श्रीगणपतिसहस्रनामावलिः

विकिस्रोतः तः
(श्री गणपति सहस्रनामावलि इत्यस्मात् पुनर्निर्दिष्टम्)

ॐ गणपतये नमः
ॐ गणेश्वराय नमः
ॐ गणक्रीडाय नमः
ॐ गणनाथाय नमः
ॐ गणाधिपाय नमः
ॐ एकदंष्ट्राय नमः
ॐ वक्रतुण्डाय नमः
ॐ गजवक्त्राय नमः
ॐ मदोदराय नमः
ॐ लम्बोदराय नमः
ॐ धूम्रवर्णाय नमः
ॐ विकटाय नमः
ॐ विघ्ननायकाय नमः
ॐ सुमुखाय नमः
ॐ दुर्मुखाय नमः
ॐ बुद्धाय नमः
ॐ विघ्नराजाय नमः
ॐ गजाननाय नमः
ॐ भीमाय नमः
ॐ प्रमोदाय नमः
ॐ आनन्दाय नमः
ॐ सुरानन्दाय नमः
ॐ मदोत्कटाय नमः
ॐ हेरम्बाय नमः
ॐ शम्बराय नमः
ॐ शम्भवे नमः
ॐ लम्बकर्णाय नमः
ॐ महाबलाय नमः
ॐ नन्दनाय नमः
ॐ अलम्पटाय नमः
ॐ भीमाय नमः
ॐ मेघनादाय नमः
ॐ गणञ्जयाय नमः
ॐ विनायकाय नमः
ॐ विरूपाक्षाय नमः
ॐ धीराय नमः
ॐ शूराय नमः
ॐ वरप्रदाय नमः
ॐ महागणपतये नमः
ॐ बुद्धिप्रियाय नमः
ॐ क्षिप्रप्रसादनाय नमः
ॐ रुद्रप्रियाय नमः
ॐ गणाध्यक्षाय नमः
ॐ उमापुत्राय नमः
ॐ अघनाशनाय नमः
ॐ कुमारगुरवे नमः
ॐ ईशानपुत्राय नमः
ॐ मूषकवाहनाय नमः
ॐ सिद्धिप्रदाय नमः
ॐ सिद्धिपतये नमः
ॐ सिद्ध्यै नमः
ॐ सिद्धिविनायकाय नमः
ॐ विघ्नाय नमः
ॐ तुङ्गभुजाय नमः
ॐ सिंहवाहनाय नमः
ॐ मोहिनीप्रियाय नमः
ॐ कटिंकटाय नमः
ॐ राजपुत्राय नमः
ॐ शकलाय नमः
ॐ सम्मिताय नमः
ॐ अमिताय नमः
ॐ कूश्माण्डगणसम्भूताय नमः
ॐ दुर्जयाय नमः
ॐ धूर्जयाय नमः
ॐ अजयाय नमः
ॐ भूपतये नमः
ॐ भुवनेशाय नमः
ॐ भूतानां पतये नमः
ॐ अव्ययाय नमः
ॐ विश्वकर्त्रे नमः
ॐ विश्वमुखाय नमः
ॐ विश्वरूपाय नमः
ॐ निधये नमः
ॐ घृणये नमः
ॐ कवये नमः
ॐ कवीनामृषभाय नमः
ॐ ब्रह्मण्याय नमः
ॐ ब्रह्मणस्पतये नमः
ॐ ज्येष्ठराजाय नमः
ॐ निधिपतये नमः
ॐ निधिप्रियपतिप्रियाय नमः
ॐ हिरण्मयपुरान्तस्थाय नमः
ॐ सूर्यमण्डलमध्यगाय नमः
ॐ कराहतिध्वस्तसिन्धुसलिलाय नमः
ॐ पूषदन्तभृते नमः
ॐ उमाङ्गकेळिकुतुकिने नमः
ॐ मुक्तिदाय नमः
ॐ कुलपालकाय नमः
ॐ किरीटिने नमः
ॐ कुण्डलिने नमः
ॐ हारिणे नमः
ॐ वनमालिने नमः
ॐ मनोमयाय नमः
ॐ वैमुख्यहतदृश्यश्रियै नमः
ॐ पादाहत्याजितक्षितये नमः
ॐ सद्योजाताय नमः
ॐ स्वर्णभुजाय नमः
ॐ मेखलिने नमः
ॐ दुर्निमित्तहृते नमः
ॐ दुस्स्वप्नहृते नमः
ॐ प्रहसनाय नमः
ॐ गुणिने नमः
ॐ नादप्रतिष्ठिताय नमः
ॐ सुरूपाय नमः
ॐ सर्वनेत्राधिवासाय नमः
ॐ वीरासनाश्रयाय नमः
ॐ पीताम्बराय नमः
ॐ खड्गधराय नमः
ॐ खण्डेन्दुकृतशेखराय नमः
ॐ चित्राङ्कश्यामदशनाय नमः
ॐ फालचन्द्राय नमः
ॐ चतुर्भुजाय नमः
ॐ योगाधिपाय नमः
ॐ तारकस्थाय नमः
ॐ पुरुषाय नमः
ॐ गजकर्णकाय नमः
ॐ गणाधिराजाय नमः
ॐ विजयस्थिराय नमः
ॐ गणपतये नमः
ॐ ध्वजिने नमः
ॐ देवदेवाय नमः
ॐ स्मरप्राणदीपकाय नमः
ॐ वायुकीलकाय नमः
ॐ विपश्चिद्वरदाय नमः
ॐ नादाय नमः
ॐ नादभिन्नवलाहकाय नमः
ॐ वराहवदनाय नमः
ॐ मृत्युञ्जयाय नमः
ॐ व्याघ्राजिनाम्बराय नमः
ॐ इच्छाशक्तिधराय नमः
ॐ देवत्रात्रे नमः
ॐ दैत्यविमर्दनाय नमः
ॐ शम्भुवक्त्रोद्भवाय नमः
ॐ शम्भुकोपघ्ने नमः
ॐ शम्भुहास्यभुवे नमः
ॐ शम्भुतेजसे नमः
ॐ शिवाशोकहारिणे नमः
ॐ गौरीसुखावहाय नमः
ॐ उमाङ्गमलजाय नमः
ॐ गौरीतेजोभुवे नमः
ॐ स्वर्धुनीभवाय नमः
