सदस्यः:Divya1940841

विकिस्रोतः तः
  सारङ्गपाणि  देवालयं

सारङ्गपाणि देवालयं हिन्दुधर्मस्य क्षेत्रं अस्ति | इति विष्णुदेवगृहं तमिलनाडुप्रदेशस्य कुम्बकोणं नगरे अस्ति | एतद् एकः दिव्यदेसं क्षेत्रं अस्ति | तत्र अष्टाधिकशत दिव्यदेसं क्षेत्रं विष्णुदेवालयं अस्ति | द्वादश आल्वार स्वकार्ये दिव्यदेसं क्षेत्रस्य वर्णनं कुर्वन्ति | एतद् देवालयं कवेरिनद्याः तटे स्थित: | इति पञ्चरङ्ग क्षेत्रं अपि अस्ति | चोला , विजयनगरस्य नायकरज्यस्य च राजभि: एत्तत क्षेत्रं निर्मित: | इत्ति क्षेत्रे एका ग्रावा भित्तिका अपि अस्ति | तत्र राजगोपुरं द्वादशचितिकगोपुरं अस्ति | तत्र पोत्रमै नाम्ना अहोरात्रं पुष्कर्नि अपि निर्मित: | देवालयस्य पश्चिमत उपचरस्य परि एतत् कुण्डं स्थित: | रथ उत्सवं अत्र अतिप्रसिधं अस्ति | रथ उत्सवं चैत्रमासे अभिविश्रुत: | हिन्दुधर्मस्य अनुसारेन सारन्गपाणि विष्णुभग्वन्तस्य अवतारं अस्ति |

अस्य देवता हेमऋषि पुरस्तात् प्रबुध: अभवत् | हेमऋषि तपस्या: माध्यमे अत्र हेमस्य कन्यकाया: अवतारे लक्ष्मी भूमे : प्रबुद्ध: | कस्यचित् कालस्य अनन्तरं भगवानविष्णु अपि भूमेः संनिपतित: | स: आरवमुधनावतरे भूमेः लक्ष्मी समेत विवाहित: अभवत् | एतद् स्थले एव इदं देवालयं निर्मितः | आरवमुदन इति शब्दस्य अर्थं इति :- अमृतं इव देवं | इति देवालयस्य मूलदेवताया : अन्यस्य तिरुनामं अपि अस्ति , आरवमुदन आलवार | तिरुमङ्गै अलवार दिव्य प्रभन्दस्य एक : मूल्स्तुतायां इति क्षेत्रस्य वर्णनं अकरोत | इति क्षेत्रस्य रथस्य वर्णनं अपि दिव्य प्रभन्दे अस्ति |

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Divya1940841&oldid=268897" इत्यस्माद् प्रतिप्राप्तम्