स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०२०

विकिस्रोतः तः

।। गणावूचतुः ।। ।।
औत्तानपादिर्निर्गत्य ततः काननतो द्विज ।।
रम्यं मधुवनं प्राप यमुनायास्तटे महत ।। १ ।।
आद्यं भगवतः स्थानं तत्पुण्यं हरिमेधसः ।।
पापोपि जंतुस्तत्प्राप्य निष्पापो जायते ध्रुवम् ।। २ ।।
जपन्स वासुदेवाख्यं परंब्रह्म निरामयम् ।।
अपश्यत्तन्मयं विश्वं ध्यानस्तिमितलोचनः ।। ३ ।।
हरिर्हरित्सु सर्वासु हरिर्हरिमरीचिषु ।।
शिवामृगमृगेंद्रादि रूपः काननगो हरिः ।। ४ ।।
जले शालूरकूर्मादि रूपेण भगवान्हरिः ।।
हरिरश्वादिरूपेण मंदुरास्वपि भूभुजाम् ।। ५ ।।
अनंतरूपः पाताले गगनेऽनंतसंज्ञकः ।।
एकोप्यनंततां यातो रूपभेदैरनंतकैः ।। ६ ।।
देवेषु यो वसेन्नित्यं देवानां वसतिर्हि यः ।।
स वासुदेवः सर्वत्र दीव्येद्यद्वासनावशात् ।। ७ ।।
विष्लृव्याप्तावयंधातुर्यत्रसार्थकतां गतः।।
ते विष्णुनाम स्वरूपे हि सर्वव्यापनशीलिनि ।। ८ ।।
सर्वेषां च हृषीकाणामीशनात्परमेश्वरः ।।
हृषीकेश इति ख्यातो यः स सर्वत्रसंस्थितः ।। ९ ।।
न च्यवंतेपि यद्भक्ता महति प्रलये सति ।।
अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ।। 4.1.20.१० ।।
इदं चराचरं विश्वं यो बभार स्वलीलया ।।
भृत्यास्वरूपसंपत्त्या सोऽत्र विश्वंभरोऽखिलम् ।। ११ ।।
तस्येक्षणे समीक्षेते नान्यद्विप्णुपदादृते ।।
निरीक्ष्यः पुंडरीकाक्षो नान्यो नियमतो ह्यतः ।। १२ ।।
नान्य शब्दग्रहौ तस्य जातौ शब्दग्रहावपि ।।
विना मुकुंद गोविंद दामोदर चतुर्भुज ।। १३ ।।
गोविंदचरणार्थार्चां तत्प्रियंकर्मवै विना ।।
शंखचक्रांकितौ तस्य नान्यकर्मकरौकरौ ।। १४ ।।
निर्द्वंद्वचरणद्वंद्वं तन्मनो मनुते हरेः ।।
हित्वान्यन्मननं सर्वं निश्चलत्वमवाप ह ।। १५ ।।
चरणौ विष्णुशरणौ हित्वा नारायणांगणम् ।।
तस्य नो चरतोन्यत्र चरतो विपुलं तपः ।। १६ ।।
वाणीप्रमाणी क्रियते गोविंदगुणवर्णने ।।
जोषं समासता तेन महासारं तपस्यता ।। १७ ।।
नितांतकमलाकांत नामधेयसुधारसम् ।।
रसयंती न रसना तस्यान्यरसस्पृहा ।। १८ ।।
श्रीमुकुंद पदद्वंद्व पद्मामोदप्रमोदितम् ।।
गंधांतरं न तद्घ्राणं परिजिघ्रत्यशीघ्रगम् ।। १९ ।।
त्वगिंद्रियं मधुरिपोः परिस्पृश्य पदद्वयम् ।।
सर्वस्पर्शसुखं प्राप तस्य भूजानिजन्मनः ।। 4.1.20.२० ।।
शब्दादिविषयाधारं सारं दामोदरं परम् ।।