ॐ यज्ञकायाय नमः
ॐ महानादाय नमः
ॐ गिरिवर्ष्मणे नमः
ॐ शुभाननाय नमः
ॐ सर्वात्मने नमः
ॐ सर्वदेवात्मने नमः
ॐ ब्रह्ममूर्ध्ने नमः
ॐ ककुप्छ्रुतये नमः
ॐ ब्रह्माण्डकुम्भाय नमः
ॐ चिद्व्योमफालाय नमः
ॐ सत्यशिरोरुहाय नमः
ॐ जगज्जन्मलयोन्मेषनिमेषाय नमः
ॐ अग्न्यर्कसोमदृशे नमः
ॐ गिरीन्द्रैकरदाय नमः
ॐ धर्माय नमः
ॐ धर्मिष्ठाय नमः
ॐ सामबृंहिताय नमः
ॐ ग्रहर्क्षदशनाय नमः
ॐ वाणीजिह्वाय नमः
ॐ वासवनासिकाय नमः
ॐ कुलाचलांसाय नमः
ॐ सोमार्कघण्टाय नमः
ॐ रुद्रशिरोधराय नमः
ॐ नदीनदभुजाय नमः
ॐ सर्पाङ्गुळिकाय नमः
ॐ तारकानखाय नमः
ॐ भ्रूमध्यसंस्थितकराय नमः
ॐ ब्रह्मविद्यामदोत्कटाय नमः
ॐ व्योमनाभाय नमः
ॐ श्रीहृदयाय नमः
ॐ मेरुपृष्ठाय नमः
ॐ अर्णवोदराय नमः
ॐ कुक्षिस्थयक्षगन्धर्वरक्षः- किन्नरमानुषाय नमः
ॐ पृथ्वीकटये नमः
ॐ सृष्टिलिङ्गाय नमः
ॐ शैलोरवे नमः
ॐ उदग्रजानुकाय नमः
ॐ पाताळजङ्घाय नमः
ॐ मुनिपदे नमः
ॐ कालाङ्गुष्ठाय नमः
ॐ त्रयीतनवे नमः
ॐ ज्योतिर्मण्डललाङ्गूलाय नमः
ॐ हृदयालाननिश्चलाय नमः
ॐ हृत्पद्मकर्णिकाशायिने नमः
ॐ वियत्केळिसरोरुहाय नमः
ॐ सद्भक्तध्याननिगळाय नमः
ॐ पूजावारिनिवारिताय नमः
ॐ प्रतापिने नमः
ॐ काश्यपसुताय नमः
ॐ गणपाय नमः
ॐ विटपिने नमः
ॐ बलिने नमः
ॐ यशस्विने नमः
ॐ धार्मिकाय नमः
ॐ स्वोजसे नमः
ॐ प्रमथाय नमः
ॐ प्रमथेश्वराय नमः
ॐ चिन्तामणिद्वीपपतये नमः
ॐ कल्पद्रुमवनालयाय नमः
ॐ रत्नमण्डपमध्यस्थाय नमः
ॐ रत्नसिंहासनाश्रयाय नमः
ॐ तीव्राशिरोधृतपदाय नमः
ॐ ज्वलिनीमौळिलालिताय नमः
ॐ नन्दानन्दितपीठश्रिये नमः
ॐ भोगदाभूषितासनाय नमः
ॐ सकामदायिनीपीठाय नमः
ॐ स्फुरदुग्रासनाश्रयाय नमः
ॐ तेजोवतीशिरोरत्नाय नमः
ॐ सत्यानित्यवतंसिताय नमः
ॐ सविघ्ननाशिनीपीठाय नमः
ॐ सर्वशक्त्यम्बुजालयाय नमः
ॐ लिपिपद्मासनाधाराय नमः
ॐ वह्निधामत्रयालयाय नमः
ॐ उन्नतप्रपदाय नमः
ॐ गूढगुल्फाय नमः
ॐ संवृतपार्ष्णिकाय नमः
ॐ पीनजङ्घाय नमः
ॐ श्र्लिष्टजानवे नमः
ॐ स्थूलरूपाय नमः
ॐ नमत्कटये नमः
ॐ निम्ननाभये नमः
ॐ स्थूलकुक्षये नमः
ॐ पीनवक्षसे नमः
ॐ बृहद्भुजाय नमः
ॐ पीनस्कन्धाय नमः
ॐ कम्बुकण्ठाय नमः
ॐ लम्बोष्ठाय नमः
ॐ लम्बनासिकाय नमः
ॐ भग्नवामरदाय नमः
ॐ तुङ्गदक्षदन्ताय नमः
ॐ महाहनवे नमः
ॐ ह्रस्वनेत्रत्रयाय नमः
ॐ शूर्पकर्णाय नमः
ॐ निबिडमस्तकाय नमः
ॐ स्तम्बकाकारकुम्भाग्राय नमः
ॐ रत्नमौळये नमः
ॐ निरङ्कुशाय नमः
ॐ सर्पहारकटीसूत्राय नमः
ॐ सर्पयज्ञोपवीतवते नमः
ॐ सर्पकोटीरकटकाय नमः
ॐ सर्पग्रैवेयकाङ्गदाय नमः
ॐ सर्पकक्षोदराबन्धाय नमः
ॐ सर्पराजोत्तरीयकाय नमः
ॐ रक्तरक्ताम्बरधराय नमः
ॐ रक्तमाल्यविभूषणाय नमः
ॐ रक्तेक्षणाय नमः
ॐ रक्तकराय नमः
ॐ रक्तताल्वोष्ठपल्लवाय नमः
ॐ श्वेताय नमः
ॐ श्वेताम्बरधराय नमः
ॐ श्वेतमाल्यविभूषणाय नमः
ॐ श्वेतातपत्ररुचिराय नमः
ॐ श्वेतचामरवीजिताय नमः
ॐ सर्वावयवसम्पूर्णाय नमः
ॐ सर्वलक्षणलक्षिताय नमः
ॐ सर्वाभरणभूषाढ्याय नमः
ॐ सर्वशोभासमन्विताय नमः
ॐ सर्वमङ्गळमाङ्गल्याय नमः
ॐ सर्वकारणकारणाय नमः
ॐ सर्वदैककराय नमः
ॐ शार्ङ्गिणे नमः
ॐ बीजापूरगदाधराय नमः
