हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १२५

विकिस्रोतः तः
← अध्यायः १२४ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १२५
[[लेखकः :|]]
अध्यायः १२६ →
सात्यकिडिम्भकयोः युद्धम्

पञ्चविंशत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच
युद्धं चक्रतुरत्यर्थं ततो डिम्भकसात्यकी ।
तावुभौ बलिनौ वीरौ विख्यातौ क्षत्रियेषु च ।। १ ।।
कृतश्रमौ महायुद्धे सततं वृद्धसेविनौ ।
सात्यकिर्दशभिर्वीरो डिम्भकं वेदपारगम् ।। २ ।।
अविध्यन्निशितैर्बाणैः स्तने वक्त्रे तथोरसि ।
स तेन विद्धो बलिना डिम्भकः क्षत्रियोत्तमः ।। ३ ।।
नाराचैः पञ्चसाहस्रैर्विव्याध युधि गर्वितः ।
तानन्तरे वृष्णिवीरो निषिद्धन् निनदन् ब्रुवन् ।। ४ ।।
अथ क्रुद्धो नृपवरो विद्धः सप्तभिराशुगैः ।
पुनः शतसहस्रेण प्रत्यविध्यत सात्यकिम् ।। ५ ।।
सात्यकिस्त्वथ विक्रान्तो धनुश्चिच्छेद तस्य तत्।
अर्धचन्द्रेण तीक्ष्णेन डिम्भकस्य स यादवः ।। ६ ।।
आजघ्ने डिम्भको वीरश्चापमादाय चापरम् ।
क्षुरप्रेणाथ रौद्रेण तैलधौतेन विक्रमी ।। ७ ।।
स तेन विद्धो बाणेन वमञ्छोणितकं नृप ।
अतीव शुशुभे राजन् वसन्ते किंशुको यथा ।। ८ ।।
धनुश्चिच्छेद भूयस्तु गृहीतं यत्पुनर्महत्।
ततोऽन्यद् धनुरादाय डिम्भको यादवेश्वरम् ।। ९ ।।
जघान निशितैर्बाणैः सर्वक्षत्रस्य पश्यतः ।
स धनुः पुनरत्युग्रं चिच्छेद युधि सात्यकिः ।। 3.125.१० ।।
शरेण तीक्ष्णपुङ्खेन डिम्भकस्य दुरात्मनः ।
ततोऽन्यद् धनुरादाय सत्वरं स नृपोत्तमः ।। ११ ।।
धनुषा तेन राजेन्द्र सात्यकिं विव्यधे पुनः ।
एवं धनूंषि राजेन्द्र शतं पञ्च च पञ्च च ।। १२ ।।
छित्त्वा ननाद शैनेयः सर्वक्षत्रस्य पश्यतः ।
धनुषी तौ परित्यज्य वीरौ डिम्भकसात्यकी ।। १३ ।।
खड्गौ प्रगृह्य चात्युग्रौ युद्धाय समुपस्थितौ ।
तौ हि खङ्गविदां श्रेष्ठौ वीरौ डिम्भकसात्यकी ।। १४ ।।
दौःशासनिर्महाभागः सौमदत्तिस्तथैव च ।
अभिमन्युश्च विक्रान्तो नकुलश्च तथैव च ।। १५ ।।
एते खङ्गविदां श्रेष्ठाः कीर्तिता युधि सत्तमाः ।
एतेष्वेतौ नृपश्रेष्ठौ षट्सु वै नृपसत्तम ।। १६ ।।
तावेतावसिना युद्धं चक्रतुर्युद्धलालसौ ।
भ्रान्तमुद्भ्रान्तमाविद्धं प्रविद्धं बाहुनिःसृतम् ।। १७ ।।
आकरं विकरं भिन्नं निर्मर्यादममानुषम् ।
संकोचितं कुलचितं सव्यजानु विजानु च ।। १८ ।।
आहिकं चित्रकं क्षिप्तं कुसुम्बं लम्बनं धृतम् ।
सर्वबाहु विनिर्बाहु सव्येतरमथोत्तरम् ।। १९ ।।
त्रिबाहु तुङ्गबाहुत्वं सव्योन्नतमुदासि च ।
पट्टिकं मौष्टिकं चैव यौधिकं प्रथितं तथा ।। 3.125.२० ।।
इति प्रकारान् द्वात्रिंशच्चक्रतुः खड्गयोधिनौ ।
पुनः पुनः प्रहरन्तौ न च श्रममुपेयतुः ।। २१ ।।
पुष्करस्थौ महाराज युद्धाय कृतनिश्चयौ ।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।। २२ ।।
तुष्टुवुस्तौ महाराज जये कृतपरिश्रमौ ।
अहो वीर्यमहो धैर्यमनयोर्बाहुशालिनोः ।। २३ ।।
एतावेव रणे शक्तौ खड्गे धनुषि पारगौ ।
एकः शिष्यो गिरीशस्य द्रोणस्यान्यो हि धीमतः ।। २४ ।।
अर्जुनः सात्यकिश्चैव वासुदेवो जगत्पतिः ।
त्रय एते महावीराः प्रथिताः सङ्गरे सदा ।। २५ ।।
डिम्भकः शक्तिभृच्छर्वस्त्रय एते महारथाः ।
प्रसिद्धाः सर्व एवैते वीर्येषु च बलेषु च ।। २६ ।।
इति ते देवगन्धर्वाः सिद्धा यक्षा महोरगाः ।
दिविस्थिताः समं ब्रूयुर्युद्धदर्शनलालसाः ।। २७ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सात्यकिडिम्भकयुद्धे पञ्चविंशत्यधिकशततमोऽध्यायः ।। १२५ ।।