स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अनुक्रमणिका

विकिस्रोतः तः

विषयानुक्रमणिका

१ मंगलाचरणम् , सूतशौनकसंवादप्रसंगवर्णनम् , कथाश्रवणेऽधिकार्यनधिकारिवर्गवर्ण- नम्, शौनकादिभिः सूतं प्रति प्रश्नकरणम्... १ १

२ कथालक्षणं कथागुणदोषवर्णनं च, आर्षपौरुषेयकाव्यचिह्नपरीक्षणवर्णनम्, अष्टाद- शपुराणनामानुक्रमवर्णनम्, उपपुराणनामानुक्रमवर्णनम्, महापुराणस्थश्लोकसं- ख्यावर्णनम्, अष्टादशमहापुराणपुस्तकदानविधिमाहात्म्यवर्णनम् २ २

३ कैलासपर्वतवर्णनम्, तत्र शिवसभावर्णनपूर्वकशिवसिंहासनवर्णनम्, ततो देव्या शिवस्तवनम् , शिवपार्वतीसंवादः, ततः श्रीशिवेन पार्वतीं प्रति विभूतियोग- वर्णनम् , ततस्तीर्थमाहात्म्यवर्णनम् , तत्र विशेषतः प्रभासक्षेत्रमाहात्म्यवर्णनम्, प्रभासक्षेत्रस्थतीर्थमाहात्म्यश्रवणेच्छया पार्वत्या शंकरं प्रति प्रश्नकरणम्. ५ १

४ पार्वतीपृष्टेन शंकरेण पार्वत्यै प्रभासक्षेत्रसीमाक्षेत्रप्रमाणक्षेत्रमहत्त्वप्रमाणकथनम्, प्रभासक्षेत्रयात्रानुक्रमवर्णनम्, माहेश्वरवैष्णवब्राह्माख्यभेदत्रयेण यात्रावर्णनम्, तत्र त्रिशक्तीनामपि वर्णनम्, मृत्युंजयादिजपफलवर्णनम् , प्रभासक्षेत्रे निवसतां महापापिनामपि मोक्षप्राप्तिवर्णनम, प्रभासक्षेत्ररक्षाणकारिणां शैवगणानां माहा- त्म्यवर्णनम् ८ १

५ मरीच्यादिमहर्षीणा देवानां देवर्षीणां सर्वतीर्थानां गंगादिपुण्यसरितां च प्रभासक्षेत्रे वास्तव्यवर्णनम्, प्रभासक्षेत्रे पिण्डदानप्रशंसायाः समासेन वर्णनम्, प्रभास- क्षेत्रे नानाविधदानमाहात्म्यवर्णनम्, क्षेत्रस्थर्षिदेवगणवर्णनम् १० २

६ सोमेश्वरमाहात्म्यवर्णने सोमेशस्य पञ्चवक्त्रादिचिह्नितस्वरूपवर्णनम्, सोमेशस्तवनम्, पूर्वाह्णाद्यष्टकालेषु .भिन्नत्वेन सोमेशस्यर्गादिमयत्वेन वास्तवस्वरूपवर्णनम्, सोमेशमाहात्म्यवर्णनम् ११ २

७ सोमेशोत्पत्तिवर्णने सप्तमे ब्रह्मणि वतर्माने समुत्पन्नस्य लिंगस्य सोमनाथेतिलिंगनाम्नि कथिते पार्वतीवचनाच्छंकरेण तत्कालीनानां सर्वेषां ब्रह्मप्रजापतीनां नामतोऽनुक्र मेण वर्णनम्, तथैव सोमेशस्य तत्प्रसंगे भिन्नत्वेन नामवर्णनम्, शंकरेण पार्वतीं प्रति प्रतिकल्पसंभूतावतारवर्णनपूर्वक तत्तत्कल्पगतपार्वतीनामनिर्देशकथनम्, ततः शतानन्दाख्ये सप्तमे ब्रह्मणि चन्द्रेण शिवमाराध्य प्रभासे शिवतो वरं लब्ध्वा स्वनाम्ना सोमेश्वरलिंगस्थापनम्, प्रभासस्थलस्थितिविस्तारकथनम्, तत्र देविका- न्यंकुमती क्षेत्रपीठ गर्भगृह गोमुखाश्वमेधकादि शिवगृहस्थानवर्णनम्, सोमेशस्यासमंततः सर्वतीर्थानां माहात्म्यवर्णनम् , सोमनाथप्रादुर्भाववृत्तान्तवर्णनम् १२ २

८ पुनः सोमेशमाहात्म्यकथने सोमेशलिंगत ऋद्ध्याद्यष्टसिद्धीनां गारुडादिमन्त्रविद्या नामुत्पत्तिवर्णनम्, अस्य सोमेशस्याराधनेन मुक्तिं गतानां गुण्डमुण्डादीनां यथा- नुक्रमेण वर्णनम्, सोमेश्वरैश्वर्यवर्णनम् १४ २

९ शिवेन स्वेन मुण्डमालाधारणस्य कारणकथनम्, ब्रह्मविष्ण्वादीनां प्रतिकल्पे मत्तो जननमिति शिवेन कथनम्, कोटिकल्पे व्यतीतेऽपि शिवस्य प्रभासाख्यपुण्य क्षेत्रे नित्यत्वेन वासकरणम्, तच्छिववचः श्रुत्वा विस्मितया देव्या शिवस्तवन करणम्, तत्स्तवनेन संतुष्टेन शिवेन प्रभासक्षेत्रस्थानां लिंगानां साद्यन्तं माहात्म्यं कथयिष्यामि इति पार्वत्यै वरदानम् , पार्वत्या विष्णोर्मत्स्यादिदशावतारविषयक प्रश्नकरणम्, ततः शंकरेण प्रभासे ब्रह्मादीनामावासवर्णनम्, हरिस्थितिवर्णनम्

१० पञ्चमहाभूतेषु पञ्चदेवतानां स्थानवर्णनम्, छागलण्डादिप्रभासक्षेत्रस्थविष्णुदेव ताकेश्वरलिंगतीर्थानामनुक्रमेण वर्णनम्, प्रभासस्थानेकलिंगतीर्थमाहात्म्यवर्णनम्, प्रभासक्षेत्रस्य सर्वक्षेत्रोत्तमत्ववर्णनम्

११ जम्बूद्वीपवर्णने तदासमन्तादष्टकुलपर्वतानां वर्णनम्, जम्बूद्वीपविस्तारसीमा- नवधाभेदाख्यानवर्णनम्, तत्र भारतवर्षस्य कर्मपुण्यभूमित्वेन श्रेष्ठत्ववर्णनम्, कूर्मरूपेण स्थितस्य भारतस्योपरि नक्षत्रग्रहविन्यासवर्णनम्, भारतस्य नवमे प्राभासिकाख्ये द्विशतयोजनपरिमिते भागे शिवावासवणर्नम्, प्रभासक्षेत्र- चिह्नानां वर्णनम्, प्रभासक्षेत्रस्य व्युत्पत्तिबलादीश्वरपरशब्दार्थकरणम्, तत्स्था- नस्य प्रभासेति नामकरणे हेतुवर्णनम् , तत्र आदिक्षेत्रमाहात्म्यवर्णनम्, स्वायंभुवे मनौ वर्तमाने भगवतः सूर्यस्य कान्त्या सह ब्रह्मणो लोचनादुत्पत्तिवर्णनम्, सूर्य- भूमिसंगमाज्जलस्योत्पत्तिवर्णनम्, ततः सस्यानामुत्पत्तिस्ततो मनुष्यादीनामुत्पत्ति- स्ततः स्वाहास्वधाकारैस्तृप्तैर्देवैरोषधीनां समुत्पादनम्, मरीच्यादिब्राह्मणानां हिर- ण्यकशिप्वादिदैत्यानां चोत्पत्तिवर्णनम्, हिरण्यकशिपोः सकाशात्प्रह्लादस्य जन- नम्, प्रह्लादपुत्रस्य विरोचनस्य भगिन्यां विश्वकर्मणः सकाशात्सुरेणुनामककन्याया उत्पत्तिवर्णनम् , सूर्यतेजोऽसहमानया संज्ञया छायायाः सूर्यसमीपे स्थापनानंतरं तपोऽर्थं गमनम्, रविदर्शनेन सुरेण्वा नेत्रनिमीलने कृते क्रुद्धेन सूर्येण सुरेणु- नाम्न्यै पत्न्यै शापदानम्, ततः सुरेणोः स्वपितुर्गृहे गमनम्, ततः स्वागमनका- रणकथनोत्तरं पित्राज्ञया पुनः सुरेण्वाः सूर्यसमीपे गमनम्, ततो यमयमुनाशनैश्चर-श्राद्धदेवानामुत्पत्तिवर्णनम्, केनचित्कारणान्तरेण स्वश्वश्रूं शप्तुं सूर्यस्य विश्व- कर्मगृहे आगमनम्, विश्वकर्मणा सूर्यस्य सानन्दमातिथ्यादिकं विधाय सांत्वन- करणम्, ततो विश्वकर्मणा सूर्यं प्रार्थ्य तस्य तेजशातनं कर्तुं समारंभे क्रियमाणे सप्तर्षिभिः सूर्यस्य स्तवकरणम्, विश्वकर्मणा सूर्यस्तोत्रकरणम्, हाहाहूहूनारदतुं- बर्वादिभिर्गायनकरणम् , मेनकाद्यप्सरोभिः सूर्यस्य स्तोत्ररूपेण गायनारंभकरणम्, नानाविधवाद्यवादनम्, तपः कर्तुं गतायां वडवारूपधारिण्यां संज्ञायां घोटक- रूपधारिणः सूर्यादश्ववक्त्रयोरश्विनीकुमारयोर्जन्मवर्णनम्, राजभट्टारिकोत्पत्ति- वर्णनं च.... १८ १

१२ यमस्योत्पत्तिवर्णनम्, मात्रा शप्तस्य पंगुत्वं गतस्य यमस्य प्रभासक्षेत्रे गमनम्, तत्र शिवमाराध्य शिवप्रसादेन पंगुत्वं निरस्य शिवाज्ञया तत्र लिंगस्थापनम्, यमे- श्वरलिंगमाहात्म्यवर्णनम् २३ १

१३ शाकद्वीपे भ्रमिस्थस्य रवेर्विश्वकर्मणा तक्षणे कृते सत्यनन्तरं विभावसोर्हिरण्यगर्भ- नाम्ना भूम्यामवतरणम्, कृतत्रेताद्वापरकलिषु सूर्यसवितृभास्करार्कस्थलेति नामभिस्तस्य प्रसिद्धिः, अर्कमाहात्म्यवर्णनप्रसङ्गेन अर्कपत्रभक्षणनिषेधकथनम्, अर्कस्थलतीर्थे महिष्यादिदानमाहात्म्यवर्णनम्, प्रभासपवित्रनामकरणार्कस्थलो- त्पत्तिवृत्तान्तवर्णनम्. २३ १

१४ अर्कस्थलपूजनमन्त्रकथनपूर्वकपूजनकालादिवर्णनम्, सिद्धेश्वर जैगीषव्येश्वर माहाम्यकथने जैगीषव्यस्य प्रभासे तपःकरणम् , निराहारादिकृच्छ्रचान्द्रायणादीनि विदधतस्तस्य दीर्घतपसा तुष्टेन स्थाणुना तस्मै जैगीषव्याय ज्ञानयोगप्रापकवर- प्रदानम्, जैगीषव्येश्वरसिद्धेश्वरलिंगयोर्जैगीषव्येन स्थापनाकरणम्, जैगीषव्येश्वर- सिद्धेश्वरमाहात्म्यवर्णनम् २४ १

१५ पापनाशनोत्पत्तिमाहात्म्यवर्णनम् २४ १

१६ पातालस्थितै राक्षसैस्तेजसा ग्रस्त त्रैलोक्यं दृष्ट्वा प्रभाकरेण भगवच्चिन्तनं कृत्वा क्रोधाध्मातेन चक्षुषा दृष्टानां राक्षसानां भूमावाकाशतः पतनम्, ततस्तेषां राक्षसानां पाताले गमनम्, ततस्तत्पातालबिलद्वारे लिंगस्थापनम् , त्रिसंगमे स्नानदानफलमाहात्म्यवर्णनम् , तस्य श्रीमुखद्वारेतिनाम्ना प्रसिद्धिकरणम्, पाताल- विवरसुनन्दादिमातृगणोत्पत्तिवर्णनम्, सुनन्दादीनां पूजाविधानमाहात्म्यकथनम् २४ २

१७ अथार्कस्थलपूजाविधिकथनम् , तत्रादित्यस्य त्रयीमयत्ववर्णनम्, प्रथमं दन्तधावने ग्राह्याग्राह्यकाष्ठनिर्णयः, दन्तधावनप्रकारकथनम्, मुखशुद्धिमकृत्वा भास्करस्पर्शन-दर्शनेन कुष्ठत्वप्राप्तिवर्णनम् , अर्कस्थले स्नानादिविधानकथनम्, सूर्यस्य महा-मन्त्रकथनपूर्वकं जपफलकथनम्, उदुत्यमित्युपस्थानकथनम्, अग्निंदूतमाकृष्णेनेत्यादिभिः षोडशोपचारैरादित्यार्चाविधानकथनम् , समन्ततः शृंगपीठ-देवतादिपूजाकथनम्, नानाविधमण्डलदानादिकथनम्, अर्कस्थलस्तवनपूर्वकमाहात्म्यवर्णनम्... ... २५ १

१८ शिवशिरोभूषणचन्द्रोत्पत्तिवृत्तान्तवर्णनप्रसंगेन वाराहकल्पवृत्तान्तवर्णनम्, तत्र चतुर्दशरत्नोत्पादनाय समुद्रे मथ्यमाने ततो हिमांशोरुत्पत्तिवर्णनम्, तस्य चंद्रस्य शिवेन शिरसा धारणकरणम्, चन्द्रस्य मस्तके धारणकरणाच्छशिभूषणेति शिवस्य नामप्रसिद्धिः............... .. २९ १

१९ षोडशतिथ्यनुक्रमेण चन्द्रषोडशकलानां वर्णनम्, त्रुट्यादिब्रह्माण्डान्तकालचक्र-वर्णनम् , ब्रह्मणः प्रथमे परार्धे ब्रह्मविष्ण्वीशानां समासेन चरित्रवर्णनम्, ततो द्वितीये परार्धे दक्षादीनामुत्पत्त्यादिवर्णनपूर्वकं सप्तर्ष्यादीनामुत्पत्तिकथनम्, चंद्र-दत्तात्रेयाद्यवतारकथनम्, विष्णोर्दशावतारादीनां युगपर्यायेण वर्णनम्, कृतयु-गारंभसूचकशुभशकुनवर्णनम्, व्यासाद्यवतारवर्णनम्... ..... ३० १

२० दैत्यावताराणां क्रमकथने हिरण्यकशिपुना शक्रादिलोकाञ्जेतुं गर्ते स्थित्वा तपःकर-णम्, तेन त्रैलोक्यजयित्वसंपादनम्, ततो बलेर्जन्मादिकं कथयित्वा बलिप्रभाव-वर्णनम्, प्रह्लादजन्मवृत्तान्तवर्णनम्, कार्तवीर्यस्य जन्मकर्मवर्णनम्, विश्रवस उत्पत्तिः, कुबेररावणादीनामुत्पत्तिकथनम्, श्रीरामकृतरावणनाशकथनम्, शिशु-पालजन्मकथनम्, नवपौलस्त्यनामवर्णनम्, पुलहर्षेर्मृगादिसंततिवर्णनम्, अत्रेर्द-शपत्नीनां भद्राश्वस्य घृताच्यंतदशाप्सरसां भद्रादीनां भास्करपत्नीनां च कथनम, प्रभाकरस्य भद्रापत्न्यां सोमरससमुत्पादनवर्णनम्, ततोऽत्रिणा तत्सोमरसं पीत्वा तपसि क्रियमाणे तन्नेत्राभ्यां प्राशितसोमरसस्रावेण सोममयसोमोत्पत्तिवर्णनम्, तं सोमं दिग्भिर्गृहीत्वा सर्वत्रशीतत्वेन प्रकाशकरणम् , ओषधीनामुत्पत्तिवर्णनम्, कुलत्थश्यामाकादिधान्यानामुत्पत्तिकथनम्, सप्तविंशतिनक्षत्राणामुत्पत्तिवर्णनम्, चन्द्र्स्य नक्षत्रौषध्यादीनामाधिपत्यप्रदानवृत्तान्तवर्णनम्, चन्द्रेण राजसूययज्ञ-मारभ्य तत्रोद्गातृत्वे ब्रह्माणं सदस्यत्वे विष्णुं सनत्कुमारादिकांश्चान्यर्त्वक्स्थानेषु संस्थाप्य यज्ञारंभं कृत्वा तत्समाप्तौ सर्वद्विजर्षभान्दक्षिणादिना संतोषितान्कृत्वाऽ- वभृथस्नानादिकरणवर्णनम्... ... ... ३२ १

२१ अथ दक्षोत्पत्तिवृत्तान्तकथनम्, ब्रह्माज्ञया दक्षेण षष्टिकन्यानामुत्पादनम् , तत्र तासां कन्यानां धर्मादिभ्यः पत्नीत्वेन दानम्, सप्तविंशतिकन्यानां च सोमाय प्रदानम् , दशधर्मपत्नीनां नामवर्णनम्, कश्यपस्य त्रयोदशपत्नीनां सप्तविंशतिसं-ख्याकानां सोमपत्नीनां भृगुपुत्रस्य द्वयोः पत्न्योः कृशाश्वस्य द्वयोः पत्न्योस्त-थांऽगिरसपत्न्योर्नामादिवर्णनपूर्वकं तासां सन्ततिवर्णनम्, चन्द्रेण रोहिणी विनाऽन्यासां प्रेमाऽकरणेन ताभिरन्याभिश्चन्द्रपत्नीभिर्दक्षं प्रति सर्ववृत्तान्तश्रावणम्, ततो दक्षेण तच्छ्रुत्वा चन्द्रस्यान्यासु कन्यासु विषमभावं समालोक्य क्रुधा चन्द्राय यक्ष्मरोगप्राप्तिरूपशापदानम् , ततो दक्षवचनाच्चन्द्रेण यक्ष्मकुष्ठरोगनिवृत्तये शिवाराधनकरणार्थं दक्षिणसागरसमीपे गमनम्.... ....... ३३ २

२२ चन्द्रेण प्रभासक्षेत्रमेत्य कृतस्मरनामानं पर्वतं दृष्ट्वा तथैव तस्मिन्पर्वते नानोपवासादिकारिमरीच्यादिमुनीनां दर्शनं गृहीत्वा तान्प्रति सप्तप्रदक्षिणा कृत्वा ततः शिवाराधनेन शिवं प्रसाद्य प्रादुर्भूतस्य शिवस्य स्तुतिकरणम् , चन्द्रवर्णितामा- त्मस्तुतिं श्रुत्वा प्रसन्नस्यान्तेन शिवेन चन्द्राय दक्षदत्तशापव्यवस्थाकरणपूर्वकवर- प्रदानम्, शिवेन देवद्विजप्रभाववर्णनम्, अनिन्द्यवस्तुकथनम् , ब्राह्मणगुण- वर्णनम् ............... ३५ १

२३ चन्द्रेण शिवदत्तं लिंगं गृहीत्वा विश्वकर्मणे लिंगस्थापनायाज्ञाकरणम्, ततः स्वलोकं गत्वा प्रभासे यज्ञं कर्तुं यज्ञसंभारानानेतुं हेमगर्भमन्त्रिणे चन्द्रेणाज्ञापनम्, चन्द्रवचनाद्धेमगर्भमन्त्रिणा यज्ञसंभारान्संपाद्य प्रभासक्षेत्रे गमनम्, विश्वकर्मणा यज्ञशालापत्नीशालादिनिर्माणम्, ततश्चन्द्रेण ब्रह्मादिभिः सह यज्ञकुण्डान्निर्माय चतुर्दशभूतग्रामान्साध्यान्विश्वेदेवान्वस्वादींश्च स्वस्वस्थानेषु स्थापयित्वा यज्ञकर्मणि प्रारब्धे सर्ववस्तूनामन्यूनतया सर्वेषां तृप्तिकरणम्, ऋत्विगादीन्संस्थाप्य रोहिणी- सहितं चन्द्रं दीक्षितं कृत्वा सावित्र्या सहितेन ब्रह्मणा सर्वर्त्विग्वरणं कृत्वा बृहस्पतये होतृत्वं वसिष्ठायाध्वर्युत्वं मरीचय उद्गातृत्वं नारदाय ब्रह्मत्वं दत्त्वा सनत्कुमारान्सदस्यस्थानेषु नियोज्य सर्वेषां पूजनं कृत्वा वस्त्रालंकारान्दत्त्वा यज्ञारंभकरणम्, अवभृथादिभिर्यज्ञं समाप्य सोमेश्वरलिंगस्थापनम्... .... ३७ २

