सामग्री पर जाएँ

सदस्यः:Shrriramsughir

विकिस्रोतः तः

'

भोधि धर्मः[सम्पाद्यताम्]

भोधिधर्मः एकः बुधभिक्षुः आसीत् | सः पन्चमः - षद्दोषः शतमाने अजातः | सः पल्लव राज्यस्य, गन्धवर्मस्य त्रुतेएय पुत्रः | सः आधुनिक कन्चिपुरम्, तमिल् नादु रज्ये अजातः | तस्य जीवनचरित्रः अपूर्णः | सः लघुवर्षानि नन्तरम् भॉध धर्म आचारम् आरम्भितवान् | सः भॉध धर्मस्य प्रचारितुम् चीना देषम् गतवान् | सः १५० वर्षाः चीना देषे अवसन् | सः एव चीना देषे भॉध धर्मः प्रसिधः अस्ति | तस्य चरित्रः लुवायुङ् नाम चीना देषस्य एकः सप्रदेषे उत्किरति | चीना देषस्य प्राजाः भोदिधर्मः बहुसङ्हर्षा नन्तरम् निरुडः | सः आयुर्वेद औषद क्षेत्रे बहु ज्नानि आसीत् |सः कुङ् फ़्उ, कराटे चीना देषे प्रचारयति| सः तमिल् नादु प्रदेषस्य औशद षैली चीनाया अग्रुह्णत् | चीना प्रजाः सः तत्र एव विषाक्ताः | तर्हि एकः ऐतिहासिक कालः अन्त्यम् |

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Shrriramsughir&oldid=206433" इत्यस्माद् प्रतिप्राप्तम्