ॐ इक्षुचापधराय नमः
ॐ शूलिने नमः
ॐ चक्रपाणये नमः
ॐ सरोजभृते नमः
ॐ पाशिने नमः
ॐ धृतोत्पलाय नमः
ॐ शालिने नमः
ॐ मञ्जरीभृते नमः
ॐ स्वदन्तभृते नमः
ॐ कल्पवल्लीधराय नमः
ॐ विश्वाभयदैककराय नमः
ॐ वशिने नमः
ॐ अक्षमालाधराय नमः
ॐ ज्ञानमुद्रावते नमः
ॐ मुद्गरायुधाय नमः
ॐ पूर्णपात्रिणे नमः
ॐ कम्बुधराय नमः
ॐ विधूतारिसमूहकाय नमः
ॐ मातुलुङ्गधराय नमः
ॐ चूतकलिकाभृते नमः
ॐ कुठारवते नमः
ॐ पुष्करस्थस्वर्णघटी- पूर्णरत्नाभिवर्षकाय नमः
ॐ भारतीसुन्दरीनाथाय नमः
ॐ विनायकरतिप्रियाय नमः
ॐ महालक्ष्मीप्रियतमाय नमः
ॐ सिद्धलक्ष्मीमनोहराय नमः
ॐ रमारमेशपूर्वाङ्गाय नमः
ॐ दक्षिनोमामहेश्वराय नमः
ॐ महीवराहवामाङ्गाय नमः
ॐ रतिकन्दर्पपश्चिमाय नमः
ॐ आमोदमोदजननाय नमः
ॐ सप्रमोदप्रमोदनाय नमः
ॐ समेधितसमृद्धश्रिये नमः
ॐ बुद्धिसिद्धिप्रवर्तकाय नमः
ॐ दत्तसौमुख्यसुमुखाय नमः
ॐ कान्तिकन्दळिताश्रयाय नमः
ॐ मदनावत्याश्रिताङ्घ्रये नमः
ॐ कृतवैमुख्यदुर्मुखाय नमः
ॐ विघ्नसम्पल्लतोपघ्नाय नमः
ॐ सदोन्निद्रमदद्रवाय नमः
ॐ विघ्नकृन्निघ्नचरणाय नमः
ॐ द्राविणीशक्तिसत्कृताय नमः
ॐ तीव्राप्रसन्ननयनाय नमः
ॐ ज्वालिनीपालनैकदृशे नमः
ॐ मोहिनीमोहनाय नमः
ॐ भोगदायिनीकान्तिमण्डिताय नमः
ॐ कामिनीकान्तवक्त्रश्रिये नमः
ॐ अधिष्ठितवसुन्धराय नमः
ॐ वसुधारामनोमोदमहाशङ्ख- निधिप्रभवे नमः
ॐ नमद्वसुमतीमौळिमहापद्म- निधिप्रभवे नमः
ॐ सर्वसद्रुरुसंसेव्याय नमः
ॐ शोचिष्केशहृदाश्रयाय नमः
ॐ ईशानमूर्ध्ने नमः
ॐ देवेन्द्रशिखाय नमः
ॐ पवननन्दनाय नमः
ॐ उग्राय नमः
ॐ प्रत्यग्रनयनाय नमः
ॐ दिव्यास्त्राणां प्रयोगवेत्त्रे नमः
ॐ ऐरावतादिसर्वाशावारणावरण- प्रियाय नमः
ॐ वज्राद्यस्त्रपरीवाराय नमः
ॐ गणचण्डसमाश्रयाय नमः
ॐ जयाय नमः
ॐ जयपरीवाराय नमः
ॐ विजयाय नमः
ॐ विजयावहाय नमः
ॐ अजितार्चितपादाब्जाय नमः
ॐ नित्यानित्यावतंसिताय नमः
ॐ विलासिनीकृतोल्लासाय नमः
ॐ शौण्डिने नमः
ॐ सौन्दर्यमण्डिताय नमः
ॐ अनन्तानन्तसुखदाय नमः
ॐ सुमङ्गळसुमङ्गळाय नमः
ॐ इच्छाशक्तये नमः
ॐ ज्ञानशक्तये नमः
ॐ क्रियाशक्तिनिषेविताय नमः
ॐ सुभगासंश्रितपदाय नमः
ॐ ललिताललिताश्रयाय नमः
ॐ कामिनीकामनाय नमः
ॐ कामाय नमः
ॐ मानिनीकेळिलालिताय नमः
ॐ सरस्वत्याश्रयाय नमः
ॐ गौरीनन्दनाय नमः
ॐ श्रीनिकेतनाय नमः
ॐ गुरुगुप्तपदाय नमः
ॐ वाचा सिद्धाय नमः
ॐ वागीश्वरेश्वराय नमः
ॐ नळिनीकामुकाय नमः
ॐ वामारामाज्येष्ठामनोरमाय नमः
ॐ रौद्रीमुद्रितपादाब्जाय नमः
ॐ हुंबीजाय नमः
ॐ तुङ्गशक्तिकाय नमः
ॐ विश्वादिजननत्राणाय नमः
ॐ स्वाहाशक्तये नमः
ॐ सकीलकाय नमः
ॐ अमृताब्धिकृतावासाय नमः
ॐ मदघूर्णितलोचनाय नमः
ॐ उच्छिष्टगणाय नमः
ॐ उच्छिष्टगणेशाय नमः
ॐ गणनायकाय नमः
ॐ सार्वकालिकसंसिद्धये नमः
ॐ नित्यशैवाय नमः
ॐ दिगम्बराय नमः
ॐ अनपायाय नमः
ॐ अनन्तदृष्टये नमः
ॐ अप्रमेयाय नमः
ॐ अजरामराय नमः
ॐ अनाविलाय नमः
ॐ अप्रतिरथाय नमः
ॐ अच्युताय नमः
ॐ अमृताय नमः
ॐ अक्षराय नमः
ॐ अप्रतर्क्याय नमः
ॐ अक्षयाय नमः
ॐ अजय्याय नमः
ॐ अनाथाय नमः
ॐ अनामयाय नमः
ॐ अमोघसिद्धये नमः
ॐ अद्वैताय नमः
ॐ अघोराय नमः