२४ वैवस्वतस्य मनोर्दशमे त्रेतायुगे रोहिणीनाथेन शिवमाराध्य शंकरं प्रत्यक्षीकृत्य स्तुतिकरणम्, ततस्तुष्टेन शिवेन लिंगसांनिध्यप्रापकवरप्रदानम्, शिवेन चन्द्रमसे सोमेश्वरलिंगप्रभावकथनम्, सोमेश्वरपूजनक्रमवर्णनम्, सोमेश्वरयात्राफलकथ- नम्, चन्द्रमसो यक्ष्मतो निवृत्तिवर्णनम्, सोमेश्वरस्य प्रियाणां पुष्पाणां कथनम्, चन्द्रब्रह्मादीनां विप्राज्ञया स्वस्वस्थानेषु गमनम्, दुष्टजनेभ्यो वरप्रदानकारणे शंकरं प्रति पार्वत्या पृष्टे सति शंकरेण सात्त्विकराजसतामसभक्तानां वर्णनम्, हरिहराभेदकथनम्, भगवद्धृतनृसिंहाद्यवतारवर्णनम्, सारूप्यादिमुक्तिवर्णनम्, सोमेश्वरसंतोपकोपवासादिविधानवर्णनम्, सोमवारव्रतमाहात्म्यवर्णने स्वयंप्रभा- नगर्या स्थितेत सुशीलापत्नीसहितेन घननामकगंधर्वेण बहुकाले गते गंधर्वसेना- नामककन्याया उत्पादनम्, गंधर्वसेनायाः पाणिग्राहविधिं विधातुं घननामक-गंधर्वेण सेवकद्वारा वरशोधनकरणम्, शिखंडिगणनायके वियन्मार्गेण गच्छति मत्सदृशरूपवान्नैव कोऽपि इत्यादि गंधर्वसेनानामकगंधर्वकन्याया वाक्यं श्रुत्वा शिखंडिगणेन रूपगर्वितां गंधर्वकन्यां दृष्ट्वा तस्यै कुष्ठप्रापकशापप्रदानम्, गंधर्वसेनया शिखण्डिगणस्य प्रार्थनां कृत्वोच्छापग्रहणम् , शिखण्डिवचनात्स पितृकाया गंधर्वसेनायाः कुष्ठनिरसनार्थं हिमालयपर्वते गोशृंगमुनेराश्रमे गमनम् , घननामकेन गंधर्वोण तस्मै गोशृंगमुनये स्वदुहितुः सर्ववृत्तान्तकथनम्, गोशृंगेण तत्सर्वं श्रुत्वा कुष्ठनिरसनकारकोपायकथनम्, घननामकगंधर्वस्य गंधर्वसेनायाश्च गोशृंगर्षेर्वचनात्सोमेश्वरे गमनम्, तत्र सोमवारव्रतादिभिः शिवाराधनां विधाय शिवप्रसादं गृहीत्वा गंधर्वसेनायाः कुष्ठनिरसनपूर्वकं शिवतो वरप्राप्तिः, शिवस्य तत्रैवान्तर्धानम् , घननामकगंधर्वस्य गंधर्वसेनायाश्च स्वगृहे गमनम्, सोमवार-व्रतमाहात्म्यवर्णनम्... .. ४० २

२५ घननामकगंधर्वेण गोशृंगर्षिं प्रति सोमवारव्रतविधिपरिज्ञानार्थं प्रश्नकरणम्, ततो गोशृंगर्षिणा सोमवारव्रतमाहात्म्यद्योतनाय दक्षशापेन कुष्ठित्वंगतेन सोमेन सोम-व्रतादिकं कृत्वा शिवप्रसादतः कुष्ठनिरसनकरणादिकथनम्, ततस्तेनैवर्षिणा घननामगन्धर्वाय सोमवारव्रतकरणे मुखमार्जनशौचादिस्नानान्तविधिकथनपुरः-सरमीश्वरपूजनसंभारादि कथयित्वा समंत्रकशिवपूजाविधिकथनम् , नवमसोम-वार उद्यापनादिकरणविधिकथनम्, पौराणिकद्विजगुरुदेवादिकसंतोषाय वस्त्रा-दिभोजनान्तदानादिकथनम्, ततो गोशृंगकथितविधिना सोमवारव्रतं समाप्य प्रसन्नेन शिवेन गंधर्वसेनायाः कुष्ठनिरासकरणम् .. ४४ २

२६ सोमेश्वरादुत्तरे भागे घनवाहनामकगंधर्वेण गन्धर्वेश्वरेतिनाम्ना लिंगस्थापनम् गन्धर्वेश्वरमाहात्म्यवर्णनम्......... ...... . ४६ १

२७ घनवाहगन्धर्वकन्यया गंधर्वसेनानाम्न्या गंधर्वसेनेश्वरेतिनाम्ना लिंगस्थापनम्, गंधर्वसेनेश्वरलिंगमाहात्म्यवर्णनम् ... .... . ... .... ४६ २

२८ प्रथमतः सोमनाथस्य दर्शने विधिकथनम्, सोमनाथयात्राविधिवर्णनम् , यात्राफल- स्याधिकारिवर्गनिरूपणम्, तीर्थयात्रां कर्तुमुद्युक्तेन पुरुषेण केन विधिना त्याज्या- त्याज्यादिकं विचार्य वर्तितव्यमित्यादिकथनम्, महादानकरणे पुण्यकथनम्, कलौ प्रभासक्षेत्रस्य सर्वक्षेत्राग्रेसरत्ववर्णनम् ,हिताहितनियमकथनम् ,षोडशतिथिषु भिन्नत्वेन षोडशवस्तुदानकरणफलवर्णनम्, प्रभासक्षेत्रसंजातमरणफलवर्णनम्, शिवलोके गमनायाधिकारित्वकथनम् , तीर्थस्नाने मंत्रकथनम्, तीर्थयात्राविधान-वर्णनम् ४६ १

२९ अग्नितीर्थमाहात्म्यवर्णनप्रस्तावे प्रथमं पद्मकतीर्थे स्नात्वा वपनादिकं विधाय पुनः स्नानादिकरणेन सोमेश्वरतीर्थस्नानतोऽपि द्विगुणफलकथनम्, स्त्रीणां क्षुरकर्म-वपननिषेधवर्णनम्, स्त्रीणां सर्वान्केशानुद्धृत्यांगुलद्वयविच्छेदकरणवर्णनम्, वपनादिविधायकसप्तस्थानानां वर्णनम्, वपनं विना महोदधिस्पर्शननिषेधवर्णनम्, समंत्रकस्नानोत्तरं तर्पणादिविधिकथनम्, तत्र वृषभादिदानफलमाहात्म्यवर्णनम्, द्विजशापप्रदानेन सागरस्यास्पृश्यत्वदोषवृत्तान्तवर्णनम् , तत्र देवैर्दीर्घसत्रे समारब्धे द्विजाज्ञाभङ्गभयात्तैः शरण्यं सागरं मत्वा तत्राब्धौ स्वस्वदेहानां गोपनकरणम्, समुद्रेण मांसादिना ब्राह्मणेभ्यो भोजनदानात्तेषां मांसभक्षणदोषेणाकाशगतिनिरोधे जाते सति तैर्ब्राह्मणैः 'अपेयत्वं ते भूयात् इति समुद्रस्य शापदानकथनम् , समुद्रेण ब्राह्मणप्रार्थनाकरणम्, वडवानलसंज्ञकतीर्थस्थापनवृत्तान्तवर्णनम्.. ४९ १

३० अग्नितीर्थयात्राविधानवर्णनम् , तत्र स्नानादिकरणोत्तरं स्नानांगतर्पणं कृत्वा कप- र्दिनं गणपतिं पूजयित्वा सोमेश्वरे गमनम्, तत्र सोमेश्वरस्य षोडशोपचारपूजा विधिवर्णनम् , सोमेश्वरपूजामाहात्म्यवर्णनम्............ ५१ १

३१ सोमकारणाद्देवासुरयुद्धे प्रवृत्ते दैत्यपराजितैर्देवैर्दधीच्याश्रमं प्रति गमनम्, ततो दधीचिमहर्षये सर्वदेवकृतस्वस्वशस्त्रसमर्पणवर्णनम्.... ५१ २

३२ देवैः स्थापितानामस्त्राणां सारं जलेन सह पीत्वा दधीचेरुत्तरां दिशं सुभद्राख्यया निजपत्न्या सह गमनम्, ततस्तत्राश्रमे स्थितस्य दधीचे रेतसा व्याप्तं वस्त्रं परिधाय ऋतुस्नातायाः सुभद्राया नद्यां गमनम्, तत्र नद्यां स्नानं कुर्वत्याः सुभद्राया उदरे रेतःप्रवेशेन गर्भधारणम्, ततो लज्जयाऽश्वत्थवृक्षमूले स्थित्वा गर्भं त्यक्त्वा येन दुष्टेन पतिव्रताया ममोदरे ज्ञानेनाज्ञानेन वा गर्भाधानं कृतं स मरिष्यति इति शापदानम्, ततस्तत्रास्त्रग्रहणं चिकीर्षूणां देवानामागमनम्, दधीचिनाऽस्त्रप्राशनं कृतमिति ज्ञात्वाऽस्थिग्रहणाय देवैः समुद्योगकरणम्, वज्रादिशस्त्रनिर्माणार्थं दधीचिना देहत्यागकरणम्, ततो दधीच्यस्थीनि गृहीत्वेन्द्रादिभिर्देवैः स्वस्ववज्रदण्डपाशादिनिर्माणकरणम्, ततो दधीचिमरणाच्छोकाकुलायाः सुभद्राया देवैः समाधानकरणम्, सुभद्रया 'दधीचेर्वीर्यादयं पुत्र उत्पन्नः इति श्रुत्वाऽऽह्लादकरणम्, सुभद्रया दधीचेरौर्ध्वदेहिकादिकरणम्, जरायुजाण्डजस्वेदजोद्भिज्जानामुत्पत्तिवर्णनम्, सुभद्रया स्वपुत्रस्य पिप्पलादेति नाम कृत्वा वेदोक्तसंस्कारकरणम्, ततः पिप्पलादेन पितृहन्तॄन्देवान्हन्तुं प्रतिज्ञां कृत्वा हिमालये शिवाराधना कर्तुं गमनम् , कृत्याया निर्माणार्थं पिप्पलादेनोरुं निर्मथ्य बाडवयुक्तवडवोत्पादनम्, ततो वाडववडवाभ्यां वडवानलनरस्योत्पत्ति-वर्णनम्, देवान्भक्षितुं पिप्पलादवचनाद्वडवानलस्य स्वर्गे गमनम्, ततो देव-स्तुतमहाविष्णुकृतवडवानलवञ्चनवृत्तान्तवर्णनम् ..... ५२ १

३३ समुद्रं प्रति वडवानलस्य यापनार्थं कुमार्याः सरस्वत्या विष्णुनाऽऽज्ञाकरणम्, ततो ब्रह्मणा सान्त्वितया सरस्वत्या वडवानलमादाय समुद्रे गमनम्. .. ५४ २

३४ वडवानलात्सरस्वत्या वरग्रहणम्, सरस्वत्या वडवानलसमुद्रयोः स्तुतिकरणम्, वड-वानलेन समुद्रोदकस्य भक्षणे क्रियमाणे जलचरैः कृष्णं प्रति शरणगमनम् कृष्णेन तेभ्योऽभयवचनदानम्, ततोऽक्षयतोययुक्तं समुद्रं दृष्ट्वा देवैर्विष्णुपूजा-करणम्, प्रभासक्षेत्रे सरस्वत्यवतारमाहात्म्यवर्णनम् . .. ५७ १

३५ सरस्वत्याः पिप्पलमूलतो निर्गत्य प्राचीं दिशं प्रति गमनम्, ततस्तस्याः सिद्धेश्वर- पर्यंतं पूर्वाभिमूखीभूत्वा तत ऊर्ध्वं पश्चिमाभिमुखीभवनम, ततः सरस्वतीतीर- स्थानेकतीर्थवर्णनम, हरिण्यादिपञ्चस्रोतसां वर्णनम्, सरस्वत्यब्धिधसमागमाग्नि- तीर्थमाहात्म्यवर्णनम् ... .... ५७ २

३६ प्राचीसरस्वतीमाहात्म्यवर्णने पांडवानां कौरवविनाशोत्तरं हस्तिनापुरे कृष्णेन सह गमनम्, ततो युधिष्ठिरभीमनकुलसहदेवानां गजपुरे गमनसमये नरनारायणौ निषेध्यौ इति द्वारपालान्प्रति युधिष्ठिरेण कथनम्, अर्जुनेन द्वारपालान्प्रति निषेधकारणजिज्ञासयाप्रश्ने कृते सति तैस्तयोः 'भीष्मादिपूज्यजनदुर्योधनादिबांध- वहननेन दोषभाजनान्निषेध_ इति कथितेऽर्जुनेन पापक्षालनार्थोपायादिप्रायश्चित्तार्थ श्रीकृष्णं प्रति प्रश्नकरणम्, ततः श्रीकृष्णेन प्राचीसरस्वतीतीर्थस्नानेन पापनिवृत्ति- कथनम्, तदनन्तरं सकृष्णेनार्जुनेन प्राचीसरस्वतीं प्रति गमनम्, तत्रार्जुनेन त्रिरात्रोपोषणत्रिरात्रस्नानादिनियमेन स्वपापनिवृत्तिकरणम्, प्राचीसरस्वतीप्रभावं ज्ञात्वा धर्मभीमनकुलसहदेवादिकानामपि तत्रागमनम्, अर्जुनवत्तेषां स्नानादिना पापनिवृत्तिः, प्राचीसरस्वतीमाहात्म्यवर्णनम् ..... ... ६०

३७ पार्वत्या स्नानकाले किमर्थं जले कंकणप्रक्षेपणं कार्यमिति पृष्टेन शिवेनेन्दुमतीवृत्तान्तकथनम् ,तत्र बृहद्रथभूपं प्रति कण्वमहर्षेरागमनम् , बृहद्रथेन कण्वस्यातिथ्यादि- कं विधाय मिथो धर्मविषयककथाकरणम्, तत इन्दुमत्या निजैश्वर्यप्राप्तिकारण- जिज्ञासया कण्वाय प्रश्नकरणम्, कण्वेन तस्या इन्दुमत्या पूर्वजन्मवृत्तान्तकथ- नम्, तत्र पूर्वजन्मनि महाशूद्र्यास्तस्याश्चरित्रकथनम्, सोमेश्वरर्तार्थे स्नानकर- णसमये तस्या महाशूद्र्या हस्ततो जले कङ्कणपतनम्, तीर्थे तस्य कङ्कणस्य पत- नस्य प्रभावेण जन्मान्तरे राजकुले जननकथनम्, तत्कण्ववाक्यं श्रुत्वेन्दुमत्यास्त्र- पयाऽधोमुखीभूत्वा तूष्णींभवनम्, ततः कण्वस्य स्वस्थाने गमनम्, ततो बृहद्रथे-नेन्दुमत्या सह प्रतिवर्षं सरस्वतीतीरे गत्वा कंकणनिक्षेपणम्, तेन तयोर्बृहद्र-थेन्दुमत्योर्देवत्वप्राप्तिवर्णनम् कंकणप्रक्षेपणमाहात्म्यवर्णनम्.. ६१ २

३८ कपर्दीश्वरमाहात्म्यवर्णने दैत्यत्रासितैर्देवैः पार्वत्याः स्तोत्रकरणम्, ततो भगवती-वाक्योपरि विश्वस्य देवैः सोमेश्वरादितीर्थे गत्वा स्नानादिकं विधाय कपर्दीश्वर-पूजनेन पुनः राज्यकरणम्, कपर्दिविनायकमाहात्म्यवर्णनम्. .. ६२ १

३९ प्रभासयात्रावर्णने कपर्द्दीश्वरदर्शनोत्तरं केदारेश्वरतीर्थे गमनम्, ततो भीमेश्वरसमी-पस्थवृद्धिलिंगपूजनम्, केदारेश्वरमाहात्म्यवर्णने शशबिंदुसंज्ञकस्य राज्ञः पत्न्या सह यात्रां कर्तुं केदारेश्वरे गमनम्, तत्र राज्ञा रैभ्याद्यृषिगणान्दृष्ट्वा जागरादिकरणम्, ततो रैभ्यादिभिः शशबिंदोः प्राग्जन्मगतवृत्तान्तज्ञानाय सोमेश्वरं त्यक्त्वा केदारेश्वरागमनकारणज्ञानाय च प्रश्नकरणम्, ततो राज्ञा स्वप्राग्जन्मवृत्तान्तवर्णने ब्राह्मणपूजकसेवाधर्मविशिष्टाधिकारिशूद्रजन्मकथनम्, ततोऽनावृष्टिसमये क्षुत्तृषाभ्यां पीडितस्य सपत्नीकस्य स्वस्य प्रभासक्षेत्रे गमनकथनम्, तत्र सर्वतीथेंषु स्नात्वा नानालिंगपूजनादिकं विधाय ततो रामसरसि गत्वा प्रतिदिनं रामसरोगतानि सरसिजानि समादाय विक्रीय तेनैवोदरपोषणम् , ततः कस्मिंश्चित्समये कंचित्प्रासादमवलंब्य निशि स्वपत्न्या सह स्थितेन शूद्रेणाकस्माद्गीतध्वनिं श्रुत्वा कस्मिंश्चित्स्थले जागरणं प्रचलितमिति विज्ञाय तत्र कमलानि विक्रेतुं निजभार्यया सह गमनम्, तत्र केदारेश्वरापरनामकवृद्धिलिंगदर्शनम् ,तत्रानंगवतीवेश्याया दर्शनम् , तेन शूद्रेण जागरकारणे पृष्टे केनाप्यन्यपुरुषेण तं प्रति शिवरात्रिजागरणफलकथनम्, ततः सपत्नीकेन शूद्रेण शिवरात्रिजागरणोपवासादिकरणेन जन्मांतरे राजकुले जन्मप्राप्तिवर्णनम्, केदारेश्वर (रुद्रेश्वर) लिंगमाहात्म्यवर्णनम् ६३ २

४० भीमेश्वरमाहात्म्यवर्णने श्वेतकेतुना प्रभासे तपस्तप्त्वा श्वेतकेत्वीश्वरनाम्ना लिंगस्थापनम्, ततो द्वापरे यात्रां कर्तुमुद्युक्तेन भीमसेनेन तल्लिंगपूजनेन भीमेश्वरेतिनामकरणम्, भीमेश्वरमाहात्म्यवर्णनम् ......... ६४ २

४१ देवमाताभैरवेश्वरमाहात्म्यवर्णनम्............... ६५ १

४२ चण्ड्या स्थापितेन चण्डगणेनाराधितस्य चण्डीशस्य पूजाविधिवर्णनपुरःसरं माहा-त्म्यवर्णनम्......... ....... .... ६५ २

४३ आदित्येश्वरमाहात्म्यवर्णनम् ............... ६५ २

४४ सोमेश्वरमाहात्म्यवर्णनम्. ................ ६६ १

४५ त्रिपुरं दग्धुकामस्य शिवस्य नेत्रतो भूम्यामश्रुपतनेनागांरकोत्पत्तिवृत्तान्तवर्णनम्, अंगारकेश्वरमाहात्म्यवर्णनम्............... ६६ १

४६ बुधस्थापितबुधेश्वरलिंगमाहात्म्यवर्णनम्...... ... ६६ १

४७ गुरुस्थापितबृहस्पतीश्वरलिंगमाहात्म्यवर्णनम्. ............ ६६ २

४८ शुक्रेण रुद्रमाराध्य रुद्रसाहाय्येन सञ्जीवनीमन्त्रं समालभ्य ग्रहत्वं प्राप्य स्वनाम्ना लिंगस्थापनम्, शुक्रेश्वरलिंगमाहात्म्यवर्णनम्......... ६६

४९ शनैश्चरेश्वरलिंगमाहात्म्यवर्णने शनैश्चरेण मन्दवारे ग्रहत्वप्राप्तिकरणाय शिवाराधनाकरणम्, ततः शनैश्चरेण शिवानुज्ञया लिंगस्थापनाकरणम्, सौरीश्वरपूजनेन शनिपीडानिरसनादिफलकथनम, कस्मिंश्चित्समये यदा शने रोहिणीशकटं भित्त्वा गमनं तदा द्वादशवार्षिकं दुर्भिक्षं स्यात् इति वसिष्ठमुखाच्छ्रुत्वा दशरथेन तत्सङ्कटनिरसनाय रथमारुह्याकाशमार्गेण शनैश्चरसमीपं गत्वा युद्धकरणम्, शनैश्चरेण तद्दशरथस्य शौर्यं दृष्ट्वा दशरथप्रेरितसर्वसंहारास्त्रं दृष्ट्वा भयात् वरं वृणुष्व, इति कथनम्, ततो दशरथेन शनैश्चरतो रोहिणीशकटभेदनिषेधकवरग्रहणम्, ततो दशरथेन शनैश्चरस्तोत्रकरणम्, शनैश्चरेण स्वस्य स्तोत्रपठनेन पीडाऽकरणकथनम्, शनैश्चरेश्वरमाहात्म्यवर्णनम्...... ६७ १

