सामग्री पर जाएँ

सदस्यः:अपर्णा नायक

विकिस्रोतः तः
             पर्यावरण

भूमिकाः:- अस्मान् परितः यः दृश्यमानः अस्ति सः "परीवेशः"।यथा - भूमिः, जलं,गगनं, वायुः, वृक्ष, जीवाः,च विशेषत: परिवेश:इति परिचिताः। अस्मिन् जगति सर्व पदार्थानां प्राणिनां च कारणभूता प्रकृतिः एव वर्तते।

      मानवः प्रकृतिं देवरूपेति मत्वा पूजयति। याबदियं प्रकृतिः सुरक्षिताः प्रदूषणमुक्ताः च वर्तते,तावदेव मानवस्य अस्तित्वम् अवशिष्यते। पर्यावरणमिति शब्दः द्वयोः शब्दयोः सयोंगेन निष्पद्यते। "परि" तथा "आवरणम्"।परितः आवरणम् पर्यावरणम्। मानवम् परितः यद् भौतिक - सामाजिक - सांस्कृतिक - प्राकृतिक।वरणांच वर्तते,तदेव पर्यावरणम्।
  केन भावेन पर्यावरणम् दूषित: भवति?
     गृहस्य अवकार द्वारा तथा च कृषिक्षेत्रे रासायनिक सारस्य प्रयोगः द्वारा भूमिः दूषिताः भवति।नगरस्य शिल्पागरस्य च बर्ज्यवस्तु द्वारा जलं प्रदूषितम् भवति। तैलचालित यानानाम् धुम द्वारा वायुः प्रदूषित: भवति। शिल्पागार स्थापनार्थं अरणीय क्षेत्राणि विनष्टम् भवन्ति। वृक्षाणां छेदनं भवति,तेन वन्यजीव।: विनाशं गच्छन्ति। प्रतिदिनं उत्तापस्य वृद्धिः भवति। आवश्यक समये बृष्टि: न भवति।
   कथं पर्यावरणम् सुरक्षितम् भवेत् ?
     यदि वयं गृहस्य शिल्पागारस्य च अवकारानॖ इतःस्ततः न  क्षिपाम: निर्दिष्टस्थाने स्थापयाम:, वृक्षाणां रोपणं कुर्मः,अनावश्यकम् बस्तु त्यजामः,तर्हि परिवेश: सुरक्षिताः भवेत्।
        अतः वक्तुं उचितम् यत् -
         "वृक्षं रक्षति रक्षितः"।।।
           
          ..............
       नामः - अपर्णा नायक
     कक्षा - शिक्षाशास्त्री प्रथम वर्ष
         अनुक्रमाङ्क-४०
"https://sa.wikisource.org/w/index.php?title=सदस्यः:अपर्णा_नायक&oldid=337438" इत्यस्माद् प्रतिप्राप्तम्