ॐ अप्रतिमाननाय नमः
ॐ अनाकाराय नमः
ॐ अब्धिभूम्यग्निबलघ्ने नमः
ॐ अव्यक्तलक्षणाय नमः
ॐ आधारपीठाय नमः
ॐ आधाराय नमः
ॐ आधाराधेयवर्जिताय नमः
ॐ आखुवाहनकेतनाय नमः
ॐ आशापूरकाय नमः
ॐ आखुमहारणाय नमः
ॐ इक्षुसागरमध्यस्थाय नमः
ॐ इक्षुभक्षणलालसाय नमः
ॐ इक्षुचापातिरेकश्रिये नमः
ॐ इक्षुचापनिषेविताय नमः
ॐ इन्द्रगोपसमानश्रिये नमः
ॐ इन्द्रनीलसमद्युतये नमः
ॐ इन्दीवरदळश्यामाय नमः
ॐ इन्दुमण्डलनिर्मलाय नमः
ॐ इन्द्रप्रियाय नमः
ॐ इडाभागाय नमः
ॐ इडाधाम्ने नमः
ॐ इन्दिराप्रियाय नमः
ॐ इक्ष्वाकुविघ्नविध्वंसिने नमः
ॐ इतिकर्तव्यतेप्सिताय नमः
ॐ ईशानमौळये नमः
ॐ ईशानाय नमः
ॐ ईशानसुताय नमः
ॐ ईशघाय नमः
ॐ ईषणत्रयकल्पान्ताय नमः
ॐ ईहामात्रविवर्जिताय नमः
ॐ उपेन्द्राय नमः
ॐ उडुभृन्मौळये नमः
ॐ उडेरकबलिप्रियाय नमः
ॐ उन्नताननाय नमः
ॐ उत्तुङ्गाय नमः
ॐ उदराय नमः
ॐ त्रिदशाग्रण्यै नमः
ॐ ऊर्जस्वते नमः
ॐ उज्ज्वलतनवे नमः
ॐ ऊहापोहदुरासदाय नमः
ॐ ऋग्यजुस्सामसम्भूतये नमः
ॐ ऋद्धिसिद्धिप्रवर्तकाय नमः
ॐ ऋजुचित्तैकसुलभाय नमः
ॐ ऋणत्रयविमोचनाय नमः
ॐ स्वभक्तविघ्ननाशनाय नमः
ॐ सुरद्विट्छक्तिलोपकृते नमः
ॐ विमुखार्चानाविलुप्तश्रिये नमः
ॐ लूताविस्फोटनाशनाय नमः
ॐ एकारपीठमध्यस्थाय नमः
ॐ एकपादकृतासनाय नमः
ॐ एजिताखिलदैत्यश्रिये नमः
ॐ एजिताखिलसंश्रयाय नमः
ॐ ऐश्वर्यनिधये नमः
ॐ ऐश्वर्याय नमः
ॐ ऐहिकामुष्मिकप्रदाय नमः
ॐ ऐरंमदसमोन्मेषाय नमः
ॐ ऐरावतनिभाननाय नमः
ॐ ओङ्कारवाच्याय नमः
ॐ ओङ्काराय नमः
ॐ ओजस्वते नमः
ॐ ओषधीपतये नमः
ॐ औदार्यनिधये नमः
ॐ औद्धत्यधुर्याय नमः
ॐ औन्नत्यविग्रहाय नमः
ॐ सुरनागानामङ्कुशाय नमः
ॐ सुरविद्विषामङ्कुशाय नमः
ॐ असमस्तविसर्गान्तपादेषु- परिकीर्तिताय नमः
ॐ कमण्डलुधराय नमः
ॐ कल्पाय नमः
ॐ कपर्दिने नमः
ॐ कलभाननाय नमः
ॐ कर्मसाक्षिणे नमः
ॐ कर्मकर्त्रे नमः
ॐ कर्माकर्मफलप्रदाय नमः
ॐ कदम्बकोरकाकाराय नमः
ॐ कूश्माण्डगणनायकाय नमः
ॐ कारुण्यदेहाय नमः
ॐ कपिलाय नमः
ॐ कथकाय नमः
ॐ कटिसूत्रभृते नमः
ॐ खर्वाय नमः
ॐ खड्गप्रियाय नमः
ॐ खड्गिने नमः
ॐ खातान्तस्थाय नमः
ॐ खनिर्मलाय नमः
ॐ खर्वाटश्रृङ्गनिलयाय नमः
ॐ खट्वाङ्गिने नमः
ॐ खदुरासदाय नमः
ॐ गणाढ्याय नमः
ॐ गहनाय नमः
ॐ गम्याय नमः
ॐ गद्यपद्यसुधार्णवाय नमः
ॐ गद्यगानप्रियाय नमः
ॐ गर्जाय नमः
ॐ गीतगीर्वाणपूर्वजाय नमः
ॐ गुह्याचाररताय नमः
ॐ गुह्याय नमः
ॐ गुह्यागमनिरूपिताय नमः
ॐ गुहाशयाय नमः
ॐ गुहाब्धिस्थाय नमः
ॐ गुरुगम्याय नमः
ॐ गुरोर्गुरवे नमः
ॐ घण्टाघर्घरिकामालिने नमः
ॐ घण्टकुम्भाय नमः
ॐ घटोदराय नमः
ॐ चण्डाय नमः
ॐ चण्डीश्वराय नमः
ॐ चण्डिने नमः
ॐ चण्डेशाय नमः
ॐ चण्डविक्रमाय नमः
ॐ चराचरपित्रे नमः
ॐ चिन्तामणिचर्वणलालसाय नमः
ॐ छन्दसे नमः
ॐ छन्दोवपुषे नमः
ॐ छन्दोदुर्लक्ष्याय नमः
ॐ छन्दविग्रहाय नमः
ॐ जगद्योनये नमः
ॐ जगत्साक्षिणे नमः
ॐ जगदीशाय नमः
ॐ जगन्मयाय नमः
ॐ जपाय नमः
ॐ जपपराय नमः
ॐ जप्याय नमः
ॐ जिह्वासिंहासनप्रभवे नमः
ॐ झलझ्झलोल्लसद्दानझङ्कारि- भ्रमराकुलाय नमः
ॐ टङ्कारस्फारसंरावानुकारि- मणिनूपुराय नमः
ॐ तापत्रयनिवारिणे नमः