५० राहुप्रतिष्ठापितराह्वीश्वरमाहात्म्यवर्णनम्.... .......... ६८ १

५१ ग्रहाधिपत्यप्राप्त्यर्थं केतुना शिवमाराध्य तदाज्ञया राह्वीशादुत्तरे केत्वीश्वरलिंगस्थापनम्, केत्वीश्वरलिंगमाहात्म्यवर्णनम. ........ ... ६८ २

५२ पञ्चानां सिद्धादिलिंगानां माहात्म्यवर्णने प्रथममणिमाद्यष्टसिद्धिप्रदसिद्धेश्वरलिंग माहात्म्यवर्णनम् ... .... .... .. ...... ६८

५३ कपिलराजर्षिणा तपस्तप्त्वा स्थापितस्य कपिलेश्वरस्य लिंगस्य माहात्म्यवर्णनम्.... ६९ १

५४ शिखण्डिगणेन शप्ताया गन्धर्वसेनायाः शापनिवारणार्थं घनवाहनामकगन्धर्व-सेनापित्रा गोशृंगर्षिवचनात्सोमवारव्रतं कृत्वा सुतां शापतो मोचयित्वा शिव- प्रसादेन तदाज्ञया गन्धर्वेश्वरनाम्ना लिंगस्थापनम्, गन्धर्वेश्वरलिंगमाहात्म्य- वर्णनम् .... ... ... ... ... ६९ १

५५ गन्धर्वसेनाविमलत्वकारिविमलेश्वरमाहात्म्यवर्णनम्- ... .. ६९ १

५६ अलकाधिपतित्वप्राप्त्यर्थं धनदेन शिवमाराध्य लिंगस्थापनम्, धनदेश्वरमाहात्म्य- वर्णनम्.. .. ... ..... .. ६९ २

५७ सोमस्य सप्तविंशतिभिः स्त्रीभिः स्वासु सोमस्य प्रसन्नतायै प्रभासे सोमेश्वर- माराध्य सोमेश्वरसमीपे वरारोहेश्वरेतिनाम्ना लिंगस्थापनम्, वरारोहेश्वरलिंग- माहात्म्यवर्णनम्... .. ६९ २

५८ व्याधिग्रस्तेनाजापालेन राज्ञा तद्व्याधिनिरसनाय भैरवीदेवीपूजनकरणम्, तेनाजा-रूपेण तत्पातकानां निर्गमनम्, ततोऽजापालेश्वरीतिनामकरणम्, अजापालेश्वरी- माहात्म्यवर्णनम्. ... .... ...... ७० १

५९ पार्वत्या शकंराय तव षष्ठवक्त्राभावात्कथं षष्ठाद्वक्त्रादजादेव्या उत्पत्तिः इति पृष्टे शंकरेण पार्वत्यै सद्योजातादिपिच्वन्तानां स्वस्य सप्तमुखानां वर्णनम, अजादेवीभयाद्दैत्यानां दशदिक्षु पलायनम्, अजादेवीमाहात्म्यवर्णनम्, इति रुद्रशक्तित्रय संकेतः ७१ १

६० ब्राह्मीमंगलादेवीमाहात्म्यवर्णनम् .. ७१ २

६१ वैष्णवीललितोमाविशालाक्षीमाहात्म्यवर्णनम्....... .... ७२ १

६२ रौद्रीचत्वरादेवीमाहात्म्यवर्णनम् .. ७२ १

६३ भैरवेश्वरमाहात्म्यवर्णनम् ७२ २

६४ लक्ष्मीश्वरमाहात्म्यवर्णनम्... ...... . .... ७२ २

६५ वाडवेश्वरलिंगमाहात्म्यवर्णनम्........ ..... ७२ २

६६ वडवानलधारिण्या सरस्वत्या देव्या प्रभासक्षेत्रमेत्य समुद्रे स्नानादिकं कृत्वाऽर्घ्यं दत्त्वा लिंगस्थापनम्, अर्घ्येश्वरलिंगमाहात्म्यवर्णनम् ..... .... ७३ १

६७ कामेश्वरमाहात्म्यवर्णनम्.... .... ....... ७३ १

६८ पार्वत्या शिवस्योपरि रुष्टया महता क्रोधेनारण्ये तपःकरणवर्णनम्, ततस्तुष्टेन शिवेन पार्वत्यै वरप्रदानम्, तत्तपोवनदर्शनेन सर्वकार्यार्थसिद्धिफलकथनम्, तत्र लिंगस्थापनम्, गौरीतपोवनमाहात्म्यवर्णनम् .. .. ... ७३ १

६९ गौरीश्वरलिंगमाहात्म्यवर्णनम्......... .. ... ७३ २

७० वरुणस्थापितवरुणेश्वरलिंगमाहात्म्यवर्णनम् ............ ७४ १

७१ भर्तृदुःखप्रपीडितयोषया भार्यया स्थापितस्योषेश्वरस्य माहात्म्यवर्णनम्... ७४ १

७२ जलवासगणपतिमाहात्म्यवर्णनम्.............. ७४ २

७३ षण्मुखस्थापितकुमारेश्वरलिंगमाहात्म्यवर्णनम्.... ... ... ७४ २

७४ शाकल्येन (साकल्येन) राजर्षिणा शिवमाराध्य प्रभासे लिंगस्थापनम्, तस्य लिंगस्य कृतत्रेताद्वापरकलिषु भैरवेश्वरसावर्णिकेश्वरगालवेश्वरशाकल्येश्वरनामकर-णम्, शाकल्येश्वरलिंगमाहात्म्यवर्णनम्.... . .... ७४ ५

७५ कलकलेश्वरस्य चतुर्युगेषु भिन्नत्वेन कामेश्वर पुलहेश्वर नारदेश्वर कलकलेश्वरेत्यादि नामकथनम्, कलिद्वापरयोः संधावेकदा नारदेन वर्षशतं प्रभासे लिंगाराधनाकरणम्, ततो गांधर्वं प्राप्य नारदेन पौण्डरीकनामकमहायज्ञकरणम्, तत्र विप्राणां सर्वत आगमनम्, दक्षिणार्थं विप्राणां मिथो वादकरणम्, तेन कोलाहलेन कलकलेश्वरेति लिंगस्य नारदेन नामकरणम्, कलकलेश्वरमाहात्म्यवर्णनम् ७५ १

७६ कलकलेश्वरसमीपवर्तिलकुलीशमाहात्म्यवर्णनम्...... ७५ २

७७ उत्तंकस्थापितोत्तंकेश्वरलिंगमाहात्म्यवर्णनम......... .. ७५ २

७८ वह्नीशमाहात्म्यवर्णने केनचिच्छुकेन स्वभार्यया सार्धमेकस्मिन्वृक्षे नीडं कृत्वा वासकरणम्, ततो नीडरक्षार्थं समंततो भार्यया सहितेन शुकेन भ्रमणम् , वैश्वानरेश्वरस्याप्यनायासेन प्रदक्षिणाकरणप्रभावादपरजन्मनि तयोर्द्वयोर्लोपामुद्राऽगस्त्यत्वेन जन्मप्राप्तिवर्णनम्, पूर्वजन्म स्मरताऽगस्तिना वैश्वानरेश्वरप्रदक्षिणाफलकथनम्, वैश्वानरेश्वरमाहात्म्यवर्णनम......... ७६ १

७९ लकुलीश्वरमाहात्म्यवर्णनम्........ ... ७६ १

८० गौतमेश्वरलिंगमाहात्म्यवर्णनम्.............. ७६ १

८१ दैत्यसूदनमाहात्म्यवर्णने प्रथमं सप्तकल्पे वामनादिदैत्यसूदनान्तनाम्नां वर्णनम्, तत्र दैत्यजितैर्देवैर्विष्णुस्तवने विष्णोर्दशावतारकथनम् , ततो विष्णुहस्तेन चक्रसाहाय्येन दैत्याञ्जित्वा देवैर्दैत्यसूदननाम्ना भगवत्स्थापनाकरणम्, दैत्यसूदन- माहात्म्यवर्णनम्.......... . ...... ७६ २

८२ चक्रतीर्थोत्पत्तिवृत्तान्तमाहात्म्यवर्णनम्............ ७७ २

८३ ब्रह्मदत्तवरेणोन्मत्तीभूतस्य महिषासुरस्य मर्द्दनाय देवैरेकीभूय स्त्रीनिर्माणकरणम्, नारदेन पत्नीत्वेन तां स्त्रियं स्वीकर्तुं महिषासुरे प्रत्याज्ञाकरणम्, तन्नारदवचनं श्रुत्वा ससैन्यस्य महिषासुरस्य तस्याः स्त्रियाः समीपे गमनम्, महिषासुरस्य मतमभिसमीक्ष्य देव्या स्वशरीरतः शतशः स्त्रीनिर्माणकरणम्, ततस्तया देव्या महिषासुरनाशकरणम्, तस्या देव्या देवैः स्तुतिकरणम, ततो देवैस्तस्या देव्यास्तत्रैव स्थापनाकरणम्, देवीपूजनविधिकथनम्, खङ्गमंत्रकथनम, दुर्गादेवीस्तु-तिप्रकारकथनम्, योगीश्वरीमाहात्म्यवर्णनम्............ ७८ १

८४ मेघवाहननामकदैत्यैः पीडितैर्ऋषिभिर्विष्णुस्तवनकरणम्, तत्स्तवनं श्रुत्वा दयया विष्णुना पादाघातेन मेघवाहनदैत्यं समुद्रे पातयित्वा तत्रैवादिनारायणेतिनाम्नाऽवस्थानकरणम्, आदिनारायणमाहात्म्यवर्णनम् ....... ७९ १

८५ अथ संनिहिताख्यानद्युत्पत्तिवृत्तान्तवर्णनम्, तत्र जरासंधभयाद्विष्णोः सपरिवारस्य मथुरां त्यक्त्वा प्रभासे प्रयाणम् , ततस्तेषां विष्ण्वादीनां ग्रहणकाले समुद्रतीरे कृष्णेन ध्यानमात्रेणानीतायां संनिहितायां स्नानकरणेन पुण्यफलंप्राप्तिवर्णनम् , तत्र दानादिकरणप्रभाववर्णनम्, संनिहित्यामाहात्म्यवर्णनम्.... ८० १

८६ पाण्डवैरज्ञातवाससमये प्रभासमेत्य पंचभिरपि स्वस्वनाम्ना लिंगस्थापनम्, पाण्डवेश्वरलिंगमाहात्म्यवर्णनम् . .......... .... ८० २

८७ एकादशरुद्राणां नामवर्णनम्, तत्र प्रथमं भूतेशरुद्रमाहात्म्यवर्णनम्... ८० २

८८ नीलरुद्रमाहात्म्यवर्णनम् ................. ८१ १

८९ कपालीश्वररुद्रमाहात्म्यवर्णनम् ........ .... ८१ २

९० वृषभेश्वरस्य प्रतिकल्पगतनामवर्णनम् , वृषभेण स्थापितस्य वृषभेश्वराख्यलिंगस्य माहात्म्यवर्णनपूर्वकम् इक्ष्वाकोरुपवासादिपूजनफलप्राप्तिवृत्तान्तवर्णनम् ... ८१ २

९१ त्र्यंबकेश्वरमाहात्म्यवर्णने प्रतियुगेषु नामाभिधानकथनम, त्र्यंबकेश्वरे स्नानदानादि फलकथनम्, त्र्यंबकेश्वरमाहात्म्यवर्णनम्.. ....... ८२ २

९२ अघोरेश्वरमाहात्म्यवर्णनम्........ ... ८२ २

९३ महाकालेश्वरलिंगवर्णने कृतयुगे चित्राङ्गदेश्वरेतिनाम्ना प्रसिद्धिवर्णनम्, चित्रांगदेश्वरस्यैव महाकालेश्वरेतिनाम्ना प्रसिद्धिः, महाकालेश्वरलिंगमाहात्म्यवर्णनम् ८३ १

९४ भैरवेश्वरमाहात्म्यवर्णनम्........ ....... ८३ १

९५ मृत्युञ्जयमाहात्म्यवर्णनम्........... ... ८३ २

९६ कामेश्वरलिंगमाहात्म्यवर्णनम्.............. ८४ १

९७ योगेश्वरलिंगमाहात्म्यवर्णनम्..... ...... ८४ १

९८ दैत्यभारपीडितया पृथ्व्या प्रभासे गमनम् , तत्र पृथ्व्या लिंगं स्थापयित्वा रुद्रमा-राध्य रुद्रप्रसादप्राप्तिवर्णनम्, पृथ्वीश्वर ( चन्द्रेश्वर) माहात्म्यवर्णनम् .. ८४ २

९९ दण्डपाणिचक्रधरमाहात्म्यवर्णने वाराणस्यां स्थितेन पौण्ड्रकेण वासुदेवचिह्नानि धृत्वा वासुदेवेन सह कलहं कृत्वा युद्धकरणम्, तत्र वासुदेवेन पौंड्रके हते पौंड्रकपुत्रेण वासुदेवनाशार्थं कृत्यानिर्माणकरणम्, वासुदेवेन सुदर्शनेन तस्याः कृत्यायाः पराजयकरणम् , पराभूतया तया कृत्यया शिवं प्रति शरणगमनम्, ततः शंकरेण कृत्यासंरक्षणार्थ विष्णुप्रेरितसुदर्शनस्य स्वबाणैस्ताडनम्, शिवसाय-कमिश्रितं कार्यमकृत्वागतं सुदर्शनं दृष्वा क्रुधा भगवता शिवसायकसहितं चक्रं हस्ते धृत्वा कालभैरवनिर्मितकृत्याविनाशार्थं स्वस्य काश्यां गमनम् , तत्र काश्यां संरक्षणार्थं स्थितानां दण्डपाणीनां गणानां वचनाच्चक्रधरनाम्ना कृष्णस्यावस्थानम् , दण्डपाणिचक्रधरमाहात्म्यवर्णनम्....... ....... . ८५ १

१०० सांबादित्येश्वरमाहात्म्यवर्णनम्, तत्र कृष्णाज्जांबवत्यां समुत्पन्नेन रूपगर्वितेन सांबेन दुर्वाससोऽवमानकरणम्, ततः क्रोधेन दुर्वाससा सांबाय कुष्ठी भव इति शापदानम्...... ......... ८६ १

१०१ तथैव द्वारकां प्रति कृष्णदर्शनं ग्रहीतुमागतस्य नारदस्य रूपगर्वितेन सांबेनाऽवज्ञा-करणम्, तद्वैरं साधयित्वा कस्मिंश्चित्समये सस्त्रीके कृष्णे जलक्रीडां कर्तुं प्रवृत्ते सांबस्याकस्मान्नारदवचनात्तत्र गमनम्, सांबमागतं दृष्ट्वा तस्मिन्मानसिकविकृतिं प्राप्ताः स्वस्त्रीर्दृष्ट्वा श्रीकृष्णेन ताः प्रति चौरहस्तगता भविष्यथ, इति शाप-दानम् , सांबाय च कुष्ठप्रापकशापदानम्, ततः सांबेन पूर्वं दुर्वासऋषिणा दत्तं शापं स्मृत्वा बहुदुःखितेन सता प्रभासक्षेत्रं गत्वाऽऽदित्याराधनाकरणम्, सांबे-नादित्यस्तुतिकरणम्, स्तोत्रान्ते तुष्टेनादित्येन सांबस्येच्छितवरप्रदानं कुष्ठ- निरासकरणं च, द्वादशादित्यनामकथनम्, तत्रैव सांबेन स्वनाम्ना लिंगस्थापनम्, सांबादित्येश्वरमाहात्म्यवर्णनम्.. ........ ८६ २

१०२ सांबादित्येश्वरसमीपवर्तिकंटकशोधिनीदेवीमाहात्म्यवर्णनम्......... ८८ १

१०३ दक्षयज्ञे कपालं गृहीत्वा जाल्मवेषधारिणः शंकरस्यागमनं यज्ञमण्डपमध्ये कपाल-प्रक्षेपणं च, तत्र कपालं क्षिप्तं दृष्ट्वा सर्वैर्हाहाकारकरणम् , ततो महर्षिस्तुत्या महेश्वरेण स्वस्वरूपप्रकटनम्, तत्रैव कपालेश्वरेतिनाम्ना लिंगस्थापनम् , कपालेश्वर- माहात्म्यवर्णनम्. ................. ८८ २

१०४ कोटिसंख्याकैर्ब्राह्मणैः कपालेश्वरे तपस्तप्त्वा लिंगस्थापनात्कोटीश्वरेति नाम्ना प्रसिद्धि-करणम्, कोटीश्वरलिंगमाहात्म्यवर्णनम् .......... ८९ १

१०५ ब्रह्ममाहात्म्यवर्णने बालरूपिवृद्धरूपिपितामहमाहात्म्यवर्णनम्, ततो ब्रह्मणो द्विप-रार्द्धपर्यन्तमायुःकालपरिगणनम्, सप्तविंशतिकल्पानां चतुर्दशेन्द्राणां चतुर्दशमनूनां पृथक्त्वेन नामनिर्देशकरणम्, ब्रह्मणस्तपःकरणे प्रभासे लिंगस्थापने च हेतुं दर्श-यित्वा ब्रह्मेश्वरेतिलिंगस्थापनवर्णनम्, मध्ययात्रायां ब्रह्ममाहात्म्यवर्णनम्... ८९ १

१०६ ब्रह्मपूजाविधानवर्णनप्रसंगेन ब्राह्मणस्य विशिष्टत्वेन पूज्यत्वादिगौरवगुणवर्णनम्, चतुर्दशेन्द्राणां ब्राह्मणनिन्दाकराणां यमेन शासनकरणवर्णनम् , द्विजरक्षणफल-कथनम्, ब्राह्मणानां प्राजापत्यादिवृत्तिभेदकथनम्, चातुर्वर्ण्यधर्मकृच्छ्रचान्द्रा- यणादिव्रतविधानवर्णनम् , ब्राह्मणप्रशंसावर्णनम्........ ९१ १

१०७ ब्रह्मपूजावर्णने बहुविधाया भक्तेर्वर्णनम्, पञ्चगव्यविधिकथनम्, गायत्रीन्यास-कथनम्, षोडशोपचारसमन्त्रकपूजाविधिवर्णनम्, ब्रह्मयात्रावर्णनम् , ब्रह्मणो वासस्थाननिर्देशकरणम्, बालरूपिब्रह्मणो माहात्म्यवर्णनम्..... ९२ २

१०८ प्रत्यूषेश्वरलिंगमाहात्म्यवर्णने दक्षस्य धर्माय दत्तानां षष्टिकन्यानां मध्ये विश्वानाम्न्यां कन्यकायामष्टवसुपरिगणितप्रत्यूषवसुनामकपुत्रस्य जननम्, तेन प्रत्यूषनामक-वसुना प्रभासक्षेत्रे स्वनाम्ना लिंगस्थापनम्, प्रत्यूषेश्वरमाहात्म्यवर्णनम्... ९५ १

१०९ अनिलस्थापितानिलेश्वरमाहात्म्यवर्णनम् .... ......... ९५ १

११० अष्टमेन प्रभासनामकेन वसुना लिंगस्थापनम्, प्रभासेश्वरमाहात्म्यवर्णनम्... ९५ २

१११ रामेश्वरतीर्थवर्णने ससीतालक्ष्मणस्य रामस्य वने प्रयाणम्, ततो यात्रां कर्तुं प्रवृत्तस्य रामस्य प्रभासे गमनम्, तत्र निशि सुप्तस्य रामस्य स्वप्ने पितुर्दशर-थस्य दर्शनम्, ततो रामेण ब्राह्मणेभ्यः स्वप्नगतवृत्तनिवेदनम्, ततो ब्राह्मणवचना-द्रामेण बदरादिबहुस्वादुफलान्यादाय श्राद्धकरणम्, रामेश्वरेतिनाम्ना लिंगस्थाप-नम्, रामेश्वरक्षेत्रमाहात्म्यवर्णनम्............. ९५ २

११२ लक्ष्मणस्थापितलक्ष्मणेश्वरमाहात्म्यवर्णनम्.......... ९६ २

११३ सीतास्थापितजानकीश्वरमाहात्म्यवर्णनम्........ .. ९६ २

११४ वामनस्वामिमाहात्म्यवर्णने विष्णुना बलेः पादत्रयभूमियाचनेन पाताले नयनम्, ब्रह्माण्डे द्वितीयपादस्थापनेन विष्णुपदीगंगोत्पत्तिवर्णनम्, वामनस्वामिमाहा-त्म्यम्, विष्णुपदीगंगामाहात्म्यम्, विष्णुपदीगंगायाः पुष्करे गमनात्पुष्कर-माहात्म्यवर्णनम्. ... .............. ९७ १

