचित्रपठनं इत्यादीनि क्रियाकलापाः भविष्यन्ति स्म । एकदा ते अस्मान् पदयात्रां कृत्वा अस्मान् चिन्तयन्ति स्म यत् कथं पाशं बद्ध्वा शिलाखण्डानां उपरि आरोहणं करणीयम् इति। अस्माकं १० दिवसीयं शिविरं अपि आसीत् यत्र अस्माभिः विभिन्नविद्यालयेभ्यः कैडेट्-सहितं स्थातव्यं, विभिन्नेषु स्पर्धासु स्पर्धां च कर्तुं शक्नुमः| वयं बहु स्पर्धाः जित्वा पदकानि प्राप्तवन्तः। गणराज्यदिवसः स्वातन्त्र्यदिवसः इत्यादीनां राष्ट्रियावासानाम् अपि अस्माकं उत्सवः स्यात्। अस्माकं ध्वजस्य उत्थापनं मार्च-पस्ट् च स्यात् तदनन्तरं आयोजनं आरभ्यते स्म। एनसीसी इत्यस्य अतिरिक्तं अहं नृत्यं, वादविवादः, नाट्यगृहं इत्यादिषु बहुषु पाठ्यपत्रकक्रियासु अपि भागं गृहीतवान्। विद्यालये मम प्रियाः विषयाः जीवविज्ञानं आङ्ग्लभाषा च आसन्। मम मानवशरीरस्य अध्ययनं कथं भवति, कथं कार्यं करोति इति मम बहु रोचते स्म। मया चिकित्साक्षेत्रे किमपि अध्ययनं विचारितम् किन्तु पश्चात् मया मनोविज्ञानं प्राप्तम् यत् मम अधिकं रुचिं लभते तथा च एकं करियरं इव प्रतीयते यत् अपि महत्त्वपूर्णम् आसीत् किन्तु भारतवत् विकासशीलदेशे अत्यन्तं विकसितं वा अनुकूलितं वा नासीत्। मनोविज्ञानं मानवीयव्यवहारस्य अध्ययनम् अस्ति। मनोविज्ञानं सामान्यं न अनुभूयते, समाजेन सह न सङ्गताः न भवन्ति इति बहवः जनाः साहाय्यं कर्तुं शक्नुवन्ति। इदं छात्राणां साहाय्यं कर्तुं शक्नोति ये आलस्यं मन्यन्ते यदा वस्तुतः तेषां मानसिकस्वास्थ्यविषयेषु एकाग्रतायाः समस्या भवति। मनोविज्ञानस्य विषये जागरूकतां वर्धयितुं मानसिकस्वास्थ्यविषयेषु कलङ्कं दूरीकर्तुं साहाय्यं कर्तुं शक्नोति। अहं जनान् स्वस्य विषये उत्तमं अनुभवितुं स्वविषयान् अवगन्तुं च साहाय्यं कर्तुम् इच्छामि तथा च तेषां समस्यानां समाधानार्थं समाधानैः संसाधनैः च प्रदातुम् इच्छामि।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Surabhigv2231125&oldid=367174" इत्यस्माद् प्रतिप्राप्तम्