बौधायनश्रौतसूत्रम्/प्रश्नः ०५

विकिस्रोतः तः

5.1
वैश्वदेवहविर्भिर्यक्ष्यमाणो भवति फाल्गुन्यां वा चैत्र्! यां वा पौर्णमास्यां नक्षत्रप्रयोग इत्येक आहुरुदगयन आपूर्यमाणपक्षस्य पुण्याहे प्रयुञ्जीतेति
स उपकल्पयते त्रेणीँ शललीं लोहितायसस्य च क्षुरं चतुष्टयानि पुरोडाशकपालानि चतस्रश्चरुस्थालीस्तावन्ति मेक्षणानि द्वयं पयः पृषदाज्याय च दधि हविरातञ्चनाय च त्रेधा बर्हिः संनद्धं तदेकधा पुनः संनद्धं प्रसूमयं प्रस्तरमित्यथोपवस्थीयेऽहन्द्विहविषमारम्भणीयामिष्टिं निर्वपति वैश्वानरं द्वादशकपालं पार्जन्यं चरुं सा प्रसिद्धेष्टिः संतिष्ठतेऽथास्यैतदहर्विश्वेभ्यो देवेभ्यो वत्सा अपाकृता भवन्ति
वैश्वदेवं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ प्रातर्हुतेऽग्निहोत्रे पुरापां प्रणयनाद्गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा पञ्चहोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीयाग्नेयमष्टाकपालं निर्वपति सौम्यं चरुँ सावित्रं द्वादशकपालँ सारस्वतं चरुं पौष्णं चरुं मारुतँ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालमिति
हविष्कृता वाचं विसृजते
समानं कर्माधिवपनादध्युप्य दक्षिणार्धे गार्हपत्यस्याष्टौ कपालान्युपदधात्यथोत्तरतस्तिरः पवित्रमप आनीय सौम्याय चरवेऽधिश्रयत्यथोत्तरतः सावित्राय द्वादशकपालान्युपदधात्य्
अथोत्तरतस्तिरः पवित्रमप आनीय सारस्वतपौष्णाभ्यामधिश्रयत्यथोत्तरतो मारुताय सप्त कपालान्युपदधात्यथोत्तरत स्तिरः पवित्रं पय आनीयामिक्षाया अधिश्रयत्यथोत्तरतो द्यावापृथिव्यमेककपालमुपदधात्यभीन्धते कपालान्युपेन्धते चरुस्थालीः
कृतानि पिष्टानि समुप्य संयुत्याथाधिपृणक्त्याग्नेयमष्टाकपालं तिरः पवित्रँ सौम्ये चरव्यानावपत्यथाधिपृणक्ति सावित्रं द्वादशकपालं तिरः पवित्रँ सारस्वतपौष्णयोश्चरव्यानावपत्यथाधिपृणक्ति मारुतँ सप्तकपालं तिरः पवित्रं तप्ते पयसि दध्यानयति
सामिक्षा भवति
तां य एव कश्च कुशलः परीन्धेन श्रपयित्वा विवाजिनां कृत्वाप्रतापे निदधात्यथाधिपृणक्ति द्यावापृथिव्यमेककपालमिति
त्वचं पुरोडाशानां ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुर्हरति १
5.2
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहंपरिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथोत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेहीत्याहृतासु प्रोक्षाणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचश्च संमार्ष्टि तूष्णीं पृषदाज्यग्रहणीं
पत्नीँ संनह्याज्येन च दध्ना चोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धं पृषदाज्यवन्त्याज्यानि गृहीत्वा प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तात्प्रसूमयं प्रस्तरं गृह्णाति
त्रिविधं बर्हि स्तीर्त्वा प्रस्तरपाणिः प्राङभिसृप्य कार्ष्मर्यमयान्परिधीन्परिदधात्यूर्ध्वे समिधावादधाति
विधृती तिरश्ची सादयति
विधृत्योः प्रसूमयं प्रस्तरम्प्रस्तरे जुहूम्बर्हिषीतरा एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्यानुपूवँ र्! हवीँ ष्युद्वासयत्युपस्तीर्णाभिघारितान्पुरोडाशानभिघार्य चरून्
प्रसिद्धमा मारुतादथ कँ से वा चमसे वामिक्षां व्युद्धृत्य वाजिनमानीयाथाभिघारयत्यथैककपालमुद्वास्य बह्वानीयाविःपृष्ठं करोत्यथैतानि संपरिगृह्यान्तर्वेद्यासादयति भूर्भुवः सुवरित्येताभिर्व्याहृतीभिरुत्करे वा विशये वा वाजिनम्
अथ निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति
प्रहृत्याभिहुत्य २
5.3
अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मम्परि समिधँ शिनष्टि
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
संमृष्टे स्रुग्भ्यामुत्तरम्
अथासँ स्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा ध्रुवाँ समज्य सादयित्वा स्रुचौ प्रवरं प्रवृणीते

प्रसिद्धँ होतारं वृणीते
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिधो यजेति
वषट्कृते जुहोति यज यजेति चतुर्थाष्टमयोः समानयमानोऽष्टमे सवँ र्! समानयते
नव प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँ स्रावेणानुपूवँ र्! हवीँ ष्यभिघारयत्यथाग्नये सोमायेत्याज्यभागाभ्यां चरत्यथानुपूवँ र्! हविर्भिश्चरति
प्रसिद्धमा मारुताद्विश्वेभ्यो देवेभ्योऽनुब्रूहि विश्वान्देवान्यजेत्यामिक्षया चरत्युपाँ श्वेककपालेन चरति द्यावापृथिवीभ्यामनुब्रूहि द्यावापृथिवी यजेत्यथ स्विष्टकृता चरत्यत्रैतानि मेक्षणान्याहवनीयेऽनुप्रहरत्यथैनानि सँ स्रावेणाभिजुहोत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा प्राशित्रमवदायेडामवद्यति ३
5.4
उपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्तेऽथाह ब्रह्मणे प्राशित्रं परिहरेति
परि प्राशित्रँ हरन्त्यन्वपोऽनु वेदेन ब्रह्मभागम्
अथान्वाहार्यं याचति
तस्मिन्प्रथमजं वत्सं ददात्युद्वासयन्त्येतद्धविरुच्छिष्टम्
आसादयन्ति वाजिनम्
अथ संप्रैषमाह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्यथाध्वर्युः पृषदाज्यं विहत्य जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवान्यजेति
वषट्कृते जुहोति यज यजेति नवानूयाजानिष्ट्वोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा वाजवतीभ्याँ स्रुचौ व्यूहति