११५ पुष्करेश्वरमाहात्म्यवर्णनम्..... .......... ९७ १

११६ शंखोदककुण्डेश्वरीगौरीमाहात्म्यवर्णनम्............ ९७ २

११७ भूतनाथेश्वरमाहात्म्यवर्णनम्...... ........ ९७ २

११८ गोप्यादित्यतीर्थमाहात्म्ये ससुतगोपीसहितस्य कृष्णस्य प्रभासे गमनम्, तत्र यादवैः रैवतकं गिरिमेत्य सर्वत्र ध्वजचक्राङ्कितभूमिकरणम्, तथैव शिवलिंगपूरितभूमिदर्शनम् , ततो हस्तप्रमाणां भूभिकां मध्ये मध्ये विसृज्य तदन्तरेण सर्वत्र प्रासादादिकरणम्, कृष्णकलाभूतानां षोडशगोपीनां नामकथनम्, तत्रैव गोपीभिः षोडशसहस्रसंख्याकरम्यगृहनिर्माणकरणम् , तत्र रविस्थापनम्, तस्य गोप्या-दित्येति नाम दत्त्वा सर्वेषां तेषां सर्वासां तासां च द्वारकां प्रत्यागमनम्, गोप्या- दित्येश्वरमाहात्म्यवर्णनम............... ९८ १

११९ बलातिबलदैत्यघ्नीदेव्युत्पत्तिमाहात्म्यवर्णने बलातिबलदैत्यजन्मकथनम्, ताभ्यां ससैनिकाभ्यां बलातिबलदैत्याभ्यां देवान्पराजित्य त्रैलोक्यस्याधिपत्यकरणम्, तदा दैत्यपीडितैर्देवैर्हिमवन्तमेत्य पार्वतीस्तवनकरणम्, तद्देवकृतस्तोत्रं श्रुत्वा देव्या बह्वद्भुतरूपं धृत्वा बहुहस्तेषु बह्वस्त्राणि धृत्वा ससैनिकाभ्यां बलातिबलदैत्याभ्यां युद्धकरणम्, तत्र देव्या बलातिबलदैत्यनाशकरणम् ,चतुःषष्टियोगिनीभिः समं तस्या बलातिबलदैत्यघ्न्या देव्याः प्रभासे वासकरणम्, चतुःषष्टियोगिनीनामावलिकथनम्, बलातिबलदैत्यघ्नीमाहात्म्यवर्णनम् ......... ९८ २

१२० गोपीसंप्रतिष्ठापितगोपीश्वरमाहात्म्यवर्णनम्............ १०० १

१२१ जमदग्निसुतेन रामेण मातृवधदोषनिबर्हणार्थं प्रभासे शिवलिंगस्थापनम् , जामदग्न्येश्वरमाहात्म्यवर्णनम्.................. १०० १

१२२ गंधर्वपतिना चित्राङ्गदेन देवमाराध्य लिंगस्थापनाकरणम्, चित्राङ्गदेश्वरलिंगमाहात्म्यवर्णनम्.......... . १०० २

१२३ दिग्विजयार्थं पुष्पकेण विमानेन गच्छतो रावणस्य प्रभासे कुण्ठितं विमानं दृष्ट्वा नीचैः किमस्ति तद्दृष्ट्वाऽऽगच्छ इति निजमन्त्रिणं प्रत्याज्ञाकरणम् ,प्रहस्तमंत्रिणा नीचै-र्गत्वा प्रभासक्षेत्रं दृष्ट्वोपर्यागत्य रावणाय प्रभासक्षेत्रमाहात्म्यकथनम्, ततः प्रभासक्षेत्रे तेन रावणेन विमानावतरणम्, सर्वनागारैकवचनात्तत्र स्वनाम्ना लिंगस्थापनम्, रावणेश्वरमाहात्म्यवर्णनम्............ १०० २

१२४ अरुंधत्या सौभाग्यवर्धनाय तपस्तप्त्वा तत्र सौभाग्यरूपां सिद्धिं प्राप्य देवीं संस्थाप्य सौभाग्येश्वरीतिनामकरणम्, सौभाग्येश्वरीमाहात्म्यवर्णनम्...... १०१ १

१२५ तारकेण ध्वस्तानिन्द्रादिदेवान्दृष्ट्वेन्द्रपत्न्या पौलोम्या तारकविनाशाय तपस्तप्त्वा लिंगस्थापनम्, पौलोमीश्वरमाहात्म्यवर्णनम् .. १०१ २

१२६ शाण्डिल्यर्षिसंस्थापितशाण्डिल्येश्वरमाहात्म्यवर्णनम्......... १०१ २

१२७ क्षेमंकरेश्वरमाहात्म्यवर्णनम्............ १०१ २

१२८ सागरादित्यमाहात्म्यवर्णनम्............. १०२ १

१२९ अक्षमालेश्वरोग्रसेनेश्वरलिंगमाहात्म्यवर्णनम्... ....... १०२ २

१३० पाशुपतादिभिश्चतुर्भिः सिद्धैः प्रभासे देवमाराध्य पाशुपतेश्वरेतिनाम्ना लिंगस्थापनम्, पाशुपतेश्वरमाहात्म्यवर्णनम्...... ... .... १०३ २

१३१ ध्रुवेश्वरोत्पत्तिवर्णने उत्तानपादपुत्रेण ध्रुवेण प्रभासे नालेश्वरमाराध्य शिवस्तवन-करणम्, ध्रुवेश्वरेतिनाम्ना लिंगस्थापनं च, ध्रुवेश्वरलिंगमाहात्म्यवर्णनम्. १०५ २

१३२ सिद्धलक्ष्मीतिनाम्नीवैष्णवीशक्तिमाहात्म्ये प्रभासाद्यनेकपीठस्थानवर्णनम्, तत्राद्य-प्रभासक्षेत्रस्थसिद्धलक्ष्मीपीठमाहात्म्यवर्णनम्........ १०६ १

१३३ महाकालीपीठमाहात्म्यवर्णनम्-.. .......... १०६ १

१३४ सोमस्य यज्ञे प्रवर्तमाने ब्रह्मणो देवैः सह प्रभासे गमनम्, सोमनाथप्रतिष्ठापनार्थं चंद्रेण ब्रह्मणो निमंत्रणकरणम्, ततो लिंगप्रतिष्ठापनलग्नकाल उपस्थिते पितामहेन मनसा पुष्करस्मरणकरणम्, तत्स्मरणेन तत्र पुष्कराणामागमनम, तत-स्तत्रैवावर्तसंभवात्तस्य तीर्थस्य पुष्करावर्तेतिनामकरणम, पुष्करावर्तकानदीमाहात्म्यवर्णनम्... ............ १०६ २

१३५ दुःखान्तकारिणीशीतलागौरीमाहात्म्यवर्णनम्......... १०६ २

१३६ लोमशस्थापितलोमशेश्वरमाहात्म्यवर्णनम्..... १०७ २

१३७ कङ्कालभैरवक्षेत्रपालमाहात्म्यवर्णनम्.......... १०७ १

१३८ तृणबिन्दुना प्रभासे मासि मासि कुशाग्रेण जलबिंदुं पीत्वा सहस्रसंवत्सरपर्यंतं तपः कृत्वा लिंगस्थापनम्, तृणबिन्द्वीश्वरमाहात्म्यवर्णनम्.. ... १०७ १

१३९ मित्रनामककायस्थस्य चित्रनामकपुत्रेण पितर्युपरते प्रभासमेत्यादित्याराधनां कृत्वाऽ-नेकप्रकारेणादित्यं स्तुत्वा स्वेष्टवरप्राप्तिकरणम्, ततः स्नानार्थं सरसि निमज्यन्तं चित्रं प्रति यमाज्ञया यमकिंकरैः सदेहेन यमलोके नयनम्, तत्र यमेन प्राणि चरित्रलेखककर्मणि चित्रगुप्तेतिनाम्ना संस्थापनाकरणम्, प्रभासे चित्रेश्वरेति लिंगस्थापनम् , चित्रादित्यलिंगमाहात्म्यवर्णनम् .... .... .... १०७ १

१४० चित्रपथानदीमाहात्म्यवर्णने सदेहस्य चित्रस्य यमेन स्वलोके नयने कृते चित्रस्य चित्रानामकभगिन्या स्वभ्रातुरन्वेषणाय नदीरूपेणावस्थानम् , चित्रपथानदीमाहा-त्म्यवर्णनम्...... ... .. १०८ १

१४१ कपर्दिचिन्तामणिमाहात्म्यवर्णनम्.... .... १०८ २

१४२ चित्रेश्वरमाहात्म्यवर्णनम् ..... १०८ २

१४३ विचित्रेश्वरमाहात्म्यवर्णनम्........ .. १०८ २

१४४ पुष्करकुण्डमाहात्म्यवर्णनम्....... १०८ २

१४५ गजकुम्भोदरमाहात्म्यवर्णनम् .. ...... ..... १०९ १

१४६ छायाशप्तेन धर्मराजेन प्रभासे तपस्तप्त्वा लिंगस्थापनम्, यमेश्वरलिंगमाहात्म्य-वर्णनम्... .......... १०९ १

१४७ ब्रह्मनिर्मितब्रह्मकुण्डमाहात्म्यवर्णनम्. .......... १०९ १

१४८ कुण्डलकूपमाहात्म्ये सुदर्शनराजेन गांधारराजकन्यां सुनंदां परिणीय सुनंदाभार्यानु-मोदनं गृहीत्वा तया सार्धं शिवरात्र्युपोषणादिव्रतकरणम्, तत्र शिवरात्रिमा-हात्म्यवर्णने धननाम्रा वणिक्पुत्रेण शिवरात्र्युपोषणकरणम्, तस्याः शिवरात्रिव्रत कारिण्या धननामकवणिग्भार्यायाश्छिद्रमन्वेषयितुं स्थितेन कुण्डलिनेन वणिजा निशि धननामकवणिग्भार्यायाः कर्णौ त्रोटयित्वा पलायनकरणम्, तदा तद्रक्षकैः कर्णत्रोटनवार्तां श्रुत्वा कोलाहलं कृत्वा कुण्डलिनस्य कपालच्छेदकरणम्, सप-त्नीकस्य सुर्दशनस्य तत्कपालं द्रष्टुं गमनम्, सुदर्शनसुनंदयोस्तत्र प्रभासे गत्वा कुण्डलिनकपालं दृष्ट्वा कुण्डकूपदर्शनकरणम्, कुण्डकूपमाहात्म्यवर्णनम् .. ११० २

१४९ भैरवेश्वरमाहात्म्यवर्णनम्.... .... . ११२ १

१५० ब्रह्मस्थापितब्रह्मेश्वरमाहात्म्यवर्णनम् ......... ... ११२ १

१५१ सावित्रीस्थापितसावित्रीश्वरभैरवमाहात्म्यवर्णनम् .. ११२ १

१५२ कस्मिंश्चित्समये तंत्रीवादनेन भूम्यां ब्राह्मणपतनं दृष्ट्वा नारदेन ब्रह्मदेवं प्रति किमेत-दिति प्रश्नकरणम्, ब्रह्मदेवाज्ञया नारदेन सप्तब्राह्मणविध्वंसजनितपातकक्षालनार्थं प्रभासक्षेत्रे तपस्तप्त्वा शिवं प्रसाद्य तदाज्ञया भैरवस्थापनम्, नारदेश्वरभै-रवमाहात्म्यवर्णनम् ११२

१५३ ब्रह्मणा यज्ञे समारब्धे द्रव्याभावाद्यज्ञसमाप्तिर्नैवेति मत्वा द्रव्यप्राप्त्यर्थं प्रभासे शिवाराधनाकरणम् । ततः शिवाज्ञया द्रव्यरूपेण सरस्वत्याः प्रवहणम्, तस्यां सर-स्वत्यां समुत्पन्नं काञ्चनपद्मरूपं बहुधनं लब्ध्वा ब्रह्मणा यज्ञसमाप्तिकरणम्, तत्रैव हिरण्येश्वरेतिनाम्ना लिंगस्थापनम्, हिरण्येश्वरमाहात्म्यवर्णनम् ११२

१५४ गायत्रीसंप्रतिष्ठापितगायत्रीश्वरमाहात्म्यवणर्नम्..... ११३

१५५ विष्णुना प्रभासे तपस्तप्त्वा रत्नेश्वरलिंगकुण्डस्थापनकरणम्. रत्नेश्वरलिंगमाहा-त्म्यवर्णनम्...... ....... ....... ११३ १

१५६ गरुडेश्वरमाहात्म्यवर्णनम् .............. ११३ २

१५७ सत्यभामेश्वरमाहात्म्यवर्णनम्... ........ . ... ११३ २

१५८ अनङ्गस्थापितानङ्गेश्वरमाहात्म्यवर्णनम् ..... ११४ १

१५९ रत्नकुण्डमाहात्म्यवर्णनम् ......... . ११४ १

१६० रैवंतकराजभट्टारकमाहात्म्यवर्णनम् ....... ११४ २

१६१ अनन्तेश्वरमाहात्म्यवर्णनम्.... ११४ २

१६२ अष्टकुलेश्वरलिंगमाहात्म्यवर्णनम् ........ ११४ २

१६३ नासत्येश्वरलिंगमाहात्म्यवर्णनम्..... ११४ २

१६४ अश्विनेश्वरलिंगमाहात्म्यवर्णनम्......... ११४ २

१६५ सावित्रीमाहात्म्यवर्णने प्रथमं शंकरेण वेदोत्पत्तिसृष्ट्युत्पत्त्यादिवर्णनम्, ततो ब्रहणा यज्ञकर्म प्रचलितुं समुद्योगकरणम्, ततो ब्रह्मणा पुष्करतीर्थमेत्य यज्ञभूमिकाशु-द्धिकरणम्, अध्त्रर्युणा सावित्रीं प्रति यज्ञार्थं निमन्त्रणे कृते सत्यपि सावित्र्या एकाकिनी नाहमेष्यामि इति तं प्रति शंसित्वा स्वगृहकर्मण्यासक्तिकरणम्, ततस्तेनाध्वर्युणा 'सावित्री नायाति इति ब्रह्मणे कथनम् , ततः क्रोधाविष्टेन ब्रह्मणा शक्रायान्यपत्न्यानयनार्थमाज्ञाकरणम्, ततः शक्रेण कांचिद्गोपकन्यां गृहीत्वा ब्रह्मसमीप आनयनम्, ततो ब्रह्मणा तां गोपकन्यकां परिणीय यज्ञारंभकरणम, ततो देवस्त्रीभिः परिवृतायाः सावित्र्यास्तत्र यज्ञे गमनम्, तत्र ब्रह्मणाऽन्यपत्नी परिणीयारब्धं यज्ञं दृष्ट्वा कोपाविष्टया सावित्र्या ब्रह्मदेवस्य निर्भर्त्सनाकरणम्, सावित्रीवचनं श्रुत्वा ब्रह्मणान्यपत्नीवरणकारणे कथितेऽपि सावित्र्या ब्रह्मणेऽपूज्य तारूपशापप्रदानम्, शक्रेण ब्रह्मविवाहार्थमाभीरीनियोजनेन शक्राय युद्धे शत्रुभिः पराजयप्रापकशापप्रदानम्, तथा च सावित्र्या विष्णवे भार्याविरहजनकत्वशाप- दानम्, सावित्र्या तथैवान्यान्देवान्प्रत्यपि शापदानम्, विष्णुना सावित्र्याः स्तुतिकरणम, गायत्र्या सावित्रीदत्तशापनिरासाय सर्वेभ्यो वरप्रदानम्, गायत्रीजपविधिकथनम्, सावित्र्याः प्रभासे गमनम्, प्रभासक्षेत्रस्थायाः सावित्र्या माहात्म्यवर्णनम्.. ....... .......... ११५ १

१६६ अथ वटसावित्रीव्रतमाहात्म्यवर्णनम्, तत्राश्वपतिना राज्ञाऽनपत्यत्वनिरासाय सावित्रीपूजाराधनाकरणम् तुष्टया सावित्र्या दत्तेन वरेणाश्वपते राज्ञः सावित्रीनाम्न्याः कन्याया जननम्, तयाश्वपतिपुत्र्या सावित्र्या सत्यवन्तमेव पतित्वेन परिणेष्यामीति निश्चयकरणम्, तत्र नारदेनाश्वपतिं प्रति सत्यवतः सर्ववृत्तान्तकथनम्, सावित्रीसत्यवद्विवाहवर्णनम, ततः कस्मिंश्चित्समये समित्कुशाद्याहरणार्थं सावित्र्या सह सत्यवतो वने गमनम्, काष्ठपाटने शिरोवेदनायां जातायां सत्यवता तत्रैव काष्ठानि त्यक्त्वा सावित्रीसमीपमेत्य सावित्र्यङ्के निद्राकरणम्, तावद्यमस्यागमनम्, यमसावित्रीसंबादवर्णनम्, यमेन सत्यवच्छरीरतो जीवं निष्कास्य गमनम् ,सावित्र्या यमस्यानुगमनम्, यमेन बहुधा सावित्रीं प्रति स्वानुगमननिवारणे कृतेऽपि सावित्र्या दृढनिश्चयं दृष्ट्वा तस्यै वरदानम्, यमप्रसादेन स्वभर्तारमुज्जीव्य त्रिरा-त्रवटसावित्रीव्रतसमाप्तिं कृत्वा भर्त्रा सह सावित्र्या स्वाश्रमे गमनम्, सावित्री- व्रतविधिपूजादानादिमाहात्म्यवर्णनम्, सावित्रीव्रतोद्यापनादिकथनम्. ११८ २

१६७ भूतमातृकामाहात्म्यवर्णने चाक्षुषमन्वन्तरे दक्षशापात्पर्वतकुले पार्वतीजन्मवर्णनम्, पार्वतीशंकरविवाहोत्तरं दिव्यवर्षसहस्रपर्यन्तं तयोः क्रीडमानयोः पार्वत्या रजसः सकाशादेकस्या नार्या उत्पत्तिवर्णनम्, तस्या नार्याः स्वरूपवर्णनम्, तस्या अन्यासां सखीनां नामवर्णनम्, तथैव शिववीर्यत एकस्य पुरुषस्योत्पत्तिवर्णनम्, शंकरेण तयोः शिवपुत्रयोः प्रभासे गन्तुमाज्ञाकरणम् , तयोर्वासे स्थानदान- करणम्, प्रतिपत्प्रभृतिदेव्युत्सववर्णनम्, तस्या भूतमातुः शरीरतः पञ्चकोटि- संख्याकपिशाचोत्पत्तिवर्णनम् , भूतमातृकामाहात्म्यवर्णनम् .... . १२१ १

१६८ शालकटंकटामाहात्म्यवर्णनम्. ..... ..... १२३ २

१६९ वैवस्वतेश्वरलिंगमाहात्म्यवर्णनम्. ........... १२३ २

१७० मातृगणबलदेवीमाहात्म्यवर्णनम्... ...... १२४ १

१७१ दशरथेन तपस्तप्त्वा दशरथेश्वरनाम्ना लिंगसंस्थापनम्, दशरथेश्वरमाहात्म्य- वर्णनम ................. १२४ १

१७२ भरतेश्वरलिंगमाहात्म्य आग्नीध्रपुत्रेण भरतेन नवधा द्वीपविभागं कृत्वा स्वस्य नव- पुत्राणामाधिपत्ये प्रकल्पनम् , तत्र नवमे कौमारिकाद्वीपे प्रभासे भरतेन भरतेश्वर-स्थापनम्, भरतेश्वरमाहात्म्यवर्णनम्. . १२४ १

१७३ कुशकेश्वरगर्गेश्वरपुष्करेश्वरमैत्रेयेश्वरमाहात्म्यवर्णनम् ...... १२४ २

१७४ प्रभासे कुन्तीसमन्वितपाण्डवागमनसमये कुन्तीस्थापितकुन्तीश्वरमाहात्म्यवर्णनम् १२४ २

१७५ अर्कस्थलमाहात्म्यवर्णनम्.......... १२४ २

१७६ सिद्धेश्वरमाहात्म्यवर्णनम् ....... .. १२५ १

१७७ लकुलीशमाहात्म्यवर्णनम्.... १२५ १

१७८ भार्गवेश्वरमाहात्म्यवर्णनम् १२५ १

१७९ माण्डव्येश्वरलिंगमाहात्म्यवर्णनम्..... .. १२५ १

१८० पुष्पदन्तेश्वरलिंगमाहात्म्यवर्णनम्..... ....... .... १२५ १

१८१ क्षेत्रपालेश्वरमाहात्म्यवर्णनम्.. ............ १२५ २

१८२ वसुनन्दामातृगणश्रीमुखविवरमाहात्म्यवर्णनम्- .... ...... १२५ २

१८३ त्रिसंगममाहात्म्यवर्णनम्.... .......... ... १२५ २

१८४ मंकीश्वरमाहात्म्यवर्णनम्.. .... ..... १२५ २

१८५ देवमातृगौरीमाहात्म्यवर्णनम्........... १२६ १

१८६ यादवक्षयं विधाय पञ्चतां गतं कृष्णं श्रुत्वा बलभद्रस्य प्रभासे गमनम्, तत्र लिंग-स्थापनम्, ततो नागरूपं धृत्वा बलभद्रस्य पाताले बिलद्वारेण गमनात्तस्य लिंगस्य नागेश्वरेति नामस्थापनम्, नागेश्वरलिंगमाहात्म्यवर्णनम्. .. १२६ १

