स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः ०३

विकिस्रोतः तः

सनक उवाच ।। ।।
भगवन्नरुणाद्रीश माहात्म्यमिदमद्भुतम् ।।
श्रुतं शिवप्रसादेन दयया ते जगद्गुरोः ।। १ ।।
आश्चर्यमेतन्माहात्म्यं सर्वपापविनाशनम् ।।
आराधयन्पुनः के वा वरदं शोणपर्वतम् ।। २ ।।
अनादिरंतरहितः शिवः शोणचलाकृतिः ।।
युवयोस्तपसा देव वरदानाय संस्थितः ।। ।।३।।
सकृत्संकीर्तिते नाम्नि शोणाद्रिरिति मुक्तिदे ।।
सन्निधिः सर्वकामानां जायते चाघनाशनम् ।।४।।
शिवशब्दामृतास्वादः शिवार्चनकथाक्रमः।।
इति तद्वचनं श्रुत्वा देवदेवः पितामहः ।। ५ ।।
उवाच करुणामूर्तिररुणाद्रीशमानमन् ।।
।। ब्रह्मोवाच ।। ।।
श्रूयतां वत्स पार्वत्याश्चरितं यत्पुरातनम् ।। ६ ।।
अरुणाद्रीशमाश्रित्य यथा सा निर्वृताभवत् ।।
आससाद महादेवः कदाचित्पार्वतीपतिः ।। ७ ।।
रत्नसिंहासनं दिव्यं रत्नतोरणसंयुतम् ।।
रत्नपुष्पफलोपेत कल्पद्रुममनोहरम् ।। ८ ।।
परार्ध्य दृषदास्तीर्णं बद्धमुक्तावितानकम् ।।
विमुक्तपुष्पप्रकरदिव्यधूपोरुसौरभम् ।। ९ ।।
प्रलंबमालिकाजालनिनदद्भृंगसंकुलम् ।।
दिव्यतूर्यघनारावप्रनृत्यद्गुहवाहनम् ।। 1.3.1.3.१० ।।
पार्वतीसिंहसंचारपरित्रस्तमहागजम् ।।
अप्सरोभिः प्रनर्त्ताभिर्गायंतीभिश्च केवलम् ।। ११ ।।
आसेवितपुरोरंगं दिक्पालकनिषेवितम् ।।
ऋग्यजुःसामजैर्मंत्रैः स्तुवद्भिर्मुनिपुंगवैः ।। १२ ।।
ब्रह्मर्षिभिस्तथा देवैः सिद्धै राजर्षिभिवृतम् ।।
गणैश्च विविधाकारैर्भस्मालंकृतविग्रहैः ।। १३ ।।
रुद्राक्षधारसुभगैरापूर्णं शिवतत्परैः ।।
वीणावेणुमृदंगादितौर्यत्रिकजनिस्वनैः ।।।१४ ।।
घंटाटंकारसुभगैर्वेदध्वनिविमिश्रितैः ।।
मनोहरं महादिव्यमासनं पार्वतीसखः ।। १५ ।।
अलंचकार भगवन्भक्तानुग्रहकाम्यया ।।
आस्थाय विमलं रूपं सर्वतेजोमयं शिवम् ।। १६ ।।
अंबिकासहितः श्रीमान्विजहार दयानिधिः ।।
संगीतेन कथाभेदैर्द्यूतक्रीडाविकल्पनैः ।। १७ ।।
गणानां विकटैर्नृत्यै रमयामास पार्वतीम् ।।
विसृज्य सकलान्देवानृषींश्चापि सभासदः ।। १८ ।।
वरान्प्रदाय विविधान्भक्तलोकाय वाञ्छितान् ।।
आगमेषु विचित्रेषु सर्वर्तुकुसुमेषु च ।। १९ ।।
विजहारोमया सार्द्धं रत्नप्रासादपंक्तिषु ।।
वापिकासु मनोज्ञासु रत्नसोपानपंक्तिषु ।। 1.3.1.3.२० ।।
केलिपर्वतशृंगेषु हेमरंभावनांतरे ।।
गंगातरंगशीतेन फुल्लपंकजगंधिना ।। २१ ।।
वातेन मंदगतिना विहारविहतश्रमः ।।
स्वकामतः स्वयं देवः प्रेयसीमभ्यनन्दयत् ।। २२ ।।
रतिरूपां शिवां देवीं सर्वसौभाग्यसुन्दरीम् ।।
कदाचिद्रहसि प्रीता निजाज्ञावशवर्त्तिनम् ।। २३ ।।
रमणं जानती मुग्धा पश्चादभ्येत्य सादरम् ।।
कराभ्यां कमलाभाभ्यां त्रिणेत्राणि जगद्गुरोः ।। २४ ।।
पिदधे लीलया शंभोः किमेतदिति कौतुकात् ।।