ध्रुवेंद्रियाणि संप्राप्य कृतार्थान्यभवंस्तदा ।। २१ ।।
लुप्तानि सर्वतेजांसि तत्तपस्तपनोदये ।।
चंद्रसूर्यानलर्क्षाणां प्रदीपित जगत्त्रये ।। २२ ।।
इंद्र चंद्राग्नि वरुण समीरण धनाधिपाः ।।
यम नैर्ऋतमुख्याश्च जाताः स्वपदशंकिताः ।। २३ ।।
वैमानिकास्तथाऽन्येपि वसुमुख्या दिवौकसः ।।
ततो धुवात्समुत्त्रेसुः स्वाधिकारैधिताधयः ।।२४।।
यत्र यत्र ध्रुवः पादं मिनोति पृथिवीतले ।।
धरा तस्य भराक्रांता विनमेत्तत्र तत्र वै ।।२५।।
अहो तदंगसंगीनि त्यक्त्वा जाड्यं जलान्यपि ।।
रसवंति पदस्थानि स्फुरंत्यन्यत्र तद्भयात् ।। २६ ।।
यावंति विष्वक्तेजांसि सिद्धरूपगुणानि च ।।
नेत्रातिथीनि तावंति तत्तपस्तेजसाऽभवन् ।। २७ ।।
अहो निजगुणस्पर्शः सततं मातरिश्वना ।।
दूरदेशांतरस्थोपि तत्त्वचो विषयीकृतः ।। २८ ।।
व्योम्नापि शब्दगुणिना ध्रुवाराधनबुद्धिना ।।
शब्दजातस्त्वशेषोपि तत्कर्ण शरणीकृतः ।।२९।।
आराधितोऽनुदिवसं सभूतैरपि पंचभिः ।।
तप एव परं मेने गोविंदार्पित मानसः ।। 4.1.20.३० ।।
कौस्तुभोद्भासितहृदः पीतकौशेयवाससः ।।
ध्यानात्तेजोमयं विश्वं तेनैक्षि नृपसूनुना ।। ३१ ।।
मरुत्वतातिमहती चिंताऽप्ता तत्तपोभयात् ।।
मत्पदं चेदकांक्षिष्यदहरिष्यद्ध्रुवं धुवः ।। ३२ ।।
समर्थस्त्वप्सरोवर्गो नियंतुं यमिनां यमान् ।।
स तु यूनि प्रभवति नात्र बाले करोमि किम् ।। ३३ ।।
तपस्विनां तपो हंतुं द्वौ मत्साहाय्यकारिणौ ।।
कामक्रौधौ न तावस्मिन्प्रभवेतां शिशौ ध्रुवे ।। ३४ ।।
एक एव किलोपायो बाले मे प्रभविष्यति ।।
भूतालिं भीषणाकारां प्रहिणोमीह तद्भिये ।। ३५ ।।
बालत्वाद्भीषितो भूतैस्तपस्त्यक्ष्यत्यसौ ध्रुवम् ।।
इति निश्चित्य भूतालिं प्रेषयामास वासवः ।। ३६ ।।
भल्लूकाकारसर्वांग उष्ट्रलंबशिरोधरः ।।
कश्चिद्दुर्दर्शदशनस्त्वभ्यधावत्तमर्भकम् ।। ३७ ।।
तं व्याघ्रवदनः कश्चिद्व्यादाय विकटाननम् ।।
द्विपोच्च देहसंस्थानो मुहुर्गर्जन्समभ्यगात् ।। ३८ ।।
रयात्तु मांसकं भुंजन्कश्चिद्विकटदंष्ट्रकः ।।
रोषात्तमभिदुद्राव दृष्ट्वा संतर्जयन्निव ।। ३९ ।।
अतितीक्ष्णैर्विषाणाग्रैस्तटानुच्चान्विदारयन् ।।
खुराग्रैर्दलयन्भूमिं महोक्षोऽभिजगर्जतम् ।। 4.1.20.४० ।।
कश्चिद्धि पन्नगी भूय फटाटोपभयानकः ।।
अतिलोलद्विरसनः पुस्फूर्जनिकषाचितम् ।। ४१ ।।
कश्चिच्च महिषाकारः क्षिपञ्शृंगाग्रतो गिरोन् ।।