१८७ प्रभासपञ्चक माहात्म्यवर्णनम्, तत्र भिक्षार्थं शिवस्य दारुकवने गमनम्, दारुक-वने भ्राम्यतः शिवस्य रूपं दृष्ट्वा तत्रत्यानां नारीणां कामोद्दीपनवर्णनम्, ततः कोपयुक्तैस्तत्पतिभिर्नग्नं शिवं दृष्ट्वा शिवाय शापदानम्, तेन शापेन तत्रैव शिवलिंगपतनम्, तल्लिंगपतनेन भूम्याः कंपनवर्णनम्, ततो महार्णवप्लाव-नादिसर्वब्रह्माण्डक्षयं दृष्ट्वा भीतैर्देवैर्विष्णुसमीपे गमनम्, ततो विष्णुवचनात्सर्वदेवानां प्रभासे गमनम्, तत्रैव तस्य लिंगस्य स्थापनम्; प्रभासपञ्चकमाहात्म्य-वर्णनम्......... ... १२६ २

१८८ रुद्रेश्वरमाहात्म्यवर्णनम्............. ... १२७ २

१८९ कर्ममोटीमाहात्म्यवर्णनम्.. .... ..... १२७ २

१९० मोक्षस्वामिमाहात्म्यवर्णनम्-....... .... १२७ २

१९१ अजीगर्तेश्वरमाहात्म्यवर्णनम् .... ......... १२७ २

१९२ विश्वकर्मेश्वरमाहात्म्यवर्णनम् ... .. .... १२७ २

१९३ यमेश्वरमाहात्म्यवर्णनम्... ........ ... १२७ २


१९४ अमेरश्वरमाहात्म्यवर्णनम्... .... ... १२८ १

१९५ वृद्धप्रभासमाहात्म्यवर्णनप्रस्ताव ऋषीणां देवदर्शनार्थं प्रभासे गमनम्. तत्र वज्रेणाच्छादितं देवं दृष्ट्वा ऋषिभिर्विषादकरणम् , ऋषिभिर्लिंगदर्शनविषयकनश्चयं कृत्वा तपःकरणम्, तपः कुर्वतामृषीणां जराप्राप्तिः, ततस्तुष्टेन देवेन तेभ्यो लिंग-दर्शनदानम्, ऋषीणां लिंगदर्शनोत्तरं स्वस्वस्थानेषु प्रयाणम् , ऋषीणां वृद्धभावेनतपसा लिंगदर्शनाद्वृद्धप्रभासेतिनामकरणम् , वृद्धप्रभासलिंगमाहात्म्यवर्णनम् .... १२८ १

१९६ परशुरामेण तपस्तप्त्वा लिंगस्थापनाकरणम्, जलप्रभासलिंगमाहात्म्यवर्णनम् ... १२८ २

१९७ जमदग्नीश्वरलिंगमाहात्म्यवर्णनम्.. ..... ... १२८ २

१९८ पञ्चप्रभासक्षेत्रमाहात्म्यवर्णनम् ......... १२९ १

१९९ कृतस्मरमाहात्म्यवर्णने प्रथमं दक्षस्य शतसंख्याकानां सुतानां व्यवस्थाकरणवर्ण-नम्, ततो दक्षेण यज्ञ आरब्धे पार्वत्या स्वापमानं दृष्ट्वा स्वदेहत्यागकरणम्, ततः क्रुद्धेन शिवेन वीरभद्रं समुत्पाद्य सैन्यैः सह तस्य वीरभद्रस्य दक्षयज्ञविध्वंसाय प्रेषणम्, तत्र युद्धे प्रवृत्ते वीरभद्रेण पराजितानां देवानां विष्णुसमीपे क्षीराब्धौ गमनम्, ततो विष्णुना वीरभद्रेण सह युद्धकरणम्, तत्र किञ्चिद्वीरभद्रपराजयं दृष्ट्वा क्रुद्धस्य शिवस्य तत्रागमनम्, आगतं शिवं दृष्ट्वा विष्ण्वादिदेवैः पलायन-करणम्, ततः शिवेन दक्षयज्ञविध्वंसकरणम्... .... .. १२९ १

२०० ततस्तारकपीडितैर्देवैर्ब्रह्मणः समीपे गमनम्, ब्रह्माज्ञया शिवमनसि कामोद्दीपनं कर्तुं कामदेवस्य देवैः प्रेषणम्, स्वोपाधिकारिणं कामं दृष्ट्वा शिवेन भस्मीकरणम्, ततः पतिविरहशोकाकुलाया रत्या नभोवाण्या सान्त्वनकरणम्, तत्र लिंगस्थापनम् , कामकुण्डापरनामककृतस्मरमाहात्म्यवर्णनम्...... १३० २

२०१ कालभैरवश्मशानमाहात्म्यवर्णनम्..... ... १३१ १

२०२ कस्मिंश्चित्समये कौरवपाण्डवीये युद्धे प्रवृत्ते बलभद्रस्य यात्रार्थं सुरापानं पीत्वा वने गमनम्, तत्र ऋष्याश्रमे बहून्स्थितानृषीन्सूतं च दृष्ट्वा तथैव स्वमनादृत्य सूतपूजनकरणे प्रवृत्ताञ्जनान्दृष्ट्वा स्वापमान्मसहमानेन बलभद्रेण सूतवधकरणम्, तत उत्तरं बलभद्रे पश्चात्तापेन शोकं कुर्वति नभोगतवाण्या कृतां सूचनां समाकर्ण्य प्रभासमेत्य दोषदूरीकरणार्थं तपस्तप्त्वा स्वनाम्ना लिंगस्थापनम्, रामे-श्वरलिंगमाहात्म्यवर्णनम् .. .... ....... १३१ २

२०३ मंकीश्वरमाहत्म्यवर्णनप्रस्तावे मंकिना कुब्जत्वनिरासाय प्रभासे लिंगस्थापनम् , मंकीश्वरलिंगमाहात्म्यवर्णनम्............ १३३ १

२०४ सरस्वतीसागरसंगममाहात्म्यवर्णनम्.......... १३३ २

२०५ श्राद्धविधिकथने श्राद्धकालकथनम्, सप्तविधद्रव्यशुद्धिवर्णनम्, श्राद्धार्हदिनवर्णनम्, पार्वणार्दानां व्याख्याकरणम्, श्राद्धार्हानर्हब्राह्मणवर्णनम्, श्राद्धीय-ब्राह्मणपरीक्षणकथनम्........... १३४ १

२०६ श्राद्धविधिवर्णने मौनविधिप्राशस्त्यवर्णनम् , श्राद्धीयान्नवर्णनम्, श्राद्धीयमासादिग्रहणकालीनिर्णयवर्णनम्, श्राद्धकर्मणि साहित्यवर्णनम्, श्राद्धविधिवर्णनम् .... १३६ १

२०७ श्राद्धे वस्त्रान्नादिदानफलमाहात्म्यवर्णनम्, दानकर्मणि पात्रापात्रविचारकरणम्, वर्णाश्रमधर्मकथनम्, आपत्तिकालिकधर्माचरणकथनम्, श्राद्धदिने मैथुनादिकरणे दोषकथनम्.... ....... ..... ... १३८ २

२०८शस्ताशस्तदानविचारकरणम्, एकादशीव्रतविधानकथनम् ,षट्पिण्डादिनिर्णयकरणम् १४० २

२०९ मार्कण्डेयेश्वरमाहात्म्यवर्णनम्.......... ... १४१ २

२१० पुलस्त्येश्वरमाहात्म्यवर्णनम्............ .. १४२ २

२११ पुलहेश्वरमाहात्म्यवर्णनम्..... ............ १४२ २

२१२ क्रत्वीश्वरमाहात्म्यवर्णनम्...... ....... १४२ २

२१३ कश्यपेश्वरमाहात्म्यवर्णनम्............ १४२ २

२१४ कौशिकेश्वरमाहात्म्यवर्णनम्.............. १४३ १

२१५ कुमारेश्वरमाहात्म्यवर्णनम्.............. १४३ १

२१६ गौतमेश्वरमाहात्म्यवर्णनम्... ......... १४३ १

२१७ देवराजेश्वरमाहात्म्यवर्णनम्.......... ..... १४३ १

२१८ मानवेश्वरमाहात्म्यवर्णनम् ............... १४३ २

२१९ मार्कण्डेयसमीपस्थनीलकण्ठेश्वरमाहात्म्यवर्णनम....... १४३ २

२२० वृषभध्वजेश्वरलिंगमाहात्म्यवर्णनम्............ ... १४४ १

२२१ ऋणमोचनेश्वरमाहात्म्यवर्णनम्...... ... ...... १४४ १

२२२ रुक्मवतीश्वरमाहात्म्यवर्णनम्....... .... ... १४४ २

२२३ बलभद्रेण तत्र स्वगात्रत्यागाद्गात्रोत्सर्गेति नाम्ना प्रकटीभवनम्, गात्रोत्सर्गलिंगमा-हात्म्यवर्णनम्, गात्रोत्सर्गतीर्थे श्राद्धादिकरणमाहात्म्यवर्णनम्, तत्र प्रेततीर्थवर्णने गौतमस्य गात्रोत्सर्गतीथें गमनम्, तत्र पथि वैष्णववनस्य गौतमेन दर्शनकरणम्, तत्र वने पंचप्रेतान्दृष्ट्वा गौतमेन भयकरणम्, गौतमप्रेतसंवादः, गौतमाय प्रेतैः स्वेषां वृत्तान्तकथनम्, प्रेतैः प्रेतत्वापादकस्वकीयकर्मकारणकथनम्, प्रेततो मुक्ति-कारणं श्रुत्वा तदाज्ञया गौतमेन प्रभासे प्रेततीर्थमेत्य तेषांतेषां श्राद्धकरणम्, तेन तेषां प्रेतानां मुक्तिकथनम्, प्रेततीर्थमाहात्म्यवर्णनम् ...... .१४४ २

२२४ इन्द्रेश्वरमाहात्म्यवर्णनम् ......... ...... ... १४६ २

२२५ अनरकेश्वरमाहात्म्यवर्णने मथुरावासिनं देवशर्मब्राह्मणमानेतुं यमेन स्वदूतेभ्य आज्ञा-करणम्, ततस्तमानीतं देवशर्माणं दृष्ट्वा नायमानेतुमर्ह इति यमेन पुनः स्वदूता-न्प्रत्याज्ञाकरणम्, तेन ब्राह्मणेन भुवि गन्तुं स्वस्यानिच्छाप्रदर्शनम्, ततस्तेन ब्राह्मणेन पृष्टेन यमेन तस्मै ब्राह्मणाय नरकवर्णनम्, नरकप्रापकपापादिदोष-वर्णनम्, कर्मविपाककथनम्, नरकविनाशकपुण्योपायकथनम्, अनरकेश्वरमाहा-त्म्यवर्णनम्... .... ... ......... १४६ २

२२६ मेधेश्वरमाहात्म्यवर्णनम्......... .. १४७ २

२२७ बलभद्रेश्वरमाहात्म्यवर्णनम् .. .. ... ... १४८ १

२२८ भैरवेश्वरमातृगणमाहात्म्यवर्णनम्-....... ..... १४८ १

२२९ गङ्गामाहात्म्यवर्णनम्. ...... १४८ १

२३० गणपतिमाहात्म्यवर्णनम्.......... -..... ... १४८ १

२३१ जाम्बवतीनदीमाहात्म्यवर्णनम्................. -. १४८ ५

२३२ पाण्डवकूपमाहात्म्यवर्णनम्....... -. -....,... १४८ २

२३३ पाण्डवेश्वरमाहात्म्यवर्णनम्........... -....... १४९ १

२३४ भरतेन प्रभासे दशसंख्याकानश्वभेधान्कृत्वा लिंगस्थापनम्, दशाश्वमेधिकतीर्थ-लिंगमाहात्म्यवर्णनम्................. ... १४९ १

२३५ शतमेधादिलिंगत्रयमाहात्म्यम्.............. . १४९ २

२३६ दुर्वाससा स्थापितस्य दुर्वासेश्वरस्य लिंगस्य माहात्म्यवर्णनम........ १४९ २

२३७ स्त्रीस्वरूपधारिसांबद्वारा यादवैर्ऋषिवञ्चनकरणम्, कोपाविष्टैर्ऋषिभिर्यादवा-न्धकेभ्यः कुलनाशजनकशापदानम्, तत एरकाभिर्यादवकुलनाशवर्णनम्, ततो निखिलयादवानां नाशोत्तरमवशिष्टेन वज्रसंज्ञकेन यादवेन तेषां यादवानामुत्तर-क्रियां कृत्वा प्रभासमेत्य लिंगस्थापनम्, वज्रेश्वरलिंगमाहात्म्यवर्णनम्... १५७ २

२३८ हिरण्यानदीमाहात्म्यवर्णनम्.............. १५२ २

२३९ स्यमन्तकाख्यानवर्णनपूर्वकनागरादित्यमाहात्म्यवर्णनम्- -.. - - -..... १५२ २

२४० बलभद्रसुभद्राकृष्णमाहात्म्यवर्णनम्....... -. - -... -. - १५३ २

२४१ शेषमाहात्म्यवर्णनम्......... .. ... - -... १५३ २

२४२ चण्डमुण्डादिवधवर्णनपुरःसरकुमारीमाहात्म्यवर्णनम् - - -...... १५३ २

२४३ मन्त्रावलिक्षेत्रपालमाहात्म्यवर्णनम्....... -. - - -. -.. १५४ २

२४४ विचित्रेश्वरमाहात्म्यवर्णनम् ... ......... १५४ २

२४५ महेश्वरमाहात्म्यवर्णनम्.... - -.. -... १५४ २

२४६ पिंगानदीमाहात्म्यवर्णनम् -. -. - - -. - - - - १५४ २

२४७ पिंगलादित्यपिंगादेवीशुक्रेश्वरमाहात्म्यवर्णनम्....... १५५ १

२४८ ब्रह्मेश्वरमाहात्म्यवर्णनम् ... ......... ...... १५५ १

२४९ संगमेश्वरमाहात्म्यवर्णनम्... ...... ... १५५ २

२५० गंगेश्वरमाहात्म्यवर्णनम्. .... ..... ...... १५५ २

२५१ शंकरादित्यमाहात्म्यवर्णनम् ...... ........ १५५ २

२५२ शंकरनाथमाहात्म्यवर्णनम्..... ...... १५६ १

२५३ गुफेश्वरमाहात्म्यवर्णनम् .. . .. ... .... १५६ १

२५४ घटेश्वरमाहात्म्यवर्णनम्...... ... ... .. १५६ १

२५५ कस्मिंश्चित्समयेऽवर्षणत्वात्क्षुत्क्षामानृषीन्दृष्ट्वा वृषादर्भिसंज्ञकेन राज्ञा धान्यादिदाने कृतेऽपि तैर्ऋषिभिस्तद्धनधान्यादिकं राजप्रतिग्रहमिति निषिध्य त्यक्त्वा ततो निर्गत्य तीर्थयात्रार्थं गमनम्, किञ्चिद्दूरं गत्वा सरसि बिसानि दृष्ट्वा तान्यादाय तीरे स्थापयित्वा नित्याह्निककरणम, तदा केनापि तानि बिसानि हृतानीति ज्ञात्वा सर्वर्षिभिः सत्यत्वेन शपथकरणम्, तत्र शक्रेण शुनोमुखरूपेणागत्य बिसादिहरणं कृतमिति ज्ञात्वा शक्रेण तेभ्यो वरप्रदानम्, तत्रैव ऋषितीर्थनाम्ना कुण्डस्थापनम, ऋषितीर्थमाहात्म्यवर्णनम्... ... .... १५६ १

२५६ कुष्ठव्याप्तेन नंदेन राज्ञा सूर्यमाराध्य स्थापनाकरणम्, नन्दादित्यमाहात्म्यवर्णनम् १५७ २

२५७ सौराष्ट्रदेशाधिपत्यात्रेयसंज्ञकराजस्यैकतद्वितत्रितेतिपुत्रत्रये पितर्युपरते सर्वविद्या-निष्णातस्य त्रितपुत्रस्य राज्ये स्थापनम, तेन त्रितेन सह मत्सरं कृत्वा एकतद्वि-ताभ्यां त्रितस्य कूपे निक्षेपकरणम्, ततस्त्रितेन तत्र मंत्रैर्देवानावाह्य मंत्रोच्चारै-रेव तेषां संतुष्टिकरणम्, तेन तुष्टैर्देवैस्तस्मात्कूपतस्त्रितस्य बहिर्निःसारणम्, त्रितकूपोत्पत्तिवर्णनम्, त्रितकूपे श्राद्धादिकरणेन पुण्यमाहात्म्यवर्णनम्, त्रितकूप-तीर्थमाहात्म्ययवर्णनम्- ... ......... ...... १५८ २

२५८ देवासुरैः समुद्रमंथनं कृत्वाऽमृतं निर्माय चंद्रं विना सर्वदेवैरमृतभक्षणोत्तरम् अवशिष्टममृतं शशकेन भक्षितं दृष्ट्वा अमरत्वप्राप्त्यनंतरं चंद्रस्य भयकरणम्, ततश्चन्द्रस्या-, मृतमलब्ध्वा देवाज्ञया ऽमृतमिश्रिततटाकस्थित जलपानं कुर्वतस्तस्य हृदयेऽमृतप्राशनकारि शशकस्य गमनम्, तत्रैव स्थले कूपं खनित्वा शशापानकूपेतिनामकरणम्, शशापानमाहात्म्यवर्णनम् ............ १५९ २

२५९ पर्णादित्यमाहात्म्यवर्णनम् ..... ... .... ... १६० १

२६० सिद्धेश्वरमाहात्म्यवर्णनम्.... ....... - ... १६० १

२६१ न्यंकुमतीमाहात्म्यवर्णनम् ... ... -. ...... -. १६० १

२६२ वाराहस्वामिमाहात्म्यवर्णनम्...... ....... ... १६० २

२६३ छायालिंगमाहात्म्यवर्णनम्-. ... -... -.... १६० २

२६४ नंदिनीगुफामाहात्म्यवर्णनम्. .... ....... .. १६० २

२६५ कनकनंदामाहात्म्यवर्णनम्.... - - ... -.... १६० २

२६६ कुम्भीश्वरमाहात्म्यवर्णनम्... - -.. - -.... १६० २

२६७ गंगापथगंगेश्वरमाहात्म्यवर्णनम् ... ... -.. ..-. .. १६१ १

२६८ चमसोद्भेदमाहात्म्यवणर्नम्... ...... .... १६१ १

२६९ विदुराश्रममाहात्म्यवर्णनम् .... ... .... १६१ १

२७० मङ्कणकेन महर्षिणा प्राचीसरस्वतीमेत्य तपःकरणम्, तपःसिद्धेन तेन कराच्छाक-रसनिर्गनेनाश्चर्यचकितेन नृत्यकरणम्, तस्मिन्मङ्कणके नृत्यति सर्वं ब्रह्माण्डं नृत्यमानं जातमिति मत्वा शंकरेण तत्रागत्य मंकणकं प्रति नृत्यकारणे पृष्टे मंकणकान्नृत्यकारणं ज्ञात्वा स्वहस्ततो भस्मोत्पत्तिकरणम्, तेन मंकणकेन तद्दृष्ट्वा साश्चर्येण सता नृत्यतो विरमणम्, ततः शंकरवचनतो लिंगस्थापन, प्राचीसरस्वतीमंकेश्वरलिंगमाहात्म्यवर्णनम्-..... -..... १६१ १

२७१ ज्वालेश्वरमाहात्म्यवर्णनम्-... .......... १६२ १

२७२ त्रिपुरलिंगत्रयमाहात्म्यवर्णनम .. ... ... -.. १६२ १

२७३ शंडतीर्थमाहात्म्यवर्णनम्...... .... -...... १६२ २

२७४ सूर्यप्राचीमाहात्म्यवर्णनम् ......... -.... १६२ २

२७९ त्रिनेत्रेश्वरमाहात्म्यवर्णनम्... ......... . १६२ २

२७६ देविकायामुमापतिमाहात्म्यवर्णनम्............... १६३ १

२७७ भूधरयज्ञवराहमाहात्म्यवर्णनम्............. .. १६३ १

२७८ वैशाखनामकेन केनचिद्विप्रेण स्वधर्मं त्यक्त्वा व्याधधर्मेण कुटुंबपोषणकरणम्, एकदा मार्गे सप्तर्षीन्दृष्ट्वा तन्नाशनोद्योगकरणम्, ततो मुनिभिस्तं वैशाखं नीति-मार्गेणोपदिश्य तस्मै मंत्रोपदेशकरणम्, तन्मन्त्रप्रभावेण तस्य वाल्मीकिनामप्रा-प्तिवर्णनम्, तेन वाल्मीकिना मुनिवचनाद्देविकापूजनेन सिद्धिप्राप्तिवर्णनम्, देवि-कामाहात्म्यवर्णनम्, मूलस्थानमाहात्म्यवर्णनम् ...... ... १६३ २