ॐ सर्वमन्त्रैकसिद्धिदाय नमः
ॐ डिण्डिमुण्डाय नमः
ॐ डाकिनीशाय नमः
ॐ डामराय नमः
ॐ डिण्डिमप्रियाय नमः
ॐ ढक्कानिनादमुदिताय नमः
ॐ ढौकाय नमः
ॐ ढुंढिविनायकाय नमः
ॐ तत्वानां परमाय नमः
ॐ तत्वज्ञेयाय नमः
ॐ तत्वनिरूपिताय नमः
ॐ तारकान्तरसंस्थानाय नमः
ॐ तारकाय नमः
ॐ तारकान्तकाय नमः
ॐ स्थाणवे नमः
ॐ स्थाणुप्रियाय नमः
ॐ स्थात्रे नमः
ॐ स्थावराय नमः
ॐ जङ्गमाय नमः
ॐ जगते नमः
ॐ दक्षयज्ञप्रमथनाय नमः
ॐ दात्रे नमः
ॐ दानवमोहनाय नमः
ॐ दयावते नमः
ॐ दिव्यविभवाय नमः
ॐ दण्डभृते नमः
ॐ दण्डनायकाय नमः
ॐ दन्तप्रभिन्नाभ्रमलाय नमः
ॐ दैत्यवारणदारणाय नमः
ॐ दंष्ट्रालग्नद्विपघटाय नमः
ॐ देवार्थनृगजाकृतये नमः
ॐ धनधान्यपतये नमः
ॐ धन्याय नमः
ॐ धनदाय नमः
ॐ धरणीधराय नमः
ॐ ध्यानैकप्रकटाय नमः
ॐ ध्येयाय नमः
ॐ ध्यानाय नमः
ॐ ध्यानपरायणाय नमः
ॐ नन्द्याय नमः
ॐ नन्दिप्रियाय नमः
ॐ नादाय नमः
ॐ नादमध्यप्रतिष्ठिताय नमः
ॐ निष्कलाय नमः
ॐ निर्मलाय नमः
ॐ नित्याय नमः
ॐ नित्यानित्याय नमः
ॐ निरामयाय नमः
ॐ परंव्योम्ने नमः
ॐ परंधाम्ने नमः
ॐ परमात्मने नमः
ॐ परम्पदाय नमः
ॐ परात्परस्मै नमः
ॐ पशुपतये नमः
ॐ पूर्णमोदकसारवते नमः
ॐ पूर्णानन्दाय नमः
ॐ परानन्दाय नमः
ॐ पुराणपुरुषोत्तमाय नमः
ॐ पद्मप्रसन्ननयनाय नमः
ॐ प्रणताज्ञानमोचनाय नमः
ॐ प्रमाणप्रत्ययातीताय नमः
ॐ प्रणतार्तिनिवारणाय नमः
ॐ फलहस्ताय नमः
ॐ फणिपतये नमः
ॐ फेत्कारफणितप्रियाय नमः
ॐ बाणार्चिताङ्घ्रियुगळाय नमः
ॐ बाणकेळिकुतूहलिने नमः
ॐ ब्रह्मणे नमः
ॐ ब्रह्मार्चितपदाय नमः
ॐ ब्रह्मचारिणे नमः
ॐ बृहस्पतये नमः
ॐ बृहत्तमाय नमः
ॐ ब्रह्मपराय नमः
ॐ ब्रह्मण्याय नमः
ॐ ब्रह्मवित्प्रियाय नमः
ॐ बृहन्नादाग्र्यचीत्काराय नमः
ॐ ब्रह्माण्डावळिमेखलाय नमः
ॐ भ्रूक्षेपदत्तलक्ष्मीकाय नमः
ॐ भर्गाय नमः
ॐ भद्राय नमः
ॐ भयापहाय नमः
ॐ भगवते नमः
ॐ भक्तिसुलभाय नमः
ॐ भूतिदाय नमः
ॐ भूतिभूषणाय नमः
ॐ भव्याय नमः
ॐ भूतालयाय नमः
ॐ भोगदात्रे नमः
ॐ भ्रूमध्यगोचराय नमः
ॐ मन्त्राय नमः
ॐ मन्त्रपतये नमः
ॐ मन्त्रिणे नमः
ॐ मदमत्तमनोरमाय नमः
ॐ मेखलावते नमः
ॐ मन्दगतये नमः
ॐ मतिमत्कमलेक्षणाय नमः
ॐ महाबलाय नमः
ॐ महावीराय नमः
ॐ महाप्राणाय नमः
ॐ महामनसे नमः
ॐ यज्ञाय नमः
ॐ यज्ञपतये नमः
ॐ यज्ञगोप्त्रे नमः
ॐ यज्ञफलप्रदाय नमः
ॐ यशस्कराय नमः
ॐ योगगम्याय नमः
ॐ याज्ञिकाय नमः
ॐ याजकप्रियाय नमः
ॐ रसाय नमः
ॐ रसप्रियाय नमः
ॐ रस्याय नमः
ॐ रञ्जकाय नमः
ॐ रावणार्चिताय नमः
ॐ रक्षोरक्षाकराय नमः
ॐ रत्नगर्भाय नमः
ॐ राज्यसुखप्रदाय नमः
ॐ लक्षाय नमः
ॐ लक्षप्रदाय नमः
ॐ लक्ष्याय नमः
ॐ लयस्थाय नमः
ॐ लड्डुकप्रियाय नमः
ॐ लास्यप्रियाय नमः
ॐ लास्यपदाय नमः
ॐ लाभकृल्लोकविश्रुताय नमः
ॐ वरेण्याय नमः
ॐ वह्निवदनाय नमः
ॐ वन्द्याय नमः
ॐ वेदान्तगोचराय नमः
ॐ विकर्त्रे नमः
ॐ विश्वतश्चक्षुषे नमः
ॐ विधात्रे नमः
ॐ विश्वतोमुखाय नमः
ॐ वामदेवाय नमः
ॐ विश्वनेत्रे नमः
ॐ वज्रिणे नमः
ॐ वज्रनिवारणाय नमः
ॐ विश्वबन्धनविष्कम्भाधाराय नमः
ॐ विश्वामरप्रभवे नमः
ॐ शब्दब्रह्मणे नमः
ॐ शमप्राप्याय नमः