शंयुना प्रस्तरपरिधि संप्रकीर्य सम्प्रस्राव्य स्रुचौ विमुच्याथ कँ सं वा चमसं वानाज्यलिप्तं याचति
तमन्तर्वेदि निधाय तस्मिन्बर्हिषि विषिञ्चन्वाजिनमानयन्नाह वाजिभ्योऽनुब्रूहीत्यत्याक्रम्याश्राव्याह वाजिनो यजेति
वषट्कृते जुहोति वाजिभ्यः स्वाहेत्यनुवषट्कृते हुत्वा हरति भक्षं स यावन्त ऋत्विजस्तेषूपहवमिष्ट्वा यजमान एव प्रत्यक्षं भक्षयति यन्मे रेतः प्रसिच्यते यन्म आप्यायते यद्वा जायते पुनः । यद्वा मे प्रतितिष्ठति तेन मा वाजिनं कुरु तेन मा रेतस्विनं कुरु तेन मा शिवमाविश तस्य ते वाजिपीतस्य वाजिभिः पीतस्येति वा मधुमत उपहूतस्योपहूतो भक्षयामीति
अथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्य त्रीणि पाशुबन्धिकानि समिष्टयजूँ षि जुहोति यज्ञ यज्ञं गच्छैष ते यज्ञो यज्ञपते देवा गातुविद इत्यथ पूर्णपात्रविष्णुक्रमैश्चरित्वा विसृजते व्रतम्
अथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपत ऋतमेव परमेष्ट्यृतं नात्येति किं चन । ऋते समुद्र आहित ऋते भूमिरियँ श्रिता ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम्वैश्वानरस्य तेजसा ॥ ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये ॥ शीर्ष्णस्तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति पुरस्तादेवाग्रेऽथ दक्षिणतोऽथ पश्चादथोत्तरतोऽथोपरिष्टात्

संतिष्ठन्ते वैश्वदेवहवीँ षि
संवत्सरीणाँ स्वस्तिमाशास्त इत्याशास्ते ४
5.5
अथातश्चतुर्षु मासेषु वरुणप्रघासहविर्भिर्यक्ष्यमाणो भवति
स उपकल्पयते त्रेणीँ शललीं लोहितायसस्य च क्षुरं चतुष्टयानि पुरोडाशकपालानि पञ्च चरुस्थालीस्तावन्ति मेक्षणानि द्वयं पयः पृषदाज्याय च दधि हविरातञ्चनाय च शमीपर्णकरीरसक्तूनैषीकँ शूर्पं मनागुपतप्तानां यवानामवाञ्जनपिष्टानां प्रतिपूरुषं करम्भपात्राण्येकातिरिक्तानि भवन्ति
तेषामेव मेषीं च मेषं च कुर्वन्ति
शृङ्गवान्मेषो भवत्यशृङ्गा मेषी
तौ शुक्लाभिरूर्णाभिः संप्रच्छन्नौ भवतो द्वावध्वर्यू
द्वयानि यज्ञपात्राणि
द्वयमिध्माबर्हिर्द्वे वेदी
तयोः पाशुबन्धिकीवोत्तरा दार्शपौर्णमासिकीव दक्षिणा
ते पश्चात्समे पुरस्ताद्विषमे पृथमात्राद्वेदी असंभिन्ने भवतोऽथास्यैतदहर्द्वया वत्सा अपाकृता भवन्ति मरुद्भ्यो वरुणायेति
द्वयं पयो दोहयित्वोपवसति सांनाय्यस्य वावृता तूष्णीं वाथ प्रातर्हुतेऽग्निहोत्रे पृष्ठ्याँ स्तीर्त्वापः प्रणीय निर्वपत्याग्नेयमष्टाकपालमिति पञ्च संचराण्यैन्द्रा ग्नमेकादशकपालं मारुतीमामिक्षां वारुणीमामिक्षां कायमेककपालमिति