२७९ सूर्याष्टोत्तरशतनामावलिवर्णनम्, च्यवनादित्यमाहात्म्ये सूर्याष्टोत्तरशतनामपठनफ-लश्रुतिवर्णनम्...... -... ...... १६५ १

२८० च्यवनेश्वरमाहात्म्यवर्णनम्... ............ १६५ २

२८१ अश्विभ्यां सुकन्यायै प्रश्नकरणम्, सुकन्यया स्वपतेः सुरूपतारुण्यप्राप्तये तयोः प्रार्थनाकरणम्, ततोऽश्विनोर्वचनाच्च्यवनस्याश्विभ्यां सह कुण्डे स्नानकरणेन सुस्वरूपत्वप्राप्तिवर्णनम्, च्यवनेश्वरमाहात्म्यवर्णनम्...... १६६ २

२८२ च्यवनमहर्षिणा स्वोपकारकरयोरश्विनीकुमारयोर्यज्ञभागाधिकारसंपादनार्थं शर्या-तिद्वारा यज्ञकरणम्, तत्र यज्ञे च्यवनेन नासत्ययज्ञभागप्रतिरोधकवज्रमोचनोद्य तशक्रनाशाय कृत्योद्भवमदनामकमहासुरोत्पादनवृत्तान्तवर्णनम्. ..... १६७ १

२८३ स्वोपरि प्राप्तं मददैत्य दृष्ट्वा शक्रेण च्यवनर्षेः प्रार्थनाकरणम्, ततश्च्यवनेन शक्रो-परि दयां विधाय शक्रापराधक्षमापणम्, च्यवनेश्वरमाहात्म्यवर्णनम् १६७ २

२८४ सुकन्यासरोमाहात्म्यवर्णनम..... .. ...... १६८ १

२८५ कपटेन मेषरूपधारिणो वातापेरगस्तिना भक्षणकरणादिवृत्तान्तकथनम्, अगस्त्या-श्रमगंगेश्वरमाहात्म्यवर्णनम्... १६८ १

२८६ अगस्त्येश्वरोत्तरस्थबालार्कमाहात्म्यवर्णनम्... .. १६९ १

२८७ अजापालेश्वरीमाहात्म्यवर्णनम्- .. १६९ १

२८८ अगस्त्याश्रमपूर्वस्थबालार्कमाहात्म्यवर्णनम्- .... . .... १६९ १

२८९ पातालगंगेश्वरविश्वामित्रेश्वरबालेश्वराभिधलिंगत्रयमाहात्म्यवर्णनम् .. १६९ २

२९० कुबेरनगरोत्पत्तिकुबेरस्थापितसोमनाथमाहात्म्यवर्णनम् ......... १६९ २

२९१ भद्रकालीमाहात्म्यवर्णनम्. ..... .... ... १७० २

२९२ भद्रकालीबालार्कमाहात्म्यवर्णनम् .... १७० २

२९३ कुबेरस्थानोत्पत्तिकुबेरमाहात्म्यवर्णनम्-... ... ... - -. १७० २

२९४ पुष्पेश्वरमाहात्म्यवर्णनपूर्वकमजोगन्धेश्वरमाहात्म्यवर्णनम् ... - .. १७० २

२९५ चन्द्रोदकतीर्थमाहात्म्यवर्णनपूर्वकमिन्द्रेश्वरमाहात्म्यवर्णनम- ... १७१ १

२९६ ऋषितोयानदीमाहात्म्यवर्णनम्..... ... .. - - - .... १७१ २

२९७ सर्वर्षिभिर्ब्रह्मणः स्तुतिकरणम्, ततस्तुष्टेन ब्रह्मणा देवदारुवने रस्वतीप्रेषणम्, तत्रैवर्षिभिस्तपःकरणम्, ऋषितोयोत्पत्तिवर्णनम्, ऋषितोयामाहात्म्यवर्णनम्... १७१ २

२९८ ब्राह्मवैष्णवरौद्रेतिकुण्डत्रयवर्णनम्, गुप्तप्रयागमाहात्म्यवणर्नम्-. .... ... १७२ २

२९९ माधवमाहात्म्यवर्णनम्-............ - - - -- - १७३ १

३०० सङ्गालेश्वरमाहात्म्यवर्णनम्...... -....... १७३ १

३०१ सिद्धेश्वरमाहात्म्यवर्णनम्....... ... ... . १७३ २

३०२ गन्धर्वेश्वरमाहात्म्यवर्णनम्... ........ १७३ २

३०३ उत्तरेश्वरमाहात्म्यवर्णनम्- ... ...-.- - -. १७४ १

३०४ संगालेश्वरसमीपवर्तिगंगामाहात्म्यवर्णनम्. ... ---... ... १७४ १

३०५ नारदेन सांबेनानादृतमात्मानं दृष्ट्वा सांबाय शापदानम्, सांबेनापि नारदाय 'जरा-युक्तो भव इति शापप्रदानम्, नारदेन जराविनाशाय आदित्यपूजनकरणम्, तत्रैव प्रभासे लिंगस्थापनम्, नारदादित्यमाहात्म्यवर्णनम् ...... १७४ २

३०६ तत्र प्रभासे स्वशापदूरीकरणाय सांबेन तपस्तप्त्वा लिंगस्थापनम्, सांबादित्य-माहात्म्यवर्णनम् ............. १७५ २

३०७ अपरनारायणमाहात्म्यवर्णनम् ..... ... ...... १७६ १

३०८ मूलचण्डीशोत्पत्तिमाहात्म्यवर्णनम्-....... १७६ १

३०९ चतुर्मुखविनायकमाहात्म्यवर्णनम्... ....... ... १७७ २

३१० कंबलेश्वरमाहात्म्यवर्णनम् ....... -. ...... १७७ २

३११ गोपालस्वामिहरिमाहात्म्यवर्णनम्.. १७८ १

३१२ बकुलस्वामिमाहात्म्यवर्णनम्. ...... .... १७८ १

३१३ उत्तरार्कमाहात्म्यवर्णनम् ......... .... १७८ १

३१४ ऋषितीर्थसंगममाहात्म्यवर्णनम.... .. १७८ १

३१५ मरुदार्यादेवीमाहात्म्यवर्णनम्.......... .. १७८ १

३१६ क्षेमादित्यमाहात्म्यवर्णनम्-... ... ..... .. १७८ २

३१७ कंटकशोषणीमाहात्म्यवर्णनम्- ..... १७८ २

३१८ ब्रह्मेश्वरमाहात्म्यवर्णनम्.... -. ... ....... .. १७९ १

३१९ उन्नतस्थानमाहात्म्यवर्णनम ... ........... १७९ १

३२० लिंगद्वयमाहात्म्यवर्णनम्.... ... .. .... ... १८० १

३२१ ब्रह्ममाहात्म्यवर्णनम् .... ... .. .. १८० २

३२२ दुर्गादित्यमाहात्म्यवर्णनम्..... . .. ... ... १८१ १

३२३ क्षेमेश्वरमाहात्म्यवर्णनम् ... १८१ १

३२४ गणनाथमाहात्म्यवर्णनम्..... -...... ........ १८१ १

३२५ उन्नतस्वामिमाहात्म्यवर्णनम्-.................. १८१ १

३२६ महाकालमाहात्म्यवर्णनम्..... -...... -.. १८१ २

३२७ महोदयमाहात्म्यवर्णनम् -.................... १८१ २

३२८ संगमेश्वरमाहात्म्यवणर्नम्...... - -. -. -... १८१ २

३२९ उन्नतविनायकमाहात्म्यवर्णनम्. -.. -. -....... ... १८१ २

३३० तलस्वामिमाहात्म्यवर्णनम्......... -..... १८२ १

३३१ कालमेघमाहात्म्यवर्णनम................. १८२ १

३३२ रुक्मिणीमाहात्म्यवर्णनम्...... ... १८२ १

३३३ पिंगेश्वरभद्रामाहात्म्यवर्णनम्-....... -........ १८२ १

३३४ शंकराङ्गत उत्पन्नेन तलाख्यदैत्येन देवपराजयकरणम्, ततो देवैर्विष्णुम् आराध्य स्वदुःखनिवेदनकरणम्, ततो विष्णुना समं तलस्य युद्धम्, तयोर्युद्धे प्रवृत्ते श्रांतस्य विष्णोः श्रमविनाशाय हरेण तप्तोदकुण्डनिर्माणकरणम्, तत्र तप्तोदकुण्डे स्नानकरणेन श्रमरहितेन विष्णुना तलस्य कंधरे समाक्रान्ते तलेन हास्यकरणम्, तद्दृष्ट्वा विष्णुना तलाय वरप्रदानम्, तलवचनात्तलस्वामीतिनाम्ना स्थापनाकरणम्, तलस्वामिमाहात्म्यवर्णनम्-.. -..... -...... १८२ २

३३५ शंखावर्ततीर्धमाहात्म्यवर्णनम्-.. -....... -..... १८४ १

३३६ गोष्पदतीर्थमाहात्म्यवर्णने अंगपुत्राद्वेनराजतः पृथोरुत्पत्तिवर्णनम्, पृथुना भक्षितबीजोत्पादनार्थं गोरूपपृथिवीदोहनवर्णनम्, पुत्रवत्पृथुना प्रजापालनकरणम, स्वपितुः पापकर्माणि संस्मृत्यसंस्मृत्य तत्क्षालनाय पृथुना बहुतीर्थक्षेत्रेषु गमनम्, कुत्रापि पितुः पापक्षालनं नैवेति मत्वा पृथुना गोष्पदे गमनम्, पृथुना गोष्पदतीर्थे स्नानादिकरणेन तस्य पितुः सर्वपापं तं विधूय मोक्षप्राप्तिः, गोष्पदतीर्थमाहात्म्यवर्णनम्................. १८४ १

३३७ नारायणगृहमाहात्म्यवणर्नम्...... .... .. ... १९० १

३३८ सरस्वत्युदक आपस्तम्बर्षेस्तपःकरणम्, तत्र धीवरैर्जालानि प्रसार्य मत्स्यैः सह जालेनापस्तंबर्षेर्बहिर्निःसारणम्, तदा धीवरैर्भयभीतैरापस्तम्बस्य प्रार्थनाकरणम्, आपस्तम्बमूल्यदानविषये नाभागाम्बरीषसंवादे गोदानमाहात्म्यवर्णनम्, तत्रैव जालेश्वरेतिनाम्ना लिंगस्थापनम्, जालेश्वरलिंगमाहात्म्यवर्णनम्. १९० १

३३९ हुंकारकूपमाहात्म्यवर्णनम् ..... .... .. -.. १९१ २

३४० चण्डीश्वरमाहात्म्यवर्णनम् ... -. -... .. ...० १९२ १

३४१ आशापूरविघ्नराजमाहात्म्यवर्णन्म्..... - - ... ... १९२ १

३४२ चन्द्रेश्वरकलाकुण्डतीर्थमाहात्म्यवर्णनम्. ... ... ... .. १९२ २

३४३ कपिलधाराकपिलेश्वरकपिलाषष्ठीव्रतविधानमाहात्म्यवर्णनम्.... ... १९२ २

३४४ जरद्गवेश्वरमाहात्म्यवर्णनम् ... ... -.... १९३ १

३४५ नलेश्वरमाहात्म्यवर्णनम्...... .. ... .. १९३ १

३४६ कर्कोटकार्कमाहात्म्यवर्णनम् .. १९३ १

३४६ हाटकेश्वरमाहात्म्यवर्णनं १९४ १

३४७ नारदेश्वरीमाहात्म्यवर्णनम् १९४ १

३४८ मंत्रविभूषणागौरीमाहात्म्यवर्णनम्. . - .. .... .. १९४ २

३४९ दुर्गकूटगणपतिमाहात्म्यवर्णनम्.. ... - -. ... ... १९५ १

३५० कौरवेश्वरीमाहात्म्यवर्णनम्..... ....... १९५ १

३५१ सुपर्णेलामाहात्म्यवर्णनम्..... ... ... ... १९५ १

३५२ भल्लतीर्थमाहात्म्यवर्णनम् .. ...... ... १९५ २

३५३ कर्द्दमालमाहात्म्यवर्णनम्.......... ......... १९६ १

३५४ गुप्तेश्वरमाहात्म्यवर्णनम्....... ....... .. १९६ १

३५५ बहुसुवर्णेश्वरमाहात्म्यवर्णनम्. ... १९६ २

३५६ शृंगेश्वरमाहात्म्यवर्णनम्... ... ... .. ... ... १९६ २

३५७ कोटीश्वरमाहात्म्यवर्णनम्-. .. ... ... ... ... १९६ २

३५८ नारायणतीर्थमाहात्म्यवर्णनम. ... ... ... .. १९६ २

३५९ शृंगारेश्वरमाहात्म्यवर्णनम्- .. ... ... ... ... १९६ २

३६० मार्कण्डेश्वरमाहात्म्यवर्णनम् ... ... ... ... -.ऽ.. १९७ १

३६१ कोटिह्रदमण्डूकेश्वरमाहात्म्यवर्णनम्.... ... ... ... १९७ १

३६२ एकादशरुद्रलिंगमाहात्म्यवर्णनम् ... ... ... .. ... १९७ १

३६३ हिरण्यातुण्डपुरघर्घरह्रदकन्देश्वरमाहात्म्यवर्णनम् ... ... १९७ १

३६४ संवर्तेश्वरमाहात्म्यवर्णनम् ... - .. ... ... १९७ १

३६५ प्रकीर्णस्थानलिंगमाहात्म्यवर्णनम् - - ... ... .... १९७ २ ।।

इति प्रभासखण्डे प्रथमं प्रभासक्षेत्रमाहात्म्यम् ।। (७-१) ।। टिप्पणी – ३४६ अध्यायसंख्या पाठमध्ये द्विवारं भवति। अतः वास्तविक अध्यायसंख्यायां एकाधिक न्यूनाधिकता वर्त्तते।

अथ प्रभासखण्डे द्वितीयं वस्त्रापथ ( गिरनार) क्षेत्रमाहात्म्यम् ।। (७-२) ।।

१ दामोदरमाहात्म्यवर्णने कस्यचिद्गजसंज्ञकस्य राज्ञो गृहे बहूनामृषीणामागमनम्, तत्र गजेन पृष्टैर्ऋषिभिर्गजराजाय सर्वतीर्थक्षेत्रमाहात्म्यकथनम्, नाममाहात्म्य-वर्णनम्, दामोदरमाहात्म्यवर्णनम् - २०० १

२ भवशब्दस्य व्युत्पत्त्यर्थनिदर्शनम्, देवैर्भवस्थापनवर्णनम्, भवमाहात्म्यवर्णनम्... २०२ २

३ स्वर्णरेखानदीमाहात्म्यवर्णनम्, ह्मकुम्भब्रह्मेश्वरकालमेघदामोदरकालिकाभवेन्द्रेश्व- ररैवतोज्जयंत कुंभीश्वर भीमेश्वरादि वस्त्रापथक्षेत्रस्थप्रवरतीर्थानुकीर्तनम् ... २०२ २

४ दुन्नावल्लिहृद्गिरिस्थानमाहात्म्यवर्णनम्- ... ..- - ... २०३ १

५ गङ्गेश्वरमाहात्म्यवर्णनम् .. २०३ १

६ चक्रतीर्थयात्राविधिवर्णनम्, मृगवत्प्लवनकारिबालादर्शनं कृतमिति केनचिद्वनपालेन भोजराजाय कथनम्, तच्छ्रुत्वा तुष्टेन भोजेन तस्मै वनपालाय बहुधनदानम्, ततस्तेन वनपालेन सह तत्र वने गत्वा भोजेन तां मृगवक्त्रां बालां गृहीत्वा स्वगृहे गमनम्, ततो भोजेन तस्यै बालायै मानुष्यशरीरत्वमृगवक्त्रत्वशापककारणे पृष्टे तयाऽकथने भोजेन विप्रेभ्यः प्रश्नकरणम्, ततः सारस्वतमहर्षिसंस्कतपुरोडाश-प्राशनसमुपलब्ध स्पष्टवाक्प्रसरमृगानना कथितोभयप्राक्सप्तजन्मवृत्तान्तवर्णनम, २०३ १ ७ मृगाननाभोजराजसंवादे स्वोत्पत्तिवर्णनप्रसंग उद्दालकर्षेर्मूत्रसर्जनाय वनान्तरे गमनम्, तत्र तस्य वीर्यबिन्दुपतनम्, तत्रैकया मृग्योद्दालकवीर्यबिंदुप्राशनम्, तत उद्दालकान्मृग्यां मृगाननायाः स्वस्या जन्मेति भोजाय मृगाननया कथनम्, द्वार-वतीकुरुक्षेत्रादिबहुतीर्थक्षेत्रमाहात्म्यवर्णनम्, स्वर्णरेखायां मृगाननायाः पूर्वजन्म-मृगमुखप्रक्षेपणेन दिव्यमुखत्वप्राप्त्युत्तरं भोजनृपतिपरिणयवृत्तान्तपूर्वकं स्वर्ण-रेखामाहात्म्यवर्णनम् ... .. ... ... ... ... २०६ १

८ सारस्वतभोजसंवादे ब्रह्मरुद्रविवादे विष्णुवचनेन ब्रह्मकृतरुद्रप्रसादनवर्णनम्. २०७ १

९ ब्रह्मणे विष्णुना दक्षयज्ञकथादिवर्णने दक्षयज्ञविध्वंसवर्णनम्, पार्वतीजननवि-वाहादिवर्णनम् त तत एकस्मिन्समयेऽन्तर्धानं गतं शंकरमदृष्ट्वा सिंहारूढया पार्वत्या समं विष्ण्वादिदेवानां शिवान्वेषणाय गमनम्, ततः प्रभासे वस्त्रापथ-क्षेत्रे तैः शंकरस्य दर्शनम्, विष्ण्वाद्याज्ञया शंकरेण भवेति नाम्ना स्वस्या मूर्ते--स्तत्र वस्त्रापथक्षेत्रे स्थापनम्, भवोत्पत्तिमाहात्म्यवर्णनम्... २०७ २

१० वस्त्रापथक्षेत्रयात्रोत्सुकस्य भोजभूपस्य सारस्वतमुनिकृतोपदेशवर्णनम्.... २१२ २

११ वस्त्रापथक्षेत्रयात्राक्रमविधानवर्णनम्.... ...... ... २१३ १

१२ श्राद्धकरणे गजच्छायादिदिनमाहात्म्यवर्णनम्, यात्राकारिभिस्त्याज्यदोषादिवर्णनम्, भीमेश्वरस्कान्दरामेश्वराद्यन्यान्यतीर्थेषु स्नानदानादिफलवर्णनम्, तीर्थस्मरण-फलकथनम्, यात्राविधिवर्णनम् ... ... ... ...... २१४ १

१३ हरिहरपूजाफलकथनम्, तत्र स्नानदानजपहोमदेवद्विजार्चनफलकथनम्, धूममार्गार्चि-र्मार्गवर्णनम्, श्राद्धदानादिमाहात्म्यवर्णनम् ..... -. ... .. २१५ १

१४ वामनपुरे पुत्रशोकाभिसंतप्तेन वसिष्ठेन स्वर्णरेखातटे तपस्तप्त्वा शिवप्रसादेन तत्रैव लिंगस्थापनम्, ततो वामनस्थापितसोमनाथमाहात्म्यवर्णने बलिविद्रावितै- र्देवैर्विष्णुं प्रति शरणगमनम्, ततो विष्णुना देवकार्यार्थं वामनरूपं धृत्वा बलिसभायां पादत्रयभूमिग्रहणेन बलिनिग्रहकरणोत्तरं सोमनाथमाराध्य लिंगस्थापनम्, सोमे-श्वरोत्पत्तिवर्णनम् .... .. ........ २१६ १

१५ वामनस्य दामोदरदर्शनं ग्रहीतुं रैवतकारण्ये गमनम्, तत्र नृसिंहं संपूज्य स्नान-दानादिकं विधाय तत उत्तरं दामोदरदर्शनाय वस्त्रापथक्षेत्रे गमनम्, तत्र जागरणं कृत्वा सिद्धिं प्रति गमनम्, दामोदराग्रे जागरस्य माहात्म्यवर्णनम् .. २१८ १

१६ ततो वामनस्य यात्रार्थं गहनेऽरण्ये गमनम्, अनेकतीर्थक्षेत्रदर्शनोत्तरं मार्गे शिवस्य दर्शनम्, शिववामनसंवादवर्णनम्, तत्र शिवेन वामनायेन्द्रेश्वरमाहात्म्य-कथनम्, शिवरात्रिमाहात्म्यवर्णनम्, शिवरात्रिव्रतविधिकथनं च.... ... २१९ २