चन्द्रादित्याग्निरूपेण पिहितेष्वक्षिषु क्रमात् ।। २५ ।।
अन्धकारोऽभवत्तत्र चिरकालं भयंकरः ।।
निमिषार्द्धेन देवस्य जग्मुर्वत्सरकोटयः ।। २६ ।।
देवीलीलासमुत्थेन तमसाभूज्जगत्क्षयः ।।
तमसा पूरितं विश्वमपारेण समन्ततः ।।२७।।
शून्यं ज्योतिः प्रचारेण विनाशं प्रत्यपद्यत ।।
न व्यजृंभत विबुधा न च वेदाश्चकाशिरे ।।२८।।
नापि जीवाः समभवन्नव्यक्तं केवलं स्थितम् ।।
जगतामपि सर्वेषामकाले वीक्ष्य संक्षयम् ।।२९।।
तपसा लब्धस्फूर्तीनां विचारः समपद्यत ।।
किमेतत्तमसो जन्म भुवनक्षयकारणम् ।। 1.3.1.3.३० ।।
भगवानपि सर्वात्मा न नूनं कालमाक्षिपत् ।।
देवी विनोदरूपेण पिधत्ते पुरजिद्दृशः ।। ३१ ।।
तेनेदमखिलं जातं निस्तेजो भुवनत्रयम् ।।
अकालतमसा व्याप्ते सकले भुवनत्रये ।। ३२ ।।
का गतिर्लब्धराज्यानां तपसो देवजन्मनाम् ।।
न यज्ञाः संप्रवर्तंते न पूज्यन्ते सुरा भुवि ।। ३३ ।।
इति निश्चित्य मनसा वीक्ष्य ते ज्ञानचक्षुषा ।।
नित्यास्ते सूरयो भक्त्या शंभुमागम्य तुष्टुवुः ।। ३४ ।।
नमः सर्वजगत्कर्त्रे शिवाय परमात्मने ।।
मायया शक्तिरूपेण पृथग्भावमुपेयुषे ।। ३५ ।।
अविनाभाविनी शक्तिराद्यैका शिवरूपिणी ।।
लीलया जगदुत्पत्तिरक्षासंहृतिकारिणी ।। ३६ ।।
अर्धांगी सा तव देव शिवशक्त्यात्मकं वपुः ।।
एक एव महादेवो न परे त्वद्विना विभो ।। ३७ ।।
लीलया तव लोकोयमकाले प्रलयं गतः ।।
करुणा तव निर्व्याजा वर्द्धतां लोकवर्द्धनी ।। ३८ ।।
भवतो निमिषार्द्धेन तेजसामुपसंहृतेः ।।
गतान्यनेकवर्षाणि जगतां नाशहेतवे ।। ३९ ।।
ततः प्रसीद करुणामूर्त्ते काल सदाशिव ।।
विरम प्रणयारब्धादमुष्माल्लोकसंक्षयात् ।। 1.3.1.3.४० ।।
इति तेषां वचः श्रुत्वा भक्तानां सिद्धिशालिनाम् ।।
विसृजाक्षोणि गौरीति करुणामूर्त्तिरब्रवीत् ।। ४१ ।।
विससर्ज च सा देवी पिधानं हरचक्षुषाम् ।।
सोमसूर्याग्निरूपाणां प्रकाशमभवज्जगत् ।। ४२ ।।
कियान्कालो गतश्चेति पृष्टैः सिद्धैश्च वै नतैः ।।
उक्तं त्वन्निमिषार्द्धेन जग्मुर्वत्सरकोटयः ।। ४३ ।।
अथ देवः कृपामूर्त्तिरालोक्य विहसन्प्रियाम् ।।
अब्रवीत्परमोदारः परं धर्मार्थसंग्रहम् ।। ४४ ।।
अविचार्य कृतं मुग्धे भुवनक्षयकारणात् ।।
अयुक्तमिह पश्यामि जगन्मातुस्तवैव हि ।। ४५ ।।
अहमप्यखिलाँल्लोकान्संहरिष्यामि संक्षये ।।
प्राप्ते काले त्वया मौग्ध्यादकाले प्रलयं गताः ।। ४६ ।।
केयं वा त्वादृशी कुर्यादीदृशं सद्विगर्हितम् ।।
कर्म नर्मण्यपि सदा कृपामूर्तिर्न बाधते ।। ४७ ।।
इति शम्भोर्वचः श्रुत्वा धर्मलोपभयाकुला ।।
किं करिष्यामि तच्छांत्या इत्यपृच्छत्स्म तं प्रिया ।। ४८ ।।
अथ देवः प्रसन्नात्मा व्याजहार दयानिधिः ।।
देव्यास्तेनानुतापेन भक्त्या च तोषितः शिवः ।। ४९ ।।