हविष्कृता वाचं विसृजते
समानं कर्मा पर्यग्निकरणादत्रैतानि करम्भपात्राण्यभिपर्यग्निकुर्वन्ति मेषीं च मेषं च शमीपर्णकरीरसक्तूनैषीकँ शूर्पमिति
त्वचं पुरोडाशानां ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुषी हरतोऽध्वर्युरेवोत्तरस्यां वेद्याँ हरति प्रतिप्रस्थाता दक्षिणस्यां तयोर्हरतोरध्वर्युः पूर्व एति पुनरायतोः प्रतिप्रस्थाता पूर्व एतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वौ परिग्राहौ परिगृह्णीतोऽध्वर्युरेव करणं जपत्युद्धत उद्धताभ्यामाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यध्वर्युरेव चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्याग्नेरावृता द्वावग्नी प्रणयतोऽध्वर्युरेवोत्तरस्यां वेद्यामग्निं निधायाध्वराहुतिभिरभिजुहोति
प्रतिप्रस्थाता दक्षिणस्यामग्निं निधायाभिजुहोति तूष्णीम्
अग्निवत्युत्तरौ परिग्राहौ परिगृह्य योयुपित्वा तिर्यञ्चौ स्फ्यौ स्तब्ध्वाध्वर्युरेव संप्रैषमाह प्रोक्षणीरासादयतमिध्माबर्हिषी उपसादयतं स्रुवौ च स्रुचश्च संमृष्टं तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्याभ्यां च दध्ना चोदेतमित्याहृतासु प्रोक्षणीषूदस्य स्फ्यौ मार्जयित्वेध्माबर्हिषी उपसाद्य प्रदक्षिणमावृत्य प्रत्यञ्चावाद्रुत्य स्रुवौ च स्रुचश्च संमृष्टस्तूष्णीं पृषदाज्यग्रहणीं
पत्नीँ संनह्याज्याभ्यां च दध्ना चोदेत आज्ये च प्रोक्षणीश्चोत्पूय प्रसिद्धं पृषदाज्यवन्त्येवाज्यान्यध्वर्युरुत्तरस्यां वेद्यां गृह्णीते
दार्शपौर्णमासिकानि प्रतिप्रस्थाता दक्षिणस्याम् ५
5.6
अथ प्रोक्षणीभिरुपोत्तिष्ठत इध्मौ प्रोक्षतो वेदी प्रोक्षतो बर्हिषी प्रोक्षतो बर्हिषी आसन्ने प्रोक्ष्योपनिनीय पुरस्तात्प्रस्तरौ गृह्णीतः
पञ्चविधमेवाध्वर्युरुत्तरस्यां वेद्यां बर्हि स्तृणाति
त्रिविधं प्रतिप्रस्थाता दक्षिणस्याम्
अथ प्रस्तरपाणी प्राञ्चावभिसृप्य कार्ष्मर्यमयान्परिधीन्परिधत्त ऊर्ध्वाः समिध आधत्तो विधृतीस्तिरश्चीः सादयतो विधृतीषु प्रस्तरौ
प्रस्तरयोर्जुह्वौ
बर्हिषोरितरा एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यञ्चावाद्र वतो दक्षिणत एवाध्वर्युरुत्तरतः प्रतिप्रस्थातानुपूवँ र्! हवीँ ष्युद्वासयत आग्नेयप्रभृतीन्येवाध्वर्युरुद्वासयति प्रसिद्धमैन्द्रा ग्नाद्मारुतीं प्रतिप्रस्थाता कँ से वा चमसे वामिक्षां व्युद्धृत्य तस्यां मेषीमवदधात्य्
अथास्यै शमीपर्णकरीरसक्तूनामिक्षामित्युपवपति
वाजिनमानीयाथाभिघारयति
वारुणीमध्वर्युस्तथैव कँ से वा चमसे वामिक्षां व्युद्धृत्य तस्यां मेषमवदधात्यथास्मै शमीपर्णकरीरसक्तूनामिक्षामित्युपवपति
वाजिनमानीयाथाभिघारयति
तथैककपालमुद्वास्य बह्वानीयाविःपृष्ठं करोत्यथैतानि संपरिगृह्यान्तर्वेद्यासाद्यत आग्नेयप्रभृतीन्येवाध्वर्युरुत्तरस्यां वेद्यामासादयति प्रसिद्धमैन्द्रा ग्नाद्मारुतीं प्रतिप्रस्थाता दक्षिणस्याम्वारुणीमध्वर्युरुत्तरस्यां कायं चैककपालं तथैवोतकरे वा विशये वा वाजिने
अध्वर्युरेव निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति
प्रहृत्याभिहुत्य ६
5.7
अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्याधत्त इध्मौ
परि समिधौ शिनष्टो वेदाभ्यामुपवाजयतोऽनूक्तासु सामिधेनीषु स्रुवाभ्यामाघारावाघारयतोऽध्वर्युरेव संप्रैषमाहाग्नीदग्नीँ स्त्रिस्त्रिः संमृड्ढीति
संमृष्ट उत्तरोऽग्निर्भवत्यसंमृष्टो दक्षिणोऽथ प्रतिप्रस्थाता पत्नीं पृच्छति पत्नि कस्ते जार इत्यसविति
तं वरुणो गृह्णात्विति निर्दिशति
यज्जारँ सन्तं न ब्रूयात्प्रियं ज्ञातिँ रुन्ध्यादसौ मे जार इति निर्दिशेद्निर्दिश्यैवैनं वरुणपाशेन ग्राहयतीति ब्राह्मणम्
अत्रैतानि करम्भपात्राण्यभिपर्यग्निकृतान्यैषीके शूर्पे समुप्य पत्न्यै प्रयच्छति

तानि पत्नी शीर्षन्नधिनिधत्तेऽथैनां दक्षिणया द्वारोपनिष्क्रमय्य दक्षिणेनान्वाहार्यपचनं दक्षिणेनोभे वेदी परीत्य प्राचीमुदानयन्वाचयति प्रघास्यान्हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषस इत्यथ दक्षिणमग्निमग्रेण पुरस्तात्प्रत्यङ्मुखास्तिष्ठन्त्युत्तर एवाध्वर्युर्दक्षिणो यजमानो दक्षिणा पत्न्यत्रैतानि करम्भपात्राणि पत्नी यजमानाय प्रयच्छति
तानि यजमानः शीर्षन्नधिनिधत्तेऽथ पुरोऽनुवाक्यामन्वाह ७
5.8
मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्नवया । मही ह्यस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीरित्युभौ याज्यां पत्नी च यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रि ये । यच्छूद्रे यदर्य एनश्चकृमा वयम्। यदेकस्याधि धर्मणि तस्यावयजनमसि स्वाहेत्यत्रैतदैषीकँ शूर्पमग्नावनुप्रहरत्यपि वाद्भिरभ्युक्ष्य भुञ्जते
व्यवयतोऽध्वर्युरनुमन्त्रयतेऽक्रन्कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वास्तं प्रेत सुदानव इत्यथ प्रतिप्रस्थाता दक्षिणमग्निँ संमार्ष्ट्युभौ स्रुच्यावाघारावाघारयतोऽध्वर्युरेव प्रवरं प्रवृणीते
प्रसिद्धँ होतारं वृणीते
सीदति होता
प्रसवमाकाङ्क्षतः
प्रसूतौ स्रुच आदायात्याक्रम्याश्राव्याह समिधो यजेति
वषट्कृते जुहुतो यज यजेति चतुर्थाष्टमयोः समानयमानवष्टमेऽध्वर्युः सवँ र्! समानयते

