सदस्यः:Aishwarya.S1830280

विकिस्रोतः तः

देवरय: २ देवरय: २ ( १४२५- १४४६) विजयनगर सम्राज्यस्य एकः महन् रजा आसित्। तस्य जन्मभूमिः हम्पिनगरः आसित्। देवरायस्य द्वितिय नम गजबेटेगार इति। स: एकः श्रेष्ट्ः रजकरणि योध: लेखक्ः च आसित्। सः कन्नड भाषे 'सोबागिन सोने' 'आमरुक' इति पुस्तकाम् लिखितवन्। तस्य रुचिः सहित्ये विशेषम् असित्। संस्कृत भषे महानटका सुधानिधि इति पुस्तकम् रचितवान्। तस्य अस्थाने प्रसिद्ध्ः कन्नड कवयः चमरस कुमर व्यस च आसित्। तस्य आस्थने एकः प्रसिद्ध्ः संस्कृतस्य कविः गुन्ड डिम्डिम तेलुगु भषस्य कविः स्रिनथः च आसित्। दक्षिण भारतस्य रजनैतिक् स्थिति अनवस्थित आसित्। तत् समये देवरयः सिङ्ह्हसने तिष्ठति। विजय्नगरस्य सम्रट दक्षिण भरतस्य प्रत्येकम् दिशा समनम् जनति। देवरय्ः हम्पि नगरे अनेकनि देवालयानि गोपुरनि च निर्मितवन्। सः एकः वीर रजा आसित्। तेलुगु कन्नड संस्कृतम् इत्यदि भषेन तस्य योगदनम् अस्ति।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Aishwarya.S1830280&oldid=206397" इत्यस्माद् प्रतिप्राप्तम्