मन्मूर्तेस्तव केयं वा प्रायश्चित्तिरिहोच्यते ।।
अथापि धर्ममार्गोयं त्वयैव परिपाल्यते ।। 1.3.1.3.५० ।।
श्रुतिस्मृतिक्रियाकल्पा विद्याश्च विबुधादयः ।।
त्वद्रूपमेतदखिलं महदर्थोस्मि तन्मयः ।। ५१ ।।
मान्ययाभिन्नया देव्या भाव्यं लोकसिसृक्षया ।। ।। ५२ ।।
तस्माल्लोकानुरूपं ते प्रायश्चित्तं विधीयते ।।
षड्विधो गदितो धर्मः श्रुतिस्मृतिविचारतः ।। ५३ ।।
स्वामिना नानुपाल्येत यदि त्याज्योऽनुजीविभिः ।।
न त्वां विहाय शक्नोमि क्षणमप्यासितुं क्वचित् ।। ५४ ।।
अहमेव तपः सर्वं करिष्याम्यात्मनि स्थितः ।।
पृध्वी च सकला भूयात्तपसा सफला तव ।। ५५ ।।
त्वत्पादपद्मसंस्पर्शात्त्वत्तपोदर्शनादपि ।।
निरस्यंति स्वसान्निध्याद्दुष्टजातमुपद्रवम् ।। ५६ ।।
कर्मभूमेस्त्वमाधिक्यहेतवे पुण्यमाचर ।।
त्वत्तपश्चरणं लोके वीक्ष्य सर्वोपि संततम् ।। ५७ ।।
धर्मे दृढतरा बुद्धिं निबध्नीयान्न संशयः ।।
कृतार्थयिष्यति महीं दया ते धर्मपालनैः ।। ५८ ।।
त्वमेवैतत्सकलं प्रोक्ता वेदैर्देवि सनातनैः ।।
अस्ति कांचीपुरी ख्याता सर्वभूतिसमन्विता ।। ५९ ।।
या दिवं देवसंपूर्णा प्रत्यक्षयति भूतले ।।
यत्र कृतं तपः किंचिदनंतफलमुच्यते ।। 1.3.1.3.६० ।।
देवाश्च मुनयः सर्वे वासं वांछंति संततम् ।।
तत्र कंपेति विख्याता महापातकनाशिनी ।। ।।६१।।
यत्र स्थितानां मर्त्यानां कम्पन्ते पापकोटयः ।।
तत्र चूतद्रुमश्चैको राजते नित्यपल्लवः ।।६२।।
संपूर्णशीतलच्छायः प्रसूनफलपल्लवैः ।।
तत्र जप्तं हुतं दत्तमनन्तफलदं भवेत् ।। ६३ ।।
गणाश्च विविधाकारा डाकिन्यो योगिनीगणाः ।।
परितस्त्वां निषेवंतां विष्णुमुख्यास्तथा पराः ।।६४।।
अहं च निष्कलो भूत्वा तव मानसपंकजे ।।
सन्निधास्यामि मा भूस्त्वं देवि मद्विरहाकुला ।। ६५ ।।
इत्युक्ता देवदेवेन देवी कंपांतिकं ययौ ।।
तपः कर्तुं सखीयुक्ता विस्मयाक्रान्तलोचना ।।६६ ।।
कंपां च विमलां सिन्धुं मुनिसमघनिषेविताम् ।।
आलोक्य कोमलदलमेकाम्रं दृष्टिवारणम् ।। ६७ ।।
फलपुष्पसमाकीर्णं कोकिलालापसंकुलम् ।।
प्रससाद पुनर्देवं सस्मार च महेश्वरम् ।। ६८ ।।
कामाग्निपरिवीतांगी तपःक्षामेव साऽभवत् ।।
अभ्यभाषत सा गौरी विजयां पार्श्ववर्त्तिनीम् ।। ६९ ।।
कामशोकपरीतांगी पुरारिविरहाकुला ।। 1.3.1.3.७० ।।
इममघहरमागतानिशं स्वयमपि पूजयितुं तपोभिरीशम् ।।
अयमभिनवपल्लवप्रसूनः स्मरयति मां स्मरबन्धुरेकचूतः ।। ७१ ।।
कथमिव विरहः शिवस्य सह्यः क्षुभितधियात्र भृशं मनोभवेन ।।
तदपि च तरुणेंदुचूडपादस्मरणमहौषधमेकमेव दृष्टम् ।। ७२ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्द्धे पार्वत्याः शिवनेत्रमीलनेन तमसा क्षुब्धलोकपापभयेन कांच्यां कंपास्थितैकाम्रतले तपश्चर्यार्थमागमनंनाम तृतीयोऽध्यायः ।। ३ ।। ।। छ ।।