१७ भृगुणा शप्तं देवं दृष्ट्वा देवोऽपि वामनावताररूपेण बलिनिग्रहं करिष्यतीति ज्ञात्वा नारदस्य बलेरग्रे गमनम्, तत्र नारदेन बलये त्वत्तोऽपि देवेन्द्रलक्ष्मी- रधिकतरेति निवेद्य बलेर्मनः क्षोभयित्वा समुद्रमन्थनसमये देवकृतवञ्चनस्यापि बलये स्मरणं कारयित्वा स्वर्गं प्रत्येत्य शक्रायापि नारदेन तथैव कथनम्, एवं मिथः कलहा-दिना परस्परं संक्षोभ्य नारदेन बलये राजनीतिधर्मशास्त्रादिव्यवहारकथनम्, रैवतकपर्वतोत्पत्तिवर्णने मेरोर्दक्षिणस्थे कुमुदपर्वते विष्णुमन्दिरे स्थितं देवं द्रष्टुं विष्णोरहरहरागमनम्, कुमुदेन तत्रैव कुमुदपर्वते हरिहरयोः स्थापनम्, कुमुदपर्वताय हरिहराभ्यां वरप्रदानम्, ततो रैवतनामकपञ्चममन्वन्तर ऋतवा-गृषितो मूढपुत्रोत्पत्तावृतवाग्गर्गयोः संवादे रेवत्यृक्षजनितस्वपुत्रस्य मौढ्यदोषं श्रुत्वा क्रुद्धेनर्तवाचर्षिणा स्वदृष्टिनिक्षेपेण रेवत्यृक्षस्याधः पातनम्, ततः कुमुद-पर्वते रेवत्यृक्षस्य पतनम्, तेन कुमुदाद्रे रैवतकेतिनाम्ना प्रसिद्धिवर्णनम्, ततो रैवतकगिरे रेवतीनामककन्योत्पत्तिवर्णनम्, रेवत्या प्रमुञ्चराजर्षिणा पालन-करणम्, अग्निवचनात्प्रमुञ्चेन दुर्दमराजाय रेवतीप्रदानकरणम्, रेवतीकुण्डे स्नानेन देवतेति ख्यातपुत्रस्य जन्म, वैष्णवपूज्यशिवालक्ष्मीवृक्षमाहात्म्यवर्णनम्, नारदेन बलये वैष्णवव्रतजागरादिविधिकथनम्, तथैव बलिना वैष्णवव्रतजाग-रादिकं कृत्वा सञ्चलितोत्पातनाशनाय शुक्रानुज्ञया ब्राह्मणानाहूय यज्ञसमारंभ-करणम्, बलियज्ञप्रभाववर्णनम् ... ... .-.. - ... २२२ २

१८ प्राणायामादिप्रकारकथनम्, अष्टधा प्रकृत्युत्पत्तिवर्णनम्, सांख्यमतेन पञ्चविंशति-तत्त्वाख्यानम्, भवध्यानप्रकारकथनम्, भवसंनिधौ स्थितस्य वामनस्याग्रे नार-दागमनम्, नारदेन वामनाय बलियज्ञादिसर्ववृत्तान्तकथनम्, वामनेन नारदस्य वृथाकलहकारित्वस्वभावेन निर्भर्त्सनम्, ततो नारदेन कल्पान्तस्थितिवर्णनम्, नारदेन वामनाय हिरण्याक्षादिवधवृत्तकथनम्, ततो नारदवचनाद्वामनेन बलिनिग्रहाय बलेरग्रमेत्य शुक्रतिरस्कृतमपि बलिं पादत्रयभूमिं याचित्वा ततः स्वात्मवृद्ध्याऽखिलब्रह्माण्डं व्याप्य बलेर्निग्रहकरणम् ... ... ... २२८ २

१९ सारस्वतभोजसंवादे बलिनिग्रहोत्तरं बलेर्द्वारे विष्णोरवस्थानम्, वस्त्रापथक्षेत्रमाहा- म्यश्रवणफलश्रुतिकथनम्-. - ... -.. - ... २३४ १

इति प्रभासखण्डे द्वितीयं वस्त्रापथक्षेत्रमाहात्म्यम् ।। (७-२) ।।


।। अथ प्रभासखण्डे तृतीयमर्बुदखण्डम् ।। ७ ३ ।।

१ अर्बुदाचलमाहात्म्यवर्णनोपक्रमः, तत्रादौ वसिष्ठस्यार्बुदाचले गमनम्, तत्र तपस्तप्त्वा यज्ञार्थं पालिताया धेनोररण्ये तृणादि चरितुं गतायाः श्वभ्रे पतनम्, सायं धेनोर-प्रत्यागमनाद्वसिष्ठेन चिन्ताकरणम्, ततो वसिष्ठेन श्वभ्रसमीपमेत्य स्वधेनोर्भुंभा-रावं श्रुत्वा तस्या बहिर्निर्गमनार्थं सरस्वतीध्यानकरणम्, तेन ध्यानेन सरस्वत्या स्वजलेन श्वभ्रं पूरयित्वा गोर्बहिर्निःसरणकरणम्, तां धेनुं गृहीत्वा वसिष्ठस्य स्वाश्रमे गमनम्, ततो वसिष्ठेन तच्छ्वभ्र पूरणाय हिमवन्तं गत्वा श्वभ्रायामवि-स्तारं हिमवते कथयित्वा हिमवद्वचनाच्छ्वभ्रोत्पत्तिथनम्, वसिष्ठाश्रमसमीपव-र्ति विवरवृत्तान्तोपक्रमवर्णनम, ...... ... ... ... २३७ १

२ गौतमशिष्यस्योत्तंकस्य गुरुदक्षिणां दातुं गुरुपत्न्या सौदासपत्नीमदयन्तीकुण्डलान-यने प्रचोदितस्य सौदासगृहं प्रति गमनम्, तत्र स्वस्य देहं भक्षितुमागतं व्याघ्रास्यं सौदासं दृष्ट्वा स्वात्मप्रदानाय तस्मै प्रतिज्ञाकरणम्, ततस्तत्पत्न्याः सकाशात्कुण्डललब्धिः, सौदासस्य शापाद्विमुक्तिः, ततः कुण्डले गृहीत्वा गतेन गौतम-शिष्येण मध्येमार्गं निहितयोस्तयोः कुंडलयोस्तक्षकेण हरणम्, ततस्तक्ष-कस्य पृष्ठतस्तत्प्रत्यानयनार्थं पाताले गमनम्, तस्मिन्नेव समये तत्र गर्तोत्पादनम्, गौतमशिष्योत्तंकचरित्रवर्णनम्... ... ....... २३७ २

३ वसिष्ठाज्ञया हिमवद्वचनान्नंदिवर्धनपर्वतेनार्बुदनागनीतेन श्वभ्रपूरणकरणम्, अर्बुदा-चलमाहात्म्यवर्णनम् ... ... ...... ... ... २३९ १

४ तत्रार्बुदानीतनंदिवर्धनाख्यपर्वते शिवावासार्थं वसिष्ठेन तपःकरणम्, वसिष्ठेन शिवस्तवकरणम्, ततो वसिष्ठेन शिवप्रसादेनाचलेश्वरेतिनाम्ना लिंगस्थापनम्, शिवेन मन्दाकिन्या वासकरणम्, अचलेश्वरमाहात्म्यवर्णनम् ... ... २४० १

५ अर्बुदाचले नागतीर्थमाहात्म्यवर्णने ययातिपुलस्त्वसंवादे गौतम्या नागतीर्थे स्नानार्थं गमनवर्णनम्, तत्र स्नातुं प्रवृत्तायास्तस्याः पुत्रेच्छाव्याकुलितहृदयत्वात्केवल-स्नानेन गर्भधारणम्, ततो लज्जया चितां प्रवेष्टुकामायास्तस्या नभोवाणीश्रव-णान्मरणतो निवर्तनम्, नागतीर्थमाहात्म्यवर्णनम्....... ... २४० २

६ वसिष्ठाश्रममाहात्म्यवर्णनम,... .. ... - -.. ... २४१ १

७ अचलेश्वरप्रभाववर्णनम्.... - -... ....... ... २४१ २

८ भद्रकर्णह्रदत्रिनेत्रमाहात्म्यवर्णनम्.. - -. .... ...... २४२ १

९ केदारमाहात्म्यवर्णनेऽजापालं प्रति वसिष्ठेन 'प्राग्जन्मनि शूद्रत्वं प्राप्तेन त्वया कमलैः केदारेश्वरपूजनेनेह जन्मनि ते राज्यपदप्राप्तिः इति कथनम्, केदारेश्वरमाहात्म्य-वर्णनम् .... ... -... - -. ......... २४२ १

१० युगकालप्रमाणादिवर्णनम्, चतुर्युगधर्माधर्मविवेचनम् , कलियुगप्रभावात्सर्वतीर्था-गमनवर्णनम् .... २४३ २

११ कोटीश्वरमाहात्म्यवर्णनम्. .... -... ...... २४४ २

१२ वपुर्नामकाप्सरसा रूपतीर्थे स्नानकरणेन सुस्वरूपप्राप्तिः, रूपतीर्थमाहात्म्यवर्णनम् २४५ १

१३ हृषीकेशमाहात्म्यवर्णनेऽम्बरीषराजर्षिणा तपः कृत्वा हरिमूर्तिस्थापनम्, हृषीकेश-माहात्म्यवर्णनम्. ... .. ...... ... २४६ १

१४ विश्वावसुनामकसिद्धेन शिवमाराध्य शिवकृपया लिंगस्थापनम्, सिद्धेश्वरलिंग-माहात्म्यवर्णनम् ... ... ...... ... २४७ २

१५ दैत्यान्देवैर्निर्जितान्दृष्ट्वा चिंतया दैत्यजयप्राप्त्यर्थं दैत्यगुरुणा शुक्राचार्येण देवमाराध्य वरं लब्धा दैत्यजयकरणं तत्रैव शुक्रेश्वरेतिनाम्ना लिंगस्थापनं च, शुक्रेश्वरलिंग-माहात्म्यवर्णनम्. ... ... २४८ १

१६ कयाचिन्मणिकर्णिकाख्यया स्त्रिया स्नानकरणेन तस्याः सुस्वरूपप्राप्तिरतो मणिकर्णि-केतिनाम्ना कुण्डख्यातिकथनम्, मणिकर्णिकेश्वरमाहात्म्यवर्णनम् -. ... २४८ १

१७ केनचित्पंगुनामकेन पंगुत्वं गतेन विप्रेण शिवं प्रसाद्य पंगुत्वं निराकृत्य स्वनाम्ना तीर्थस्थापनम्, पंगुतीर्थमाहात्म्यवर्णनम, ... .. २४९ १

१८ अतीवपापकारिणश्चित्रांगदस्य जलं प्रविष्टस्य तृषार्तस्य ग्राहेण हरणम्, ततो यम-दूतैः पापिनश्चित्रांगदस्य नरके प्रक्षेपणम्, चित्रांगदस्य नरके प्रक्षेपणेन तत्रत्यजी-वानां सुखप्राप्तिः, तत आश्चर्यं दृष्ट्वा यमेन ज्ञानेक्षणेन समवलोक्य मत्तीर्थस्नानक-रणेन तत्रैवास्य मृतिप्राप्तेर्नायं नरकलोकदुःखभागिति मनसि विचार्य तस्य नर-कतो मोचनम्, ततस्तस्य चित्रांगदस्याप्सरोगणवेष्टितविमानेन स्वर्गे गमनम्, यमतीर्थमाहात्म्यवर्णनम्. .. ... ...... ... २४९ २

१९ वाराहतीर्थमाहात्म्यवर्णनम्-. .. ... .. ... .. २४९ २

२० दक्षेण चन्द्रं प्रति स्वकन्यासु विषमत्वेन वर्तनदर्शनाद्यक्ष्मजनकशापप्रदानम्, तत-श्चन्द्रेण तपस्तपनम्, तेन तपसा तस्य यक्ष्मरोगनिवृत्तिः, चन्द्रेण चन्द्रप्रभासेति नाम्ना लिंगस्थापनम्, चन्द्रप्रभासतीर्थलिंगमाहात्म्यवर्णनम्.... २५० १

२१ पिण्डोदकतीर्थमाहात्म्यवर्णनम्

२२ कलिंगनामकदानवेन जितैर्देवैर्देव्याराधनां कृत्वा देवीकृपया स्वर्गप्रापणम्, कलिंग-देहोपरि पर्वतशृंग निधाय तच्छिखरे देव्या स्वावस्थानकरणम्, देवैः श्रीमाता-देवीस्तवनकरणम्, श्रीमातामाहात्म्यवर्णनम्.-. ... .... .. २५१ १

२३ अथ शुक्लतीर्थमाहात्म्यम्, तत्र रजकेन नीलीमध्ये प्रक्षिप्तानां वस्त्राणां शुक्लत्वप्रा-प्त्या तस्य तीर्थस्य शुक्लतीर्थेति नामकरणम्, शुक्लतीर्थमाहात्म्यवर्णनम् ... २५३ १

२४ निशुंभदैत्यं हत्वा देव्यास्तत्रार्बुदाचलेऽवस्थानात्तस्याः कात्यायनीतिनाम्ना देवैः स्थाप-नम्, कात्यायनीमाहात्म्यवर्णनम् .. ...... ... २५३ १

२५ पिण्डारकतीर्थमाहात्म्यवर्णनम्. ... ...-......... २५४ १

२६ कनखलतीर्थमाहात्म्यवर्णनम्. .. .. ...... २५४ २

२७ चक्रतीर्थप्रभाववर्णनम् ... ... - .... ... ... २५४ २

२८ मनुष्यतीर्थप्रभाववर्णनम् ... - -. ..... ... ... - २५४ २

२९ मृगयासक्तेन सुप्रभनृपतिना बालं स्तनं धयंतीं मृगीं प्रति बाणेन वेधकरणम्, ततो मृग्या राज्ञे रौद्रव्याघ्रो भविष्यसि इति शापप्रदानम्, तत्काल एव राज्ञो व्याघ्रत्वप्राप्तिः, तत्रैवारण्ये गोकुलतो भ्रष्टायाः कस्याश्चित्कपिलानाम्न्या गोराग-मनम्, व्याघ्रकपिलयोः संवादवर्णनम्, ततः कपिलया व्याघ्रसमीपे शपथं कृत्वा स्वस्थानं गोष्ठं गत्वा दुग्धं बालाय पाययित्वा वत्साय वनगतवृत्तान्तं श्रावयित्वा वनमेतुं वत्साग्रहं दृष्ट्वा ततो वत्सस्य निवारणं कृत्वा स्वसखीः प्रत्येत्य सर्वं कथयित्वा सखीभिर्व्याघ्रसन्निधौ गन्तुं निवारितयापि तया सखीवचनमवमन्य व्याघ्रसमीपे प्रत्यागमनम्, गोः सत्यवक्त्रीत्वं दृष्ट्वा विस्मयोत्फुल्लमानसेनव्याघ्रेण गवे जीवदानम्, सुप्रभस्य शापान्मुक्तिः, तस्यैव स्थानस्य कपिलातीर्थेतिनाम्ना प्रसिद्धिः, कपिलातीर्थमाहात्म्यवर्णनम् .. .. - ... २५५ १

३० अग्नितीर्थमाहात्म्यवर्णनम्.... ...... -.... २५७ २

३१ इन्द्रसेनस्य शत्रुविनाशार्थ धनहरणार्थ परदेशे गमनम्, ततो दूतमुखेनेन्द्रसेनेनेन्द्र-सेनो मृत् इति तत्पत्न्यै कथनकरणादिन्द्रसेनपत्नीविनाशः, इन्द्रसेनस्य स्त्रीहत्यावि-नाशार्थं सोमतीर्थादिप्रभासस्थसर्वतीर्थेषु गमनकरणम्, इन्द्रसेनस्य तत्र गत्वा पापहानेरभावाद्रक्तानुबंधर्तार्थे स्नानकरणेनैव पापमुक्तिवर्णनम्, रक्तानुबन्धतीर्थ-माहात्म्यवर्णनम्.. ... - ... .... .... २५८ २

३२ उद्धर्तनजं लेपं गृहीत्वा पार्वत्या बालकनिर्माणकरणम्, पार्वत्या लेपाभावाच्छि-रोहीनो बालकोऽयमिति मत्वा तत्कबंधेन सह कस्यचिन्मत्तगजमस्तकस्य संधा-नकरणम्, ततः शिवेन महाविनायकेति तस्य नामकरणम्, महावैनायकीशान्तिकथनम्, महाविनायकमाहात्म्यवर्णनम्. ........ .... २५९ १

३३ पार्थेश्वरमाहात्म्यवर्णनम्... .... ... ........ -. २६० १

३४ महत्त्वाकांक्षया ब्रह्मविष्ण्वोः परस्परं कलहायमानयोर्युध्यतोश्च मध्य एकस्याना-द्यन्तस्य लिंगस्योत्पत्तिवर्णनम्, तत आकाशवाण्या तयोर्युद्धपरावर्तनं कारयित्वा 'यो लिंगान्तं पश्येत्स महान् ' इति पणकथनम्, तत्र ब्रह्मणा शिवसंनिधौ मिथ्या लिंगोर्ध्वपर्यन्तदर्शनवृत्तकथनाच्छिवेन ब्रह्मणेऽपूज्यत्वप्रापकशापदानम, तथैव ब्रह्मणो मिथ्यासाक्ष्यं दातुं प्रवृत्तस्य केतकस्यापि शापदानम्, ततो विष्णवे शंकरेण वरप्रदानम्, कृष्णतीर्थमाहात्म्यवर्णनम्..... .... २६० २

३५ मामुह्रदोत्पत्तिवृत्तान्तवर्णनम् ......... २६१ २

३६ महिषासुरपीडितैर्देवैः कृतेनाराधनेन प्रसन्नया देव्या महिषासुरवधकरणम्, तत्रैव देवैश्चण्डिकाश्रमेतिनाम्ना स्थापनवृत्तान्तवर्णनम्, चण्डिकाश्रममाहात्म्यवर्णनम्. २६३ १

३७ नागोद्भवतीर्थमाहात्म्यवर्णनम्... ....... .. ..... २६७ १

३८ शिवगंगाकुण्डोत्पत्तिमाहात्म्यवर्णनम् ...... . २६७ २

३९ शिवलिंगमाहेश्वरमाहात्म्यवर्णनपुरःसरसक्तुदानमाहात्म्यवर्णनम्.... २६८ २

४० शंकरेण कामदहनकरणाद्रत्या शोककरणम्, तं रतिकृतं शोकं श्रुत्वा नभोवाण्या कामस्वानङ्गत्वपूर्वकसंजीवनवर्णनम्, तया रत्या सह कामेन लिंगस्थापनम् , कामे-श्वरमाहात्म्यवर्णनम्.... .... ....... २७० १

४१ मार्कण्डजन्मादिकथानिदर्शनपूर्वकं मार्कण्डेयाश्रमपदोत्पत्तिवृत्तान्तवर्णनम्.. २७० २

४२ उद्दालकेश्वरमाहात्म्यवर्णनम्.... ... .. .. २७१ २

४३ सिद्धेश्वरमाहात्म्यवर्णनम्.. .... ...... .... . २७१ २

४४ गजतीर्थप्रभाववर्णनम् ... ... ..... .... ... २७१ २

४५ श्रीदेवखातोत्पत्तिमाहात्म्यवर्णनम्............. २७२ १

४६ व्यासतीर्थमाहात्म्यवर्णनम्................ २७२ १

४७ गौतमाश्रमतीर्थमाहात्म्यवर्णनम्-... २७२ १

४८ इन्दुमत्यप्रस्तुताख्यराजकथावर्णनपूर्वकं कुलसंतारणतीर्थमाहात्म्यवर्णनम्.... २७२ १

४९ परशुरामतीर्थमाहात्म्यवर्णनम्............ २७३ १

५० कोटितीर्थप्रभाववर्णनम्................ २७३ २

५१ चन्द्रोद्भेदतीर्थमाहात्म्यवर्णनम्............... २७३ २

५२ ईशानीशिखरमाहात्म्यवर्णनम्............... २७४ १

५३ ब्रह्मपदोत्पत्तिमाहात्म्यवर्णनम्. ... ... २७५ १

५४ त्रिपुष्करमाहात्म्यवर्णनम्.......... .... २७५ २

५५ रुद्रह्रदमाहात्म्यवर्णनम् . २७५ २

५६ गुहेश्वरमाहाक्त्यवर्णनम् . २७५ २

५७ अवियुक्तक्षेत्रमाहात्म्यवर्णनम्................. २७६ १

५८ उमामहेश्वरतीर्थमाहात्म्यवर्णनम्. ........... .. २७६ १

५९ महौजसतीर्थप्रभाववर्णनम् ................ २७६ १

६० जंबुतीर्थप्रभाववर्णनम्.................... २७६ १

६१ गङ्गाधरतीर्थमाहात्म्यवर्णनम्. .......... २७६ २

६२ कटेश्वरगङ्गेश्वरमाहात्म्यवर्णनम् . २७६ २

६३ अर्बुदखण्डमाहात्म्यफलश्रुतिवर्णनम्................. २७७ २

इति प्रभासखण्डे तृतीयमर्बुदखण्डम् । । (७- ३) । ।

अथ प्रभासखण्डे चतुर्थं द्वारकामाहात्म्यम् ।। (७-४) ।।

१ कलौ युगे प्राप्ते विष्णोः क्वाऽऽवासस्थानमिति शौनकादिभिः पृष्टेन सूतेन कलियुग- स्थितिवर्णनम्, तत्र स्वावतारादिकानि कार्याणि कृत्वा श्रीकृष्णे देवेऽनन्ते स्वस्थानं गते लुप्रप्रायधर्मं कलिं दृष्ट्वा क्व वाऽस्मत्सदृशानां स्थितिर्भाव्येति मनसः विचिन्त्य ऋषीन्प्रत्युद्दालकोक्तिः, तदुद्दालकवाक्यं श्रुत्वा कलिकालसंपीडितज- नानां मुक्तिप्राप्त्यर्थमुपायं योजयितुमृषीणा ब्रह्मणोऽग्रे गमनम्, उद्दालकाद्यृषि- भिर्ब्रह्मस्तुतिकरणम्, ततो ब्रह्मपृच्छयर्षिभिः स्वागमनकारणकथनम्, तदा ब्रह्मणा 'नाहं विष्णोरवस्थितिं जानामि' इत्युत्तरदानम्, ब्रह्मोत्तरं श्रुत्वा प्राणत्यागकरणे प्रवृत्तानृषीन्दृष्ट्वा ब्रह्मणा ऋषिभिः सह प्रह्लादसमीपे गमनम्, प्रह्लादेन सर्व- र्षीणां ब्रह्मणश्चातिथ्यकरणम्, ब्रह्ममुखेनर्षिभिः प्रह्लादाय स्वागमनकारणकथनम्, ऋपिभिः प्रह्लादाय कलियुगे भगवत्स्थितिविषयकप्रश्नकरणम् ..... २७९ १