परि प्रतिप्रस्थाता सँ स्रावँ शिनष्ट्यनूयाजेभ्यो नव प्रयाजानिष्ट्वोदञ्चावत्याक्रम्य सँ स्रावाभ्यामानुपूवँ र्! हवीँ ष्यभिघारयत आग्नेयप्रभृतीन्येवाध्वर्युरभिघारयति प्रसिद्धमैन्द्रा ग्नाद्मारुतीं प्रतिप्रस्थाता
वारुणीमध्वर्युः कायं चैककपालम्
अथाग्नये सोमायेत्याज्यभागाभ्यां चरतोऽथ प्रतिप्रस्थातोपरमत्यथाध्वर्युरानुपूवँ र्! हविर्भिश्चरति प्रसिद्धमैन्द्रा ग्नादथाध्वर्युरुपरमत्यथ प्रतिप्रस्थाता मारुत्या अवद्यन्नाह मरुद्भ्योऽनुब्रूहीति
प्रथमेनावदानेन शमीपर्णकरीरसक्तूनामिक्षाया इत्यवद्यति
द्वितीयेनावदानेन शमीपर्णकरीरसक्तूनामिक्षां मेषीमित्यवदधात्यभिघारयति
प्रत्यनक्त्यत्याक्रम्याश्राव्याह मरुतो यजेति
वषट्कृते जुहोत्यथ प्रतिप्रस्थातोपरमत्यथाध्वर्युर्वारुण्या अवद्यन्नाह वरुणायानुब्रूहीति
प्रथमेनावदानेन शमीपणकरीरसक्तूनामिक्षाया इत्यवद्यति
द्वितीयेनावदाएन शमीपर्णकरीरसक्तूनामिक्षां मेषमित्यवदधात्यभिघारयति
प्रत्यनक्त्यत्याक्रम्याश्राव्याह वरुणं यजेति
वषट्कृते जुहोत्युपाँ श्वेककपालेन चरति कायानुब्रूहि कं यजेत्यथ स्विष्टकृता चरत आग्नेयप्रभृतीनामेवाध्वर्युरवद्यति प्रसिद्धमैन्द्रा ग्नाद्मारुत्यै प्रतिप्रस्थाता

वारुण्या अध्वर्युराशयादेककपालस्य च
द्विरभिघारयतो न प्रत्यङ्क्तोऽत्याक्रम्याश्राव्याहाग्निँ स्विष्टकृतं यजेति
वषट्कृत उत्तरार्धपूर्वार्धयोरतिहाय पूर्वा आहुतीर्जुहुतोऽत्रैतानि मेक्षणान्याहवनीययोरनुप्रहरतोऽथैनानि सँ स्रावाभ्यामभिजुहुतोऽथोदञ्चावत्याक्रम्य यथायतनँ स्रुचः सादयित्वा प्राशित्रमवदायेडामवद्यत आग्नेयप्रभृतीनामेवाध्वर्युरवद्यति प्रसिद्धमैन्द्रा ग्नाद्मारुत्यै प्रतिप्रस्थाता
वारुण्या अध्वर्युराशयादेककपालस्य चाभिघारयत्यथ प्रतिप्रस्थातोत्तरां वेदिमुपसर्पति ८
5.9
उपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नन्ति
मार्जयन्तेऽथाह ब्रह्मणे प्राशित्रं परिहरेति
परि प्राशित्रँ हरन्त्यन्वपोऽनु वेदेन ब्रह्मभागम्
अथान्वाहार्यं याचति
तस्मिन्यथाश्रद्धं ददात्युद्वासयन्त्येतद्धविरुच्छिष्टम्
आसादयन्ति वाजिने
अध्वर्युरेव संप्रैषमाह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्यथाध्वर्युः पृषदाज्यं विहत्य जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवान्यजेति

वषट्कृते जुहुतो यज यजेति नवानूयाजानिष्ट्वोदञ्चावत्याक्रम्य यथायतनँ स्रुचः सादयित्वा वाजवतीभ्याँ स्रुचो व्यूहतः
शंयुना प्रस्तरपरिधि संप्रकीर्य संप्रस्राव्य स्रुचो विमुच्य
तथैव कँ सौ वा चमसौ वानाज्यलिप्तौ याचतः
समानी वाजिनयोश्चर्याध्वर्युरेव प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्य त्रीणि पाशुबन्धिकानि समिष्टयजूँ षि जुहोत्येकं प्रतिप्रस्थाता दार्शपौर्णमासिकं दक्षिणेऽथ पूर्णपात्रविष्णुक्रमैश्चरित्वा न विसृजते व्रतम्
अथ याचत्याज्यस्थालीँ सस्रुवाँ स्रुचं बर्हिः प्रतिवसनीये वाससी वारुण्यै निष्कासं तुषानित्येतत्समादायाहैहि यजमानेत्यन्वग्यजमानोऽनूची पत्न्यन्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्रापस्तद्यन्ति
प्रसिद्धोऽवभृथः
साम चैव नाह देवीराप एष वो गर्भ इति चाथाप्रतीक्षमायन्ति वरुणस्यान्तर्हित्यै
प्रपथे समिधः कुर्वत एधोऽस्येधिषीमहीत्येत्याहवनीयेऽभ्यादधाति समिदसि तेजोऽसि तेजो मयि धेहीत्यथाहवनीयमुपतिष्ठन्तेऽपो अन्वचारिषँ रसेन समसृक्ष्महि । पयस्वाँ अग्न आगमं तं मा संसृज वर्चसेत्यत्र विसृजते व्रतम्

अथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपते यद्घर्मः पर्यवर्तयदन्तान्पृथिव्या दिवः । अग्निरीशान ओजसा वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम्वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये ॥ शीर्ष्णस्तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति पुरस्तादेवाग्रेऽथ दक्षिणतोऽथ पश्चादथोत्तरतोऽथोपरिष्टात्
संतिष्ठन्ते वरुणप्रघासहवीँ षि
परिवत्सरीणाँ स्वस्तिमाशास्त इत्याशास्ते ९
5.10
अथातश्चतुर्षु मासेषु साकमेधहविर्भिर्यक्ष्यमाणो भवति
स उपकल्पयते त्रेणीँ शललीं लोहितायसस्य च क्षुरं चतुष्टयानि पुरोडाशकपालानि चतस्रश्चरुस्थालीस्तावन्ति मेक्षणानि पृषदाज्याय दध्यथ पौर्णमास्या उपवसथेऽग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकँ सूर्येणोदयता
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ मध्यंदिने मरुद्भ्यः सांतपनेभ्यश्चरुं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथास्यैतदहर्मरुद्भ्यो गृहमेधिभ्यो वत्सा अपाकृता भवन्त्यथ सायँ हुतेऽग्निहोत्रे सर्वासां दुग्धे गार्हपत्ये गृहमेधीयं चरुँ श्रपयित्वाभिघार्योदञ्चमुद्वासयत्यथैतां पात्रीं निर्णिज्योपस्तीर्य तस्यामेनमसंघ्नन्निवोद्धरति
सर्पिरासेचनं कृत्वा प्रभूतमाज्यमानीयान्तर्वेद्यासादयत्यथाग्नये सोमायेत्याज्यभागाभ्यां चरत्य्
अथोपस्तीर्य पूर्वार्धाच्चरोरवद्यन्नाह मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहीति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति
प्रत्यनक्त्यत्याक्रम्याश्राव्याह मरुतो गृहमेधिनो यजेति
वषट्कृते जुहोत्यथ स्विष्टकृता चरतीडान्तो गृहमेधीयः संतिष्ठते
पूर्णदर्व्याय क्षामकाषं परिशिनष्टि
प्रतिवेशँ स्त्रीकुमारेभ्यः पचन्त्याशिता भवन्त्याञ्जतेऽभ्यञ्जतेऽनु वत्सान्वासयन्ति
सवात्योरेवैताँ रात्रिं वत्सं बध्नन्त्यथाध्वर्युरपररात्र आद्रुत्य नित्यवत्सायै पयसाग्निहोत्रं जुहोत्यथैतां दर्वीं निर्णिज्योपस्तीर्य तस्यामेतँ सर्वश एव क्षामकाषमवदधाति
द्विरभिघारयत्यथ पुरोऽनुवाक्यामन्वाह पूर्णा दर्वि परापत सुपूर्णा पुनरापत । वस्नेव विक्रीणावहा इषमूजँ र्! शतक्रतो इति
यजति देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारमिन्नि मे हरा निहारं निहरामि ते स्वाहेत्यृषभ एहीत्यृषभस्य रवथे जुहुयाद्ब्रह्मणो हिंकार इत्येतदपरं गार्हपत्ये जुहोत्यन्वारब्धे यजमाने स्वाहेत्यथ पृष्ठ्याँ स्तीर्त्वापः प्रणीय मरुद्भ्यः क्रीडिभ्यः पुरोडाशँ सप्तकपालं निर्वपति साकँ सुर्येणोद्यता
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ तदानीमेव पृष्ठ्याँ स्तीत्वापः प्रणीय निर्वपत्याग्नेयमष्टाकपालमिति पञ्च संचराण्यैन्द्रा ग्नमेकादशकपालमैन्द्रं चरुं वैश्वकर्मणमेककपालमिति

त्वचं पुरोडाशानां ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथ चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्याग्नेरावृताग्निं प्रणयत्यग्निवत्युत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेहीत्याहृतासु प्रोक्षाणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचश्च संमार्ष्टि तूष्णीं पृषदाज्यग्रहणीम्पत्नीँ संनह्याज्येन च दध्ना चोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धं यथा वैश्वदेवहवीँ ष्येवँ संतिष्ठतेऽन्यत्र वाजिनादथ पूर्णपात्रविष्णुक्रमैश्चरित्वा न विसृजते व्रतम् १०
5.11
महापितृयज्ञं करिष्यन्नुपकल्पयते व्रीहीँ श्च यवाँ श्च षट्कपालान्यभिवान्यायै दुग्धमर्धपात्रं द्वे नवे पात्रे इक्षुशलाकां त्रीन्पर्णसेवान्समूलम्बर्हिर्वर्षीयाँ समिध्ममिध्मात्परिश्रयणं कशिपूपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमुदकुम्भौ यज्ञायुधानीत्यथ गार्हपत्यं परिस्तृणाति

तमुत्तरेणैकैकँ सँ सादयति कशिपूपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमुदकुम्भौ यज्ञायुधानीत्यथ यज्ञोपवीतं कृत्वोत्तरेण गार्हपत्यमुपविश्य पवित्रवत्याग्निहोत्रहवण्या निर्वपति
देवस्य त्वा सवितुः प्रसवेऽश्विणोर्बाहुभ्यां पूष्णो हस्ताभ्याँ सोमाय पितृमते जुष्टं निर्वपामीति चतुरो मुष्टीन्व्रीहीणां निर्वपत्येतामेव प्रतिपदं कृत्वा पितृभ्यो बर्हिषद्भ्यो जुष्टं निर्वपामीति चतुरो यवानाम्
एतामेव प्रतिपदं कृत्वा पितृभ्योऽग्निष्वात्तेभ्यो जुष्टं निर्वपामीति चतुर एव यवानां तेषां व्रीहिष्वेव हविष्कृतमुद्वादयत्युपोद्यच्छन्ते यवान्
हविष्कृता वाचं विसृजते
समानं कर्माधिवपनादध्युप्य दक्षिणार्धे गार्हपत्यस्य षट्कपालान्युपदधात्यथैतान्यवानुलूखले परिक्षुद्य गार्हपत्य एककपालमधिश्रित्य भर्जयन्ति
बहुरूपा धानाः कृत्वा तेषामर्धा धाना भवन्त्यथेतरान्सक्तून्कुर्वन्ति
कृतानि पिष्टानि समुप्य संयुत्याधिपृणक्ति पुरोडाशँ षट्कपालम्
अथोत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु नवं पात्रमधिश्रित्य तिरः पवित्रमाज्यमानीय तिरः पवित्रं धाना आवपत्यथैतदभिवान्यायै दुग्धमर्धपात्रं याचति
तस्मिँ स्तिरः पवित्रँ सक्तूनोप्यैकयेक्षुशलाकयोपमन्थति
दक्षिणोपमन्थत्यनारभ्योपमन्थतीति ब्राह्मणम्
अथोत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेष्वधिश्रयति
त्वचं पुरोडाशस्य ग्राहयित्वाभिवास्यात्रैवाप्येभ्यो निनयति