लांगूलताडितधरः श्वसन्वेगात्तमाप्तवान्।। ४२ ।।
कश्चिद्दावानलालीढ खर्जूरद्रुमसन्निभम् ।।
बिभ्रदूरुद्वयंभूतो व्यात्तास्यस्तमभीषयत् ।। ४३ ।।
मौलिजैरभ्रसंघर्षं कुर्वन्दीर्घकृशोदरः ।।
निमग्नपिंगनयनः कश्चिद्भीषयति स्म तम् ।। ४४ ।।
कृपाणपाणिर्भग्नास्यो वामहस्तकपालधृत् ।।
प्रचंडं क्ष्वेडयन्कश्चिदभ्यधावत्तमर्भकम् ।। ४५ ।।
विशाल सालमादाय कुर्वन्किल किलारवम् ।।
कश्चित्तमभितो याति कालो दंडधरो यथा ।। ४६ ।।
तमः संकेतसदनं व्याघ्रं वै वदनं महत्।।
कृतांतकं दराकारं बिभ्रत्कश्चित्तमभ्यगात्।। ४७ ।।
उलूकाकारतां धृत्वा फूत्कारैरतिदारुणैः ।।
हृदयाकंपनैः कश्चिद्भीषयामास तं ध्रुवम् ।। ४८ ।।
यक्षिणी काचिदानीय रुदंतं कस्यचिच्छिशुम् ।।
अपिबद्रुधिरं कोष्ठाच्चखादास्थि मृणालवत् ।। ४९ ।।
पिपासिताद्य रुधिरं तेपि पास्याम्यहं धुव ।।
यथास्य बालस्य तथा चर्वित्वास्थीनि वादिनी ।। 4.1.20.५० ।।
अनीय तृणदारूणि परिस्तीर्य समंततः ।।
दावाग्निं ज्वालयामास काचिद्वात्याविवर्धितम् ।। ५१ ।।
वेताली रूपमास्थाय भंक्त्वा काचित्तरून्गिरीन् ।।
रुरोध गगनाध्वानं कंपयंती च तं भृशम् ।। ५२ ।।
अन्या सुनीतिरूपेण तमभिप्रेक्ष्य दूरतः ।।
रुरोदातीवदुःखार्ता वक्षोघातं मुहुर्मुहुः ।। ५३ ।।
उवाच च वचश्चाटु बहुमाया विनिर्मितम् ।।
कारुण्यपूर्ण वात्सल्यमतीवातन्वती सती ।। ५४ ।।
त्वदेकशरणां वत्स बत मृत्युर्जिघांसति ।।
रक्षरक्ष गतासुं मां शरणागतवत्सल ।। ५५ ।।
प्रतिग्रामं प्रतिपुरं प्रत्यध्वं प्रतिकाननम् ।।
प्रत्याश्रमं प्रतिगिरिं श्रांता त्वद्वीक्षणातुरा ।। ५६ ।।
यदा प्रभृति रे बाल निरगात्तपसे भवान् ।।
तदेव दिनमारभ्य निर्गताऽहं त्वदीक्षणे ।। ५७ ।।
तैस्तैः सपत्नीदुर्वाक्यैर्दुनोपि त्वं यथार्भक ।।
तथाऽहमपि दूनास्मि नितरां तद्वचोऽग्निना ।। ५८ ।।
न निद्रामि न जागर्मि नाश्नामि न पिबाम्यहम् ।।
ध्यायामि केवलं त्वाऽहं योगिनीव वियोगिनी ।।५९।।
निद्रादरिद्रनयना स्वप्नेपि न तवाननम् ।।
आनंदि सर्वथा यन्मे मंदभाग्या विलोकये ।। 4.1.20.६० ।।
त्वदाननप्रतिनिधिर्विधुर्विधुरया मया ।।
उदित्वरोपिनालोकि तापं वै त्यक्तुकामया ।। ६१ ।।
त्वदालापसमालापं कलयन्किलकाकलीम् ।।
कोकिलोपि मयाकर्णि नालकाकीर्णकर्णया ।।६२।।
त्वदंगसंगमधुरो ध्रुवधूपितयामया ।।
नानिलोपि मयालिंगि क्वचिद्विश्रांतया भृशम् ।। ६३ ।।