ॐ शम्भुशक्तिगणेश्वराय नमः
ॐ शास्त्रशिखाग्रनिलयाय नमः
ॐ शरण्याय नमः
ॐ शिखरीश्वराय नमः
ॐ षडृतुकुसुमस्त्रग्विणे नमः
ॐ षडाधाराय नमः
ॐ षडक्षराय नमः
ॐ संसारवैद्याय नमः
ॐ सर्वज्ञाय नमः
ॐ सर्वभेषजभेषजाय नमः
ॐ सृष्टिस्थितिलयक्रीडाय नमः
ॐ सुरकुञ्जरभेदनाय नमः
ॐ सिन्दूरितमहाकुम्भाय नमः
ॐ सदसद्व्यक्तिदायकाय नमः
ॐ साक्षिणे नमः
ॐ समुद्रमथनाय नमः
ॐ स्वसंवेद्याय नमः
ॐ स्वदक्षिणाय नमः
ॐ स्वतन्त्राय नमः
ॐ सत्यसङ्कल्पाय नमः
ॐ सामगानरताय नमः
ॐ सुखिने नमः
ॐ हंसाय नमः
ॐ हस्तिपिशाचीशाय नमः
ॐ हवनाय नमः
ॐ हव्यकव्यभुजे नमः
ॐ हव्याय नमः
ॐ हृतप्रियाय नमः
ॐ हर्षाय नमः
ॐ हृल्लेखामन्त्रमध्यगाय नमः
ॐ क्षेत्राधिपाय नमः
ॐ क्षमाभर्त्रे नमः
ॐ क्षमापरपरायणाय नमः
ॐ क्षिप्रक्षेमकराय नमः
ॐ क्षेमानन्दाय नमः
ॐ क्षोणीसुरद्रुमाय नमः
ॐ धर्मप्रदाय नमः
ॐ अर्थदाय नमः
ॐ कामदात्रे नमः
ॐ सौभाग्यवर्धनाय नमः
ॐ विद्याप्रदाय नमः
ॐ विभवदाय नमः
ॐ भुक्तिमुक्तिफलप्रदाय नमः
ॐ आभिरूप्यकराय नमः
ॐ वीरश्रीप्रदाय नमः
ॐ विजयप्रदाय नमः
ॐ सर्ववश्यकराय नमः
ॐ गर्भदोषघ्ने नमः
ॐ पुत्रपौत्रदाय नमः
ॐ मेधादाय नमः
ॐ कीर्तिदाय नमः
ॐ शोकहारिणे नमः
ॐ दौर्भाग्यनाशनाय नमः
ॐ प्रतिवादिमुखस्तम्भाय नमः
ॐ दुष्टचित्तप्रसादनाय नमः
ॐ पराभिचारशमनाय नमः
ॐ दुःखभञ्जनकारकाय नमः
ॐ लवाय नमः
ॐ त्रुटये नमः
ॐ कलायै नमः
ॐ काष्ठायै नमः
ॐ निमेषाय नमः
ॐ घट्यै
ॐ मुहूर्ताय नमः
ॐ प्रहराय नमः
ॐ दिवाय नमः
ॐ नक्ताय नमः
ॐ अहोरात्राय नमः
ॐ अहर्निशाय नमः
ॐ पक्षाय नमः
ॐ मासाय नमः
ॐ अयनाय नमः
ॐ वर्षाय नमः
ॐ युगाय नमः
ॐ कल्पाय नमः
ॐ महालयाय नमः
ॐ राशये नमः
ॐ तारायै
ॐ तिथये नमः
ॐ योगाय नमः
ॐ वाराय नमः
ॐ करणाय नमः
ॐ अंशकाय नमः
ॐ लग्नाय नमः
ॐ होरायै नमः
ॐ कालचक्राय नमः
ॐ मेरवे नमः
ॐ सप्तऋषिभ्यो नमः
ॐ ध्रुवाय नमः
ॐ राहवे नमः
ॐ मन्दाय नमः
ॐ कवये नमः
ॐ जीवाय नमः
ॐ बुधाय नमः
ॐ भौमाय नमः
ॐ शशिने नमः
ॐ रवये नमः
ॐ कालाय नमः
ॐ सृष्टिस्थितये नमः
ॐ विश्वस्मै नमः
ॐ स्थावराय नमः
ॐ जङ्गमाय नमः
ॐ जगते नमः
ॐ भुवे नमः
ॐ अद्भ्यो नमः
ॐ अग्नये नमः
ॐ मरुते नमः
ॐ व्योम्ने नमः
ॐ अहङ्कृतये नमः
ॐ प्रकृतये नमः
ॐ पुंसे नमः
ॐ ब्रह्मणे नमः
ॐ विष्णवे नमः
ॐ शिवाय नमः
ॐ रुद्राय नमः
ॐ ईशशक्तये नमः
ॐ सदाशिवाय नमः
ॐ त्रिदशेभ्यो नमः
ॐ पितृभ्यो नमः
ॐ सिद्धेभ्यो नमः
ॐ यक्षेभ्यो नमः
ॐ रक्षोभ्यो नमः
ॐ किन्नरेभ्यो नमः
ॐ साध्येभ्यो नमः
ॐ विद्याधरेभ्यो नमः
ॐ भूतेभ्यो नमः
ॐ मनुष्येभ्यो नमः
ॐ पशुभ्यो नमः
ॐ खगेभ्यो नमः
ॐ समुद्रेभ्यो नमः
ॐ सरिद्भ्यो नमः
ॐ शैलेभ्यो नमः
ॐ भूताय नमः
ॐ भव्याय नमः
ॐ भवोद्भवाय नमः
ॐ साङ्ख्याय नमः
ॐ पातञ्जलाय नमः
ॐ योगाय नमः
ॐ पुराणेभ्यो नमः
ॐ श्रुत्यै नमः
ॐ स्मृतये नमः
ॐ वेदाङ्गेभ्यो नमः
ॐ सदाचराय नमः
ॐ मीमांसायै नमः
ॐ न्यायविस्तराय नमः
ॐ आयुर्वेदाय नमः
ॐ धनुर्वेदाय नमः
ॐ गान्धर्वाय नमः
ॐ काव्यनाटकाय नमः
ॐ वैखानसाय नमः
ॐ भागवताय नमः
ॐ मानुषाय नमः
ॐ पाञ्चरात्रकाय नमः
ॐ शैवाय नमः
ॐ पाशुपताय नमः