दक्षिणत एष सम स्थण्डिलः कृतो भवति
तदेतां चतुरश्रां वेदिमालिखत्येव न खनति
तस्यै मध्यतोऽन्वाहार्यपचनमुपसमाधाय स्तम्बयजुर्हरति ११
5.12
इदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
यदाग्नीध्रस्त्रिर्हरत्यथोत्तरं परिग्राहं परिगृह्य योयुपित्वा तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहीत्याहृतासु प्रोक्षणीषूदस्य स्फ्यं मार्जयित्वेध्माबर्हिरुपसाद्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य स्रुवं च स्रुचश्च संमार्ष्ट्याज्येनोदेत्याज्यं च प्रोक्षणीश्चोत्पूय प्रसिद्धंपञ्चगृहीतानि वा षड्गृहीतानि वाज्यानि गृहीत्वा प्रोक्षणीभिरुपोत्तिष्ठतीध्मं प्रोक्षति
वेदिं प्रोक्षति
बर्हिः प्रोक्षति
बर्हिरासन्नं प्रोक्ष्योपनिनीय पुरस्तात्समूलं प्रस्तरं गृह्णाति तूष्णीम्
अथ प्राचीनावीतं कृत्वा त्रिरपसलैः परिस्तृणन्पर्येति
संतरामेवाग्रेऽथ वितराम्
अथ वितराम्
अथ यज्ञोपवीतं कृत्वा यथेतं त्रिः पुनः प्रतिपर्येत्यथ प्रस्तरपाणिर्द्वौ परिधी परिदधाति मध्यमं चैव दक्षिणं चोर्ध्वे समिधावादधाति
विधृती तिरश्ची सादयति
विधृत्योः समूलं प्रस्तरं न्यस्यति तूष्णीं
प्रस्तरे जुहूम्बर्हिषीतरे
एता असदन्निति समभिमृश्य प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्यानुपूवँ र्! हवीँ ष्युद्वासयत्युपस्तीर्णाभिघारितं पुरोडाशमभिघार्य धानाः करम्भमिति
तेषामेकैकमनूचीनान्युदाहरन्ति
दक्षिणतः पुरोडाशमासादयत्युत्तरतो धाना उत्तरतः करम्भं दक्षिणत एतत्परिश्रयणं कशिपूपबर्हणे आञ्जनाभ्यञ्जने दशाँ स्फ्यमिति निदधात्युत्तरत उदकुम्भौ
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चोत्तरतोऽध्वर्युश्चाग्नीध्रश्च १२
5.13
अथेध्मात्समिधमाददान आहाग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मँ सकृद्वा त्रिर्वा
परि समिधँ शिनष्टि
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
संमृष्टे स्रुग्भ्यामुत्तरम्
अथासँ स्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वा ध्रुवाँ समज्य सादयित्वा स्रुचौ प्रवरं प्रवृणीतेऽथाश्रावयत्यो श्रावयास्तु श्रौषडग्निर्देवो होता देवान्पितॄन्यक्षत्सीदेत्येतावान्प्रवरः
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिधो यजेति
वषट्कृते जुहोति
यज यजेत्यपबर्हिषश्चतुरः प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँ स्रावेणानुपूवँ र्! हवीँ ष्यभिघारत्य्
अथाग्नये सोमायेत्याज्यभागाभ्यां चरत्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा प्राचीनावीतानि कुर्वते
विपरिक्रामन्त्येत ऋत्विजो विपरिहरन्ति हवीँ ष्युत्तरतः पुरोडाशमासादयति
दक्षिणतः करम्भम्
आशय एव धाना भवन्त्युत्तरत उपविशतो ब्रह्मा च यजमानश्च दक्षिणतोऽध्वर्युश्चाग्नीध्रश्चाथैनत्परिश्रयन्ति
तस्योदीचीं द्वारं कुर्वन्ति
स यो बलवाँ स्तमाहानेनोदकुम्भेन संततया धारया त्रिरपसलैः परिषिञ्चन्परीहीति
स तथा करोति
निधाय कुम्भं यथेतं त्रिः पुनः प्रतिपर्येत्यथोपस्तीर्य पूर्वार्धात्पुरोडाशस्यावद्यन्नाह १३
5.14
सोमाय पितृमतेऽनु स्वधेति
पूर्वार्धात्पुरोडाशस्यावद्यति
पूर्वार्धाद्धानानाम्पूर्वार्धात्करम्भस्याभिघारयति
प्रत्यनक्ति
दक्षिणतोऽवदायोदङ्ङतिक्रामत्यो स्वधेत्याश्राव्यत्यस्तु स्वधेति प्रत्याश्रावयति
सोमं पितृमन्तँ स्वधा कुर्विति
ये स्वधेत्यागूर्ये स्वधामह इति वा
स्वधा नम इति वषट्करोति
वषट्कृते जुहोत्य्
अथोपस्तीर्य मध्याद्धानानामवद्यन्नाह पितृभ्यो बर्हिषद्भ्योऽनु स्वधेति
मध्याद्धानानामवद्यति
मध्यात्करम्भस्य
मध्यात्पुरोडाशस्याभिघारयति
प्रत्यनक्ति
दक्षिणतोऽवदायोदङ्ङतिक्रामत्यो स्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति
पितॄन्बर्हिषदः स्वधा कुर्विति
ये स्वधेत्यागूर्ये स्वधामह इति वा
स्वधा नम इति वषट्करोति
वषट्कृते जुहोत्यथोपस्तीर्यापरार्धात्करम्भस्यावद्यन्नाह पितृभ्योऽग्निष्वात्तेभ्योऽनु स्वधेत्यपरार्धात्करम्भस्यावद्यत्यपरार्धात्पुरोडाशस्यापरार्धाद्धानानाम्
अभिघारयति
प्रत्यनक्ति
दक्षिणतोऽवदायोदङ्ङतिक्रामत्यो स्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति
पितॄनग्निष्वात्तान्स्वधा कुर्विति
ये स्वधेत्यागूर्ये स्वधामह इति वा
स्वधा नम इति वषट्करोति
वषट्कृते जुहोत्यथोपस्तीर्य दक्षिणार्धात्पुरोडाशस्यावद्यन्नाहाग्नये कव्यवाहनाय स्विष्टकृतेऽनु स्वधेति
दक्षिणार्धात्पुरोडाशस्यावद्यति
दक्षिणार्धाद्धानानां दक्षिणार्धात्करम्भस्य
द्विरभिघारयति
न प्रत्यनक्ति
दक्षिणतोऽवदायोदङ्ङतिक्रामत्यो स्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयत्यग्निं कव्यवाहनँ स्विष्टकृतँ स्वधा कुर्विति
ये स्वधेत्यागूर्ये स्वधामह इति वा
स्वधा नम इति वषट्करोति
वषट्कृते दक्षिणार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यत्रैतन्मेक्षणँ शलाकामित्यग्नावनुप्रहरत्यथैने सँ स्रावेणाभिजुहोत्यथ दक्षिणतोऽत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा यज्ञोपवीतानि कुर्वते
विपरिक्रामन्त्येत ऋत्विजो विपरिहरन्ति हवीँ षि
दक्षिणतः पुरोडाशमासादयत्य्
उत्तरतः करम्भम्
आशय एव धाना भवन्ति
दक्षिणत उपविशतो ब्रह्मा च यजमानश्चोत्तरतोऽध्वर्युश्चाग्नीध्रश्चाथ प्राशित्रमवदायेडामवद्यति १४
5.15
उपहूतायामिडायामग्नीध आदधाति षडवत्तं निघ्रेण भक्षयित्वा बर्हिषि संन्यस्यन्त्यथ प्राचीनावीतानि कृत्वा पुरोडाशं धानाः करम्भमिति पात्र्! याँ संप्रयौति
तिसृषु स्रक्तिषु पर्णसेवेषु त्रीन्पिण्डान्ददात्येतत्ते ततासौ ये च त्वामन्विति दक्षिणस्याँ श्रोण्याम्
एतत्ते पितामहासौ ये च त्वामन्विति दक्षिणेऽँ! स एतत्ते प्रपितामहासौ ये च त्वामन्वित्युत्तरेऽँ! स उत्तरस्याँ श्रोण्यां लेपं निमार्ष्ट्येषा युष्माकमियमस्माकमिमां वयं जीवा जीवन्तोऽनुसंचरन्तो भूयास्मेत्यत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदञ्चो निष्क्रम्य यज्ञोपवीतानि कृत्वाहवनीयमुपतिष्ठन्ते सुसंदृशं त्वा वयं मघवन्मन्दिषीमहि । प्र नूनं पूर्णवन्धुर स्तुतो यासि वशाँ अनु । योजा न्विन्द्र ते हरी इत्या तमितोरुपतिष्ठन्तेऽथ गार्हपत्यमुपतिष्ठन्तेऽक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती । योजा न्विन्द्र ते हरी इत्य्
आ तमितोरुपतिष्ठन्तेऽथ प्राचीनावीतानि कृत्वान्वाहार्यपचनमभिप्रपद्यन्तेऽक्षन्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरोऽमीमृजन्त पितरः । परेत पितरः सोम्या इत्या तमितोरुपतिष्ठन्ते
स यो बलवाँ स्तमाहानेनोदकुम्भेन संततया धारया त्रिरपसलैः परिषिञ्चन्परीहीति
स तथा करोति
निधाय कुम्भं यथेतं त्रिः पुनः प्रतिपर्येत्याहरणप्रीत्येव कशिपूपबर्हणे आञ्जनाभ्यञ्जने ददात्यथ वासाँ सि ददात्यथ षड्भिर्नमस्कारैर्विपर्यासमुपतिष्ठतेऽथ वीरं याचतेऽथैनानुत्थाप्य प्रवाह्य तिसृभिर्मन आह्वयते मनो न्वाहुवामह आ न एतु मनः पुनः पुनर्नः पितरो मन इत्यत्रैतान्पिण्डान्सह पर्णसेवैरग्नावनुप्रहरति
व्यवच्छिन्दन्ति परिश्रयणम्
अथ यज्ञोपवीतानि कुर्वतेऽथ संप्रैषमाह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीत्यथ जुहूपभृतावादायात्याक्रम्याश्राव्याह देवौ यजेति
वषट्कृते जुहोति
यज यजेत्यपबर्हिषौ द्वावनूयाजाविष्ट्वोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा वाजवतीभ्याँ स्रुचौ व्यूहति
शंयुना प्रस्तरपरिधि संप्रकीर्य संप्रस्राव्य स्रुचौ विमुच्यात्रैव समिष्टयजुर्जुहोत्य्
अथैतेषाँ शस्त्राणां द्वेद्वे उदाहरन्त्यथ यज्ञोपवीतानि कृत्वा प्राजापत्ययर्चा गार्हपत्यमुपतिष्ठन्ते प्रजापते न त्वदेतान्यन्य इत्यत्रैतां द्वितीयां जपति यदन्तरिक्षं पृथिवीमुत द्यामिति
संतिष्ठते महापितृयज्ञः १५
5.16
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता प्रतिपूरुषं त्रैयम्बकानेककपालानेकातिरिक्तान्गार्हपत्ये श्रपयित्वानभिघारितानुद्वास्य सते वा श्रावे वा जरत्कोशबिले वा समुप्योपास्तेऽथ याचति नीललोहिते सूत्रे अन्तमं पर्णमन्तमागारादेकोल्मुकमुदपात्रमित्येतत्समादाय गार्हपत्यमुपतिष्ठन्ते यावन्तो गृह्या स्मस्तेभ्यः कमकरम्पशूनाँ शर्मासि शर्म यजमानस्य शर्म मे यच्छेत्यथोदञ्चो निष्क्रम्य तां दिशं यन्ति यत्रास्य नित्यसंपन्नश्चतुष्पथ स्पष्टो भवति
यद्यु वै न भवत्यनसा वा रथेन वा वियान्ति
तदेतदेकोल्मुकमुपसमाधाय संपरिस्तीर्यान्तमे पर्णे सर्वेषां त्रैयम्बकाणाँ सकृत्सकृत्समवदाय जुहोत्येक एव रुद्रो न द्वितीयाय तस्थ आखुस्ते रुद्र पशुस्तं जुषस्वैष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजँ सुभेषजं यथासति सुगम्मेषाय मेष्ययवाम्ब रुद्र मदिमह्यव देवं त्र्यम्बकम्। यथा नः श्रेयसः करद्यथा नो वस्यसः करद्यथा नः पशुमतः करद्यथा नो व्यवसाययात्स्वाहेत्यत्रैतदन्तमं पर्णं यं द्वेष्टि तस्य संचरे पशूनां न्यस्यति