२ प्रह्लादेन ऋषीन्प्रत्युत्तरं दातुं कलियुगस्यारम्भस्थितिवर्णनम्, तत्रोद्धवकृष्णयोः संवादे प्रवृत्ते तावद्दुर्वाससो यात्रां कर्तुं प्रवृत्तस्य गोमतीतीरं प्रत्यागमनमिति श्रुत्वा कृष्णरुक्मिण्योस्तत्र दुर्वासोर्दर्शनार्थं गमनम्, ततो दुर्वाससा कृष्णाय कुशलादिप्रश्नकरणम्, ततो मिथः कुशलं कथयित्वा श्रीकृष्णेन दुर्वाससे द्वारकां प्रत्येतुमाग्रहकरणम्, दुर्वाससा स्वागमार्थं प्रार्थयानं कृष्णं प्रति स्वस्वभाव- निवेदनम् , तथापि कृष्णस्यात्याग्रहं दृष्ट्वा कृष्णरुक्मिण्यौ रथवाहकत्वे नियोज्य दुर्वाससो द्वारकागमनप्रवृत्तिवर्णनम्, मध्येमार्गं तृषितां रुक्मिणीं दृष्ट्वा श्रीकृष्णेन पादाक्रान्त्या धरातलं निर्भिद्य पातालतो भोगावत्या आनयनम्, ततो रुक्मिण्या श्रीकृष्णानीतभोगावतीजलस्य प्राशनकरणम्, दुर्वाससा 'मदा- ज्ञया विना रुक्मिण्या जलप्राशनं कृतम् इति मत्वा तदसहमानेन तस्यै रुक्मिण्यै शापदानम्- ततो दुर्वाससा रथादवरुह्य भूमाववस्थितिकरणम्, ततः श्रीकृष्णेन रुक्मिण्या च दुर्वासस आश्वासनम्, ततो दुर्वाससं स्वगृहं नीत्वा तदृषिपादोदक- क्षालनेन स्वदेहकृतार्थीकरणम्... ... ..... ... २८० १

३ रुक्मिण्या दुर्वासोदत्तशापं स्मृत्वा बहुशोककरणम्, रुक्मिण्यग्रे नारदागमनम्, नारदेन बहुप्रकारेण रुक्मिण्यै वोधं कृत्वा रुक्मिण्या सह रुक्मिणीशाप-निवृत्त्यर्थं भागीरथीतीर्थे गमनम् तत्र भागीरथीतीरस्थरुक्मिणीवने सुखेन रममाणाया रुक्मिण्या वृत्तान्तं क्षुत्वा 'स्ववाक्यं कथं मृषा भवेत् इति मनसि कृत्वा दुर्वाससा भागीरथ्यै रुक्मिणीवनस्थितेभ्योऽन्यवृक्षेभ्यश्च शापदानम्, ततो रुक्मिण्या मरणे निश्चयकरण्य, कण्ठपाशकरां रुक्मिणीं मरणोद्यतां ज्ञात्वा गरुडमारुह्य श्रीकृष्णस्य तत्रागमनम, ततो दुर्वाससाऽपि 'मया किमिदं कृतम् इत्येव स्वयं पश्चात्तापं कृत्वा रुक्मिणीसमीपमेत्य श्रीरुक्मिणीकृष्णयोः क्षमया सन्तोषीकरणम्, रुक्मिणीदुःखशापमोचनकरणम्. ... ... २८१ १

४ श्रीकृष्णदुर्वाससोः परस्परं वरं दत्त्वा गोमतीतीरे स्वस्वषोडशकलया जनोपकारार्थ-मावासकरणम्, तत्र गोमतीतीरमाहात्म्यवर्णनम्, समासतो द्वारकामथुरा-माहात्म्यवर्णनम्, तत्र बृहस्पतीन्द्रसंवादे कलिकालमाहात्म्यवर्णनप्रसंगः, तत्र चक्रर्तार्थाद्यनेकतीर्थस्नानदानादिना कलिकालोद्भूतोन्मत्तम्लेच्छादिबाधाविनाश इति कथयित्वा बृहस्पतिना सेन्द्रदेवानां सांत्वनकरणम्, द्वारकायात्राविधि-वर्णनम्. ..... ............... २८३ १

५ प्रह्लादर्षिसंवादे सनत्कुमारतपोबलेन भगवत्प्रादुर्भाववृत्तान्तवर्णनपुरःसरं गोमत्युत्प-त्तिमाहात्म्यवर्णनम्-..... -......... -. २८५

६ कृष्णपूजाविधानवर्णनम्, स्नानदानब्राह्मणभोजनमाहात्म्यवर्णनम्. - -. -. २८६ २

७ चक्राख्यतीर्थमाहात्म्यवर्णने षोडशोपचारपूजनविधिक्रमवर्णनम्, तत्रार्घ्यमंत्रकथनम्, गोमत्युदधिसंगमतीरस्थचक्रतीर्थमाहात्म्यवर्णनम् .. - २८८ १

८ गोमत्यर्घ्यदानमंत्रवर्णनम् , स्नानविधिवर्णनम्, विश्वेदेवपूजनपूर्वक श्राद्धमाहात्म्यवर्णनम्, गोमतीसंगमस्नानमाहात्म्यवर्णनम्, गोमतीतीरस्थ भगवत्स्वरूपमाहात्म्यवर्णनम् २८८ २

९ रुक्मिणीह्रदमाहात्म्यवर्णनम् ... ...... ..... २९० १

१० कृकलासतीर्थमाहात्म्यवर्णने नृगेण राज्ञा यज्ञादिकं विधाय तत्र नित्यं विप्रेभ्यः सालंकृतगोसहस्रदानकरणवृत्तान्तवर्णनम्, ततो राज्ञैकस्मिन्दिने जैमिनिसंज्ञक-र्षये गोदानकरणम्, ततस्तस्या गोर्ब्राह्मणगृहान्निर्गत्य नृगराजगोष्ठाने गम-नम्, पश्चान्नृगेण तस्या एव गोरन्यब्राह्मणाय दानकरणम्, तां गृहीत्वा गच्छतो ब्राह्मणस्य मध्येमार्गे जैमिनिना दर्शनम्, नृगदत्तां स्वकीयां स्वावासान्निर्गतां गां दृष्ट्वा तेन ब्राह्मणेन सह जैमिनिना वादकरणम् ,मिथः प्रजल्पतोस्तयोर्जैमिनिब्राह्म-णयोर्नृगमंदिरे गमनम्, ततस्ताभ्यां कृकलासो भव इति राज्ञे शापप्रदानम्, तच्छा-पेन कृकलासत्वं गतस्य नृगस्य राज्ञः कृष्णेन निजकरेणोद्धरणकरणम्, श्रीकृष्णेन नृगराजाय वरदानम्, विमानमारुह्य श्रीकृष्णप्रसादतो नृगस्य स्वर्गे गमनम्, कृकलासापरनामकनृगतीर्थमाहात्म्यवर्णनम् - . - - ... २९० २

११ विष्णुपदतीर्थमाहात्म्यवर्णनम्- ...... - -. ... ... २९२ १

१२ गोप्रचारतीर्थमाहात्म्यवर्णने कंसवधोत्तरं श्रीकृष्णेनोद्धवस्य स्वकुशलकथनार्थं गोपी-कुशलज्ञानार्थं गोप्युपदेशविधानार्थं च गोकुले संप्रेषणम्, उद्धवमागतं दृष्ट्वा नंदा-दिभिरुद्धवस्यातिथ्यासनादिसत्कारकरणम्, गोपीभिरुद्धवायागमनकारणप्रश्नक-रणम्, उद्धवेनापि स्वागमनकारणं श्रीकृष्णादीनां क्षेमं च कथयित्वा गोपीदुःख-सांत्वनकरणम्, गोपीभिः पृथक्त्वेन प्रणयकोपभङ्गया श्रीकृष्णलीलावर्णनम्, ततः श्रीकृप्णदिदृक्षयोत्कण्ठितानां तासां गोपिकानां समूहेन सहोद्धवस्य मयस-रस्यागमनम्, गोपीभिः कृतं शोकं ज्ञात्वा श्रीकृष्णस्याकस्मात्तत्र सरस्यागमनम्, श्रीकृष्णदर्शनेन गोपीनां बह्वाह्लादः, श्रीकृष्णगोपीसंवादे तत्सरसि स्नानदानपू- जादिविधिमंत्रकथनम्, मयनिर्मितसरोमाहात्म्यवणर्नम्-....... .... २९२ २

१३ मयसरस उत्पत्तिवर्णनम्, तत्रैव गोपीभिः श्रीकृष्णाज्ञयाऽन्यसरोर्निर्माणकरणम्, तत्रैव गोपीसरसि श्रीकृष्णेन स्वावस्थानकरणम्, श्रीकृष्णेन स्वमुखतो गोपीसर-स्तीर्थमाहात्म्यवर्णनम्. ................ २९४ १

१४ ब्रह्मसरोमाहात्म्यवर्णनम्, इन्द्रसरोमाहात्म्यवर्णनम्, पञ्चनदतीर्थमाहात्म्यवर्णनम् २९५ २

१५ ऋषितीर्थसिद्धेश्वरमाहात्म्यवर्णनम्... .... २९६ २

१६ गदातीर्थनागतीर्थभद्रतीर्थचित्रातीर्थचन्द्रभागातीर्थमहिषर्तार्थमुक्तिद्वारकालिन्दीसर-स्तीर्थादितत्रस्थतीर्थवृन्दमाहात्म्यवर्णनम्. ............ २९७ १

१७ श्रीकृष्णपूजनविधिक्रमवर्णनम्, भगवत्परिचारकवर्गकथनपूर्वकरुक्मिगर्वपरिहार-वृत्तान्तवर्णनम्.... . २९८ १

१८ यजनदानप्राणायामाद्यन्यकर्मतोऽपि श्रीकृष्णदर्शनस्य फलाधिक्यवर्णनम्, त्रिवि-क्रमतीर्थवर्णने वलिनिग्रहादिवृत्तान्तस्य समासतो वर्णनम्, गोमतीसंगमस्थचक्र-तीर्थेऽनेकतीर्थान्यटतो दुर्वासस आगमनम्, यावद्दुर्वासाः स्नानाय प्रवृत्तस्तावद्दै-त्यैर्दुर्वाससं प्रति बहुताडनकरणम्, ततो दैत्यकृतताडनेन दुःखितस्य दुर्वाससो बलिद्वाःस्थवामनाय दैत्यकृतां निजदुर्दशां निवेदयितुं पातालं प्रति गमनम्, वामनाय चक्रतीर्थगतसर्ववृत्तान्तकथनं च.... ....... २९९ २

१९ वामनेन तद्दुर्वाससो वचनं श्रुत्वा पराधीनत्वान्नैव मयि स्वातन्त्र्यमिति दुर्वाससं कथयित्वा यदि बलेराज्ञा भवेत्तर्ह्यहं दैत्यनाशार्थमागमिष्यामीति च शंसित्वा दुर्वाससं प्रति बलेराज्ञाग्रहणाय प्रेरणम्, ततो बलिना दुर्वाससः प्रार्थनामनङ्गी-कृत्य भगवतश्चरणयोर्दृढग्रहणम्, ततो भगवता स्वरूपस्य वृद्धिकरणपूर्वकं दुर्वा-ससा बलभद्रेण च सह चक्रतीर्थे गमनम्, तत्र चक्रतीर्थे कृष्णबलरामदुर्वाससामा-गमनोत्तरं दुर्वाससः स्नानाद्याह्निकविधिविधानवर्णनम् ......... ३०० २

२० तत्र गोमतीतीरस्थचक्रतीर्थे वेदाध्ययनकारिणं दुर्वाससमवेक्ष्य तं प्रति ताडनं कर्तुं तत्प्रदेशरक्षकस्य दैत्यस्यागमनम्, समागतं तं दैत्य दृष्ट्वा श्रीकृष्णेन तस्य दैत्यस्य सुदर्शनचक्रेण शिरश्छेदकरणम्, तं दैत्यं निहतं दृष्ट्वाऽन्यदैत्यैः श्रीकृष्णबलरा-माभ्यां सह युद्धवर्णनम्, ततः कुशदैत्यस्य बलरामश्रीकृप्णाभ्यां युद्धवर्णनम्, तत्र श्रीकृष्णेन कुशराक्षसं हस्तगतं कृत्वा तस्योपरि शिवलिंगस्थापनवृत्तांतवर्णनम् ३०१ १

२१ ततः कुशराक्षसश्रीकृष्णसंवादे गोमतीतीरस्थक्षेत्रस्थभगवत्पूजामाहात्म्यवर्णनम् ... ३०३ २

२२ रुक्मिणीपूजनमाहात्म्यवर्णनम्- .... -. ... .-... ३०३ २

२३ श्रीकृष्णकथाफलश्रुतिवर्णनम्, द्वारकायां श्रीकृष्णदर्शनफलवर्णनम्, रुक्यिणीदर्शन-फलवर्णनम्, द्वारवतीगमनदर्शनस्मरणफलकथनम्, स्वर्गं गन्तुं निश्रेणीभूताया द्वारकाया माहात्म्यवर्णनप्रसंगेन चन्द्रशर्मब्राह्मणवृत्तान्तवर्णनम्, तत्र चन्द्रशर्मणो द्वारकापुर्यगमनेन शैवव्रतानां नैष्फल्यं दृष्ट्वा तत्पितृभिः स्वप्न आगत्य तस्मा उपदेशकरणम्, पितृणामुपदेशं श्रुत्वा चन्द्रशर्मणा ब्राह्मणेन द्वारकागमनेन पितॄणां नरकतः समुद्धरणवर्णनम्, द्वारकाश्रयकरणफलकथनम्, द्वारकागमन-माहात्म्यतुलसीधारणमाहात्म्यवर्णनम्-... ... .... ३०५ १

२४ द्वारकागमनपूर्वककृष्णदत्तवरग्रहणादिद्वारकानगरीश्रैष्ठ्यमाहात्म्यवर्णनम् ३०९ १

२५मार्कण्डेयेन्द्रद्युम्नसंवादे वञ्जुलीद्वारकागंगागयागोविन्द गोमती गोकुल गीता गोपीचंद-नमाहात्म्यवर्णनम्... ...... ......... ३११ १

२६ कोटिजन्मार्जितचतुर्विधपापक्षालनोपायकधनम्, भगवद्भक्तलक्षणवर्णनम्, हरि-जागरफलकथनम्, गोहिरण्यतिलवस्त्रादिदानफलकथनम्, भागवतस्कादगो-पीचरितगीतानामसहस्रकादिनित्यपठनफलकथनम्, द्वादशीजागरमाहात्म्य- वर्णनम्... ... .... ३१२ २

२७ विष्णोर्द्वादशीजागरस्य सर्वतोऽपि वरेण्यत्ववर्णनपुरःसरं माहात्म्यवर्णनम्-.. ३१३ २

२८ विष्णोर्द्वादशीजागरस्थले सर्वदेवतातीर्थक्षेत्रागमनवर्णनम्, द्वादशीजागरमाहात्म्य-वर्णनम्...... ............ -.. ३१४ १

२९ पापिजनसंसर्गादशुद्धिं गताया गौतम्या नारदाद्यृषीन्प्रति स्वाशुद्धिनिरसनोपाय-विज्ञानाय प्रश्नकरणम्, तस्या गौतम्याः प्रश्नस्योत्तरं दातुमशक्यतया विमोहि-तान्नारदादीन्दृष्ट्वा गौतम्या शोककरणम्, ततो गौतमीदुःखपरिहाराय दिव्य-वाण्या द्वारकाक्षेत्रं गच्छेति गौतम्यै कथनम्, ततो द्वारकागमनोत्सुकतापूर्वक-गोमतीवर्णनम् ३० नारदगौतमयोर्द्वारकागमनोत्सुकतादर्शनम्, द्वारकां प्रति गोदावर्यादितीर्थक्षेत्रदेव-महर्षिगमनोत्सवयात्रावर्णनम्............ .. ३१६ २

३१ सर्वतीर्थक्षेत्राणां तत्रागमनवर्णनम्, मूर्तिमतीद्वारवतीदर्शनम,... ... ३१७ १

३२ नारदादिभिर्द्वारकागमनं कृत्वाऽऽह्लादवशान्नृत्यकरणम्, शङ्करादिदेवैर्गौतमाद्यृषिभि- र्गौतम्यादितीर्थक्षेत्रैरपि द्वारकायां नृत्यकरणम्; ततः सर्वैर्भगवद्दर्शनं गृहीत्वा भगवत्स्तुतिकरणम्, विष्णुपार्षदवर्णितद्वारकामाहात्म्यवर्णनम् ... .... ३१८ १

३३ द्वारकायाः समन्ततः सर्वदिक्षु काशीगयाप्रयागाद्यनेक- तीर्थक्षेत्रादिकृतनिवासवर्णनम् ३२० १

३४ द्वारकापान्थदर्शनमात्रतः काश्यां कृतस्य पापवज्रलेपस्य विनाशने यतिवृत्तान्त-पूर्वकं दिलीपकृतद्वारकायात्रामाहात्म्यवर्णनम् ..... ... ३२० २

३५ द्वारकाक्षेत्रस्थस्थावरजङ्गमपदार्थानां माहात्म्यवर्णनम्, द्वारकावासमाहात्म्यम्, द्वार-कायां भगवद्दर्शनमाहात्म्यम्, द्वारकानाममाहात्म्यवर्णनम्..... ३२२ १

३६ द्वारकादर्शनगोमतीसरित्स्नानविधिमाहात्म्यवर्णनम्......... ३२३ १

३७ द्वारकाक्षेत्रस्थसुदर्शनप्रमुखानन्तान्तचक्रचिह्नांकित पाषाणमाहात्म्यवर्णनपूर्वकतत्पूजन-फलादिकथनम्-... ... .......... ३२३ २

३८ गोमतीतीरगतद्वारकाचक्रतीर्थयोर्जागरादिमाहात्म्यवर्णनम्. ..... . ३२४ १

३९ द्वादशीव्रतादिमाहात्म्यवर्णनम् .. ३२५ १

४० कार्तिके चक्रतीर्थस्नानदानश्राद्धादिमाहात्म्यवर्णनम्........ ३२६ १

४१ गोमतीस्नानकृष्णपूजनयतिभोजनदानश्राद्धादिसत्फलवर्णनम् ...... ३२७ १

४२ वृषोत्सर्गादिक्रियाकरणद्वारकामाहात्म्यश्रवणादिफलवर्णनम् ... ... ३२७ १

४३ द्वारकामाहात्म्यश्रवणादिफलश्रुतिवर्णनपुरःसरतुलसीपत्रकाष्ठमहिमवर्णनपूर्वकं प्रह्ला-दद्विजसंवादसमाप्त्यनन्तरं बलिना सह द्विजैः कृतस्य द्वारकायात्राविधेर्वर्णनम् ३२८ १

४४ स्कान्दमहापुराणश्रवणपठनपुस्तकप्रदान पौराणिकव्यासपूजन माहात्म्यवर्णनपूर्वकं सम-स्तस्कान्दमहापुराणग्रन्थसमाप्त्युपसंहारपूर्वकं शौनकादिमहर्षिकृतसूतसत्कारवृत्ता-न्तवर्णनम् . ... ३२८ २

इति श्रीप्रभासखण्डे चतुर्थं द्वारकामाहात्म्यम् ।। ( ७-४) ।।

इति श्रीस्कान्दे महापुराणे सप्तमं प्रभासखण्डम् ।। ७ ।।

Conversion from image to text done with Sanskrit OCR