ॐ कालमुखाय नमः
ॐ भैरवशासनाय नमः
ॐ शाक्ताय नमः
ॐ वैनायकाय नमः
ॐ सौराय नमः
ॐ जैनघूर्हकसंहितायै नमः
ॐ सते नमः
ॐ असते नमः
ॐ व्यक्ताय नमः
ॐ अव्यक्ताय नमः
ॐ सचेतनाय नमः
ॐ अचेतनाय नमः
ॐ बन्धाय नमः
ॐ मोक्षाय नमः
ॐ सुखाय नमः
ॐ भोगाय नमः
ॐ योगाय नमः
ॐ सत्याय नमः
ॐ अणवे नमः
ॐ महते नमः
ॐ स्वस्तये नमः
ॐ हुंरूपाय नमः
ॐ षड्रूपाय नमः
ॐ खड्गभ्रुवे नमः
ॐ स्वधामयाय नमः
ॐ स्वाहारूपाय नमः
ॐ श्रौषड्रूपाय नमः
ॐ वौषड्रूपाय नमः
ॐ वषण्मयाय नमः
ॐ ज्ञानाय नमः
ॐ विज्ञानाय नमः
ॐ आनन्दाय नमः
ॐ बोधाय नमः
ॐ संविदे नमः
ॐ शमाय नमः
ॐ यमाय नमः
ॐ एकस्मै नमः
ॐ एकाक्षराय नमः
ॐ एकाक्षरपरायणाय नमः
ॐ एकाग्रधिये नमः
ॐ एकवीराय नमः
ॐ एकानेकस्वरूपधृते नमः
ॐ द्विरूपाय नमः
ॐ द्विभुजाय नमः
ॐ द्व्यक्षाय नमः
ॐ द्विरदाय नमः
ॐ द्विपरक्षकाय नमः
ॐ द्वैमातुराय नमः
ॐ द्विवदनाय नमः
ॐ द्वन्द्वातीताय नमः
ॐ द्वयातिगाय नमः
ॐ त्रिधाम्ने नमः
ॐ श्रीकराय नमः
ॐ त्रेतायै नमः
ॐ त्रिवर्गफलदायकाय नमः
ॐ त्रिगुणात्मने नमः
ॐ त्रिलोकादये नमः
ॐ त्रिशक्तीशाय नमः
ॐ त्रिलोचनाय नमः
ॐ चतुर्बाहवे नमः
ॐ चतुर्दन्ताय नमः
ॐ चतुरात्मने नमः
ॐ चतुर्मुखाय नमः
ॐ चतुर्विधोपायकराय नमः
ॐ चतुर्विधफलप्रदाय नमः
ॐ चतुराननसम्प्रीताय नमः
ॐ चतुर्वर्णाश्रमाश्रयाय नमः
ॐ चतुर्विधवचोवृत्तिपरिवृत्ति- प्रवर्तकाय नमः
ॐ चतुर्थीपूजनप्रीताय नमः
ॐ चतुर्थीतिथिसम्भवाय नमः
ॐ पञ्चाक्षरात्मने नमः
ॐ पञ्चात्मने नमः
ॐ पञ्चास्याय नमः
ॐ पञ्चकृत्यकृते नमः
ॐ पञ्चाधाराय नमः
ॐ पञ्चवर्णाय नमः
ॐ पञ्चाक्षरपरायणाय नमः
ॐ पञ्चताळाय नमः
ॐ पञ्चकराय नमः
ॐ पञ्चप्रणवभाविकाय नमः
ॐ पञ्चब्रह्ममयस्फूर्तये नमः
ॐ पञ्चावरणवारिताय नमः
ॐ पञ्चभक्ष्यप्रियाय नमः
ॐ पञ्चबाणाय नमः
ॐ पञ्चशिवात्मकाय नमः
ॐ षट्कोणपीठाय नमः
ॐ षट्चक्रधाम्ने नमः
ॐ षड्ग्रन्थिभेदकाय नमः
ॐ षडध्वध्वान्तविध्वंसिने नमः
ॐ षडङ्गुळमहाह्रदाय नमः
ॐ षण्मुखाय नमः
ॐ षण्मुखभ्रात्रे नमः
ॐ षट्छक्तिपरिवारिताय नमः
ॐ षड्वैरिवर्गविध्वंसिने नमः
ॐ षडूर्मिभयभञ्जनाय नमः
ॐ षट्तर्कदूराय नमः
ॐ षट्कर्मनिरताय नमः
ॐ षड्रसाश्रयाय नमः
ॐ सप्तपाताळचरणाय नमः
ॐ सप्तद्वीपोरुमण्डिताय नमः
ॐ सप्तस्वर्लोकमकुटाय नमः
ॐ सप्तसप्तिवरप्रदाय नमः
ॐ सप्ताङ्गराज्यसुखदाय नमः
ॐ सप्तर्षिगणमण्डिताय नमः
ॐ सप्तछन्दोनिधये नमः
ॐ सप्तहोत्रे नमः
ॐ सप्तस्वराश्रयाय नमः
ॐ सप्ताब्धिकेळिकासाराय नमः
ॐ सप्तमातृनिषेविताय नमः
ॐ सप्तच्छदामोदमदाय नमः
ॐ सप्तच्छन्दोमुखप्रियाय नमः
ॐ अष्टमूर्तिध्येयमूर्तये नमः
ॐ अष्टप्रकृतिकारणाय नमः
ॐ अष्टाङ्गयोगफलभुजे नमः
ॐ अष्टपत्राम्बुजासनाय नमः
ॐ अष्टशक्तिसमृद्धश्रिये नमः
ॐ अष्टैश्वर्यप्रदायकाय नमः
ॐ अष्टपीठोपपीठश्रिये नमः
ॐ अष्टमातृसमावृताय नमः
ॐ अष्टभैरवसेव्याय नमः
ॐ अष्टवसुवन्द्याय नमः
ॐ अष्टमूर्तिभृते नमः
ॐ अष्टचक्रस्फुरन्मूर्तये नमः
ॐ अष्टद्रव्यहविःप्रियाय नमः
ॐ नवनागासनाध्यासिने नमः
ॐ नवनिध्यनुशासित्रे नमः
ॐ नवद्वारघनाधाराय नमः
ॐ नवाधारनिकेतनाय नमः
ॐ नरनारायणस्तुत्याय नमः