यद्यु वै न द्वेष्ट्याख्ववटे न्यस्यत्यथैतेषां त्रैयम्बकाणामेकैकं व्युत्प्रयच्छति द्वौ यजमानायाथैतमग्निं त्रिः प्रदक्षिणं परियन्ति दक्षिणानूरूनुपाघ्नानास्त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतादिति
सकृत्परीत्योत्तरतस्तिष्ठन्त्युत्खिदन्ति
भगाय त्वेति लिप्सन्त एवमेव द्वितीयं परियन्त्येवं तृतीयम्
अथैषा पतिकामा त्रिरपसलैः पर्येति सव्यमूरुमुपाघ्नाना त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम्। उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेरिति
सकृत्परीत्योत्तर्तस्तिष्ठत्युत्खिदति
भगाय त्वेति लिप्सत एवमेव द्वितीयं पर्येत्येवं तृतीयम्
अथैनान्यजमानस्याञ्जलावावपति १६
5.17
प्रजया त्वा सँ सृजामि मासरेण सुरामिवेति
तान्यजमानः पत्न्यञ्जलावावपति प्रजया त्वा पशुभिः सँ सृजामि मासरेण सुरामिवेति
तान्पत्नी दुहित्रे भगकामायै भगेन त्वा सँ सृजामि मासरेण सुरामिवेत्य्
अथैनान्मूत ओप्य नीललोहिताभ्याँ सूत्राभ्यां विग्रथ्य शुष्के वा स्थाणौ विशाखायां वा बध्नात्येष ते रुद्र भागस्तं जुषस्व तेनावसेन परो मूजवतोऽतीह्यवततधन्वा पिनाकहस्तः कृत्तिवासोमित्या तमितोरुपतिष्ठन्तेऽथापो व्यतिषिच्य परास्य पात्रमनवेक्षमाणा आयन्ति
हस्तपादान्प्रक्षाल्यैतेनैव यथेतमेत्यादित्यं चरुं पुनरेत्य निर्वपतीयं वा अदितिरस्यामेव प्रतितिष्ठन्तीति ब्राह्मणं सा प्रसिद्धेष्टिः संतिष्ठतेऽत्र विसृजते व्रतम्
अथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपते य इमां महीं पृथिवीमृतुभिः पर्यवर्तयद्यो अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीः । अग्निरीशान ओजसा वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम्वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये ॥ शीर्ष्णस्तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन आध्यासमिति पुरस्तादेवाग्रेऽथ दक्षिणतोऽथ पश्चादथोत्तरतोऽथोपरिष्टात्
संतिष्ठन्ते साकमेधहवीँ षीदावत्सरीणाँ स्वस्तिमाशास्त इत्याशास्ते १७
5.18
अथातश्चतुर्षु मासेषु शुनासीरीयहविर्भिर्यक्ष्यमाणो भवति