के देशाः काश्च सरितः के शैलास्त्वत्कृते ध्रुव ।।
मया चरणचारिण्या राजपत्न्या न लंघिताः ।। ६४ ।।
अध्रुवं सर्वमेवैतत्पश्यंत्यंधीकृतास्म्यहम् ।।
धात्रीं त्रायस्व मां पुत्र प्राप्य त्वंमेंऽधयष्टिताम् ।। ६५ ।।
मृदुलानि तवांगानि क्वेमानि क्व तपस्त्विदम् ।।
परुषं पुरुषैः साध्यं परुषांगैर्नरर्षभ ।। ६६ ।।
अनेन तपसा वत्स त्वयाऽऽप्यं किमनेनसा ।।
धराधीशतनूजत्वादधिकं तद्वदाधुना ।। ६७ ।।
अनेन वयसा बाल खेलनीयं त्वयाऽनिशम् ।।
बालक्रीडनकैरन्यैः सवयः शिशुभिः समम् ।। ६८ ।।
ततः कौमारमासाद्य वयोऽभिध्यानशीलिना ।।
भवता सर्वविद्यानां भाव्यं वै पारदृश्वना ।। ६९ ।।
वयोथ चतुरं प्राप्य योषास्रक्चंदनादिकान् ।।
निर्वेक्ष्यसि बहून्भोगानिंद्रियार्थान्कृतार्थयन् ।। 4.1.20.७० ।।
उत्पाद्याथ बहून्पुत्रान्गुणिनो धर्मवत्सलान् ।।
परिसंक्रामितश्रीकस्तेष्वथो त्वं तपश्चर ।। ७१ ।।
इदानीमेव तपसि बाल्ये वयसि कः श्रमः ।।
पादांगुष्ठकरीषाग्निः कदा मौलिमवाप्स्यति ।। ७२ ।।
विपक्षपरिभूतेन हृतमानेन केनचित् ।।
परिभ्रष्टश्रिया वापि तप्तव्यं तेषु को भवान् ।। ७३ ।।
हृतमानेन तप्तव्यं निशम्येति वचो ध्रुवः ।।
दीर्घमुष्णं हि निःश्वस्य पुनर्दध्यौ हरिं हृदि ।। ७४ ।।
जनयित्रीमनाभाष्य भूतभीतिं विहाय च ।।
ध्रुवोऽच्युतध्यानपरः पुनरेव बभूव ह ।। ७५ ।।
सापि भूतावली भीतिंबहुभीषणभूषणा ।।
दर्शयंती तमभितोऽद्राक्षीच्चक्रं सुदर्शनम् ।। ७६ ।।
परितः परिवेषाभं सूर्यस्योच्चैः स्फुरत्प्रभम् ।।
रक्षणाय च रक्षोभ्यस्तस्याधोक्षज निर्मितम् ।। ७७ ।।
भूतावली तमालोक्य स्फुरच्चक्रसुदर्शनम् ।।
ज्वालामालाकुलं तीव्रं रक्षंतं परितो ध्रुवम् ।। ७८ ।।
अतीव निष्कंपहृदं गोविदार्पितचेतसम् ।।
तपोंकुरमिवोद्भिद्य मेदिनीं समुदित्वरम् ।। ७९ ।।
सापि प्रत्युतभीतातं ध्रुवं ध्रुवविनिश्चयम् ।।
नमस्कृत्य यथायातं याताव्यर्थमनोरथा ।। 4.1.20.८० ।।
गर्जत्कादंबिनीजालं व्योम्नि वै व्याकुलं यथा ।।
वृथा भवति संप्राप्य मनागनिललोलताम् ।। ८१ ।।
अथ जंभारिणा सार्धं भीताः सर्वे दिवौकसः ।।
संमंत्र्य त्वरिता जग्मुर्ब्रह्माणं शरणं द्विज ।। ८२ ।।
नत्वा विज्ञापयामासुः परिष्टुत्या पितामहम् ।।
वच्रोऽवसरमालोक्य पृष्टागमनकारणाः ।। ८३ ।।
।। देवा ऊचुः ।। ।।
धातरुत्तानपादस्य तनयेन सुवर्चसा ।।