ॐ नवदुर्गानिषेविताय नमः
ॐ नवनाथमहानाथाय नमः
ॐ नवनागविभूषणाय नमः
ॐ नवरत्नविचित्राङ्गाय नमः
ॐ नवशक्तिशिरोधृताय नमः
ॐ दशात्मकाय नमः
ॐ दशभुजाय नमः
ॐ दशदिक्पतिवन्दिताय नमः
ॐ दशाध्यायाय नमः
ॐ दशप्राणाय नमः
ॐ दशेन्द्रियनियामकाय नमः
ॐ दशाक्षरमहामन्त्राय नमः
ॐ दशाशाव्यापिविग्रहाय नमः
ॐ एकादशादिरुद्रैस्संस्तुताय नमः
ॐ एकादशाक्षराय नमः
ॐ द्वादशोद्दण्डदोर्दण्डाय नमः
ॐ द्वादशाङ्कनिकेतनाय नमः
ॐ त्रयोदशभिदाभिन्नविश्वेदेवाधि- दैवताय नमः
ॐ चतुर्दशेन्द्रप्रभवाय नमः
ॐ चतुर्दशमनुप्रभवे नमः
ॐ चतुर्दशादिविद्याढ्याय नमः
ॐ चतुर्दशजगत्प्रभवे नमः
ॐ सामपञ्चदशाय नमः
ॐ पञ्चदशीशीतांशुनिर्मलाय नमः
ॐ षोडशाधारनिलयाय नमः
ॐ षोडशस्वरमातृकाय नमः
ॐ षोडशान्तपदावासाय नमः
ॐ षोडशेन्दुकलात्मकाय नमः
ॐ सप्तसप्तदशिने नमः
ॐ सप्तदशाय नमः
ॐ सप्तदशाक्षराय नमः
ॐ अष्टादशद्वीपपतये नमः
ॐ अष्टादशपुराणकृते नमः
ॐ अष्टादशौषधिस्रष्ट्रे नमः
ॐ अष्टादशमुनिस्मृताय नमः
ॐ अष्टादशलिपिव्यष्टिसमष्टि- ज्ञानकोविदाय नमः
ॐ एकविंशाय पुंसे नमः
ॐ एकविंशत्यङ्गुलिपल्लवाय नमः
ॐ चतुर्विंशतितत्वात्मने नमः
ॐ पञ्चविंशाख्यपूरुषाय नमः
ॐ सप्तविंशतितारेशाय नमः
ॐ सप्तविंशतियोगकृते नमः
ॐ द्वात्रिंशद्भैरवाधीशाय नमः
ॐ चतुस्त्रिंशन्महाह्रदाय नमः
ॐ षट्त्रिंशत्तत्वसम्भूतये नमः
ॐ अष्टत्रिंशत्कलातनवे नमः
ॐ नमदेकोनपञ्चाशन्मरुद्वर्ग- निरर्गलाय नमः
ॐ पञ्चाशदक्षरश्रेणये नमः
ॐ पञ्चाशद्रुद्रविग्रहाय नमः
ॐ पञ्चाशद्विष्णुशक्तीशाय नमः
ॐ पञ्चाशन्मातृकालयाय नमः
ॐ द्विपञ्चाशद्वपुश्रेणिने नमः
ॐ त्रिषष्ट्यक्षरसंश्रयाय नमः
ॐ चतुष्षष्ट्यर्णनिर्णेत्रे नमः
ॐ चतुष्षष्टिकलानिधये नमः
ॐ चतुष्षष्टिमहासिद्धयोगिनी- बृन्दवन्दिताय नमः
ॐ अष्टषष्टिमहातीर्थक्षेत्र- भैरवभावनाय नमः
ॐ चतुर्णवतिमन्त्रात्मने नमः
ॐ षण्णवत्यधिकप्रभवे नमः
ॐ शतानन्दाय नमः
ॐ शतमखाय नमः
ॐ शतपत्रायतेक्षणाय नमः
ॐ शतानीकाय नमः
ॐ शतधृतये नमः
ॐ शतधारवरायुधाय नमः
ॐ सहस्रपत्रनिलयाय नमः
ॐ सहस्रफणिभूषणाय नमः
ॐ सहस्रशीर्ष्णे पुरुषाय नमः
ॐ सहस्राक्षाय नमः
ॐ सहस्रपदे नमः
ॐ सहस्रनामसंस्तुत्याय नमः
ॐ सहस्राक्षबलापहाय नमः
ॐ फणामण्डलसाहस्रफणिराज- कृतासनाय नमः
ॐ दशसाहस्रफणभृत्फणिराज- कृतासनाय नमः
ॐ अष्टाशीतिसहस्रौघमहर्षिस्तोत्र- यन्त्रिताय नमः
ॐ महाकायाय नमः
ॐ महात्मने नमः
ॐ चण्डिलाय नमः
ॐ इष्टदाय नमः
ॐ रसाय नमः
ॐ आधाराय नमः
ॐ वेदमयाय नमः
ॐ हेरम्बाय नमः
ॐ स्कन्दपूर्वजाय नमः
ॐ लक्षाधीशप्रियाधाराय नमः
ॐ लक्षाधारमनोमयाय नमः
ॐ चतुर्लक्षजपप्रीताय नमः
ॐ चतुर्लक्षप्रकाशिताय नमः
ॐ चतुरशीतिलक्षाणां जीवानां देहसंस्थिताय नमः
ॐ कोटिसूर्यप्रतीकाशाय नमः
ॐ कोटिचन्द्रांशुनिर्मलाय नमः
ॐ कोटियज्ञप्रमथनाय नमः
ॐ कोटियज्ञफलप्रदाय नमः
ॐ शिवाभवाद्यष्टकोटिविनायक- धुरन्धराय नमः
ॐ सप्तकोटिमहामन्त्र- मन्त्रितावयवद्युतये नमः
ॐ त्रयस्त्रिंशत्कोटिसुरश्रेणी- प्रणतपादुकाय नमः
ॐ अनन्तदेवतासेव्याय नमः
ॐ अनन्तशुभदायकाय नमः
ॐ अनन्तनाम्ने नमः
ॐ अनन्तश्रिये नमः
ॐ अनन्तानन्तसौख्यदाय नमः