स उपकल्पयते त्रेणीँ शललीं लोहितायसस्य च क्षुरं पञ्चतयानि पुरोडाशकपालानि पञ्च चरुस्थालीस्तावन्ति मेक्षणानि पृषदाज्याय दधीत्यथास्यैताँ रात्रिं वायवे वत्सा अपाकृता भवन्ति
प्रातर्वायव्यं पयो दोहयति संनाय्यस्य वावृता तूष्णीं वाथ प्रातर्हुतेऽग्निहोत्रे पृष्ठ्याँ स्तीर्त्वापः प्रणीय निर्वपत्याग्नेयमष्टाकपालमिति पञ्च संचराण्यैन्द्रा ग्नं द्वादशकपालं वैश्वदेवं चरुमिन्द्रा य शुनासीराय पुरोडाशं द्वादशकपालं वायव्यं पयः सौर्यमेककपालमिति
त्वचं पुरोडाशानां ग्राहयित्वा श्रपयित्वाभिवास्य प्राङेत्याप्येभ्यो निनीय स्तम्बयजुर्हरतीदमेव प्रसिद्धं पौरोडाशिकं त्रिर्यजुषा तूष्णीं चतुर्थम्पूर्वं परिग्राहं परिगृह्णाति
करणं जपत्युद्धन्त्युद्धतादाग्नीध्रस्त्रिर्हरति
स यद्युत्तरवेदिं करोति यथा महाहवीँ ष्येवँ संतिष्ठते
यद्यु वा उत्तरवेदिं न करोति यथा वैश्वदेवहवीँ ष्येवँ संतिष्ठ्तेऽन्यत्र वाजिनादथ पूर्णपात्रविष्णुक्रमैश्चरित्वा विसृजते व्रतम्
अथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपत एकं मासमुदसृजत्परमेष्ठी प्रजाभ्यः । तेनाभ्यो मह आवहदमृतं मर्त्याभ्यः ॥ प्रजामनु प्रजायसे तदु ते मर्त्यामृतम्। येन मासा अर्धमासा ऋतवः परिवत्सराः ॥ येन ते ते प्रजापते ईजानस्य न्यवर्तयन्। तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे ॥ अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा

शिरस्तपस्याहितम्वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये
तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये ॥ शीष्णस्तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति पुरस्तादेवाग्रेऽथ दक्षिणतोऽथ पश्चादथोत्तरतोऽथोपरिष्टात्
संतिष्ठन्ते शुनासीरीयहवीँ ष्यनुवत्सरीणाँ स्वस्तिमाशास्त इत्याशास्ते १८