तपता तापिताः सर्वे त्रिलोकी तलवासिनः ।। ८४ ।।
सम्यक्संविद्महे तात धुवस्य न मनीषितम् ।।
पदं परिजिहीर्षुः स कस्यास्मासु महातपाः ।। ८५ ।।
इति विज्ञापितो देवैर्विहस्य चतुराननः ।।
प्रत्युवाचाथ तान्सर्वान्ध्रुवतो भीतमानसान् ।। ८६ ।।
।। ब्रह्मोवाच ।। ।।
न भेतव्यं सुरास्तस्माद्ध्रुवाद्ध्रुवपदैषिणः ।।
व्रजंतु विज्वराः सर्वे न स वः पदमिच्छति ।। ८७ ।।
न तस्माद्भगवद्भक्ताद्भेतव्यं केनचित्क्वचित् ।।
निश्चितं विष्णुभक्ता ये न ते स्युः परतापिनः ।। ८८ ।।
आराध्य विष्णुं देवेशं लब्ध्वा तस्मात्स्वकांक्षितम् ।।
भवतामपि सर्वेषां पदानि स्थिरयिष्यति ।। ८९ ।।
निशम्येति च गीर्वाणाः प्रणीतं ब्रह्मणो वचः ।।
प्रणिपत्य स्वधिष्ण्यानि प्रहृष्टाः परिवव्रजुः ।। 4.1.20.९० ।।
अथ नारायणो देवस्तं दृष्ट्वा दृढमानसम् ।।
अनन्यशरणं बालं गत्वा तार्क्ष्यरथोऽब्रवीत् ।। ९१ ।।
श्रीविष्णुरुवाच ।। ।।
प्रसन्नोस्मि महाभाग वरं वरय सुव्रत ।।
तपसोऽस्मान्निवर्तस्व चिरं खिन्नोसि बालक ।। ९२ ।।
वचोऽमृतं समाकर्ण्य पर्युन्मील्य विलोचने ।।
इंद्रनीलमणिज्योतिः पटलीं पर्यलोकयत् ।। ९३ ।।
प्रत्यग्रविकसन्नीलोत्पलानां निकुरंबकैः ।।
प्रोत्फुल्लितां समंताच्च रोदसी सरसीमिव ।। ९४ ।।
लक्ष्मीदेवीकटाक्षोघैः कटाक्षितमिवाखिलम् ।।
धुवस्तदानिरैक्षिष्ट द्यावाभूम्योर्यदंतरम् ।। ९५ ।।
प्रोद्यत्कादंबिनीमध्य विद्युद्दामसमानरुक् ।।
पुरः पीतांबरः कृष्णस्तेन नेत्रातिथीकृतः ।। ९६ ।।
नभो निकष पाषाणो मेरुकांचन रेखितः ।।
यथातथा ध्रुवेणैक्षि तदा गरुडवाहनः ।। ९७ ।।
सुनीलगगनं यद्वद्भूषितं तु कलावता ।।
पीतेन वाससा युक्तं स ददर्श हरिं तदा ।। ९८ ।।
दंडवत्प्रणिपत्याथ परितः परिलुठ्य च ।।
रुरोद दृष्ट्वेव चिरं पितरं दुःखितः शिशुः ।।९९।।
नारदेन सनंदेन सनकेन सुसंस्तुतः ।।
अन्यैः सनत्कुमाराद्यैर्योगिभिर्योगिनां वरः ।।4.1.20.१००।।
कारुण्यवाष्पनीरार्द्र पुंडरीकविलोचनः।।
ध्रुवमुत्थापयांचक्रे चक्री धृत्वा करेण तम्।।१।।
हरिस्तु परिपस्पर्श तदंगं धूलिधूसरम् ।।
कराभ्यां सुकठोराभ्यां नित्यं शास्त्रपरिग्रहात्।।।२।।
स्पर्शनाद्देवदेवस्य सुसंस्कृतमयी शुभा ।।
वाणी प्रवृत्ता तस्यास्यात्तुष्टावाथ ध्रुवो हरिम् ।। १०३ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ध्रुवाख्याने भगवद्दर्शननाम विंशतितमोऽध्यायः ।। २० ।।