सदस्यः:Nikitha cp

विकिस्रोतः तः

भारतीयसंस्कृति

भारतम् अस्माक्ं ढेशः । हिन्ढुस्थानमिति अस्य अपरं नाम । उज्जयिनीतषशिलानलन्दाकाशीविक्रमशिलादिषु नगरेषु विश्वविद्यालयाः आसन् । पुर्व्ं भरतनामकः चक्रवर्ती समग्रम् भारतदेशम् आपालयत् । तदारभ्य् राष्ट्र्मिदं भारतमिति प्रसिध्दम् अभवत् । अस्मिन जगति भारतस्य विशिष्टं स्थानमस्ति । तत्र न धनं, न बलं,नान्यत् किमपि वा कारणम् । यतः तानि सर्वाणि देशान्तरेषु अपि सन्ति । किमत्र कारनम् इति चेत् ग्यानिनः एव्ं वदन्ति -"भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा " इति । संस्कृतिः नाम "संस्कृतः आचारविचारादिक्रमः "। सुसंस्कृता जीवनपदूतिः चनानां बुदेऊः प्र्कर्षं द्योतयति । भारतीया संस्कृतिः अत्यन्तं प्राचीना इति सर्वे अङ्गीकुर्वन्ति । अष्टलषवर्षेभ्यः पुर्वं श्रीरामः एतां पृथिवीम् अपालयत् इति भारतीयाः मन्यन्ते । अस्माकं संस्कृते 'सनातनसंस्कृतिः हिन्दुसंस्कृतिः,आर्षसंस्कृतिः,वैदिकसंस्कृतिः इत्येव नामान्तराणि सन्ति । अस्माकं संस्कृतेः मूलं - वेदाः ,उपनिषदः ,पुराणानि ,रामायणं महाभारतं च । एतानि सर्वाणयपि संस्कृतभाषां निबदूअनि । अत एव "संस्कृतिः संस्कृताषिता" इति वदन्ति । संस्कृतभाषां विना संस्कृतिः न् अवगता भवति । विविधसम्प्र्दायानुयायिनः वसामः ।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Nikitha_cp&oldid=131391" इत्यस्माद् प्रतिप्राप्तम्