शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ५४

विकिस्रोतः तः
← अध्यायः ५३ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)
अध्यायः ५४
[[लेखकः :|]]
अध्यायः५५ →
पतिव्रताधर्मवर्णनम्

ब्रह्मोवाच ।।
अथ सप्तर्षयस्ते च प्रोचुर्हिमगिरीश्वरम् ।।
कारय स्वात्मजा देव्या यात्रामद्योचितां गिरे ।। १ ।।
इति श्रुत्वा गिरीशो हि बुद्ध्वा तद्विरहम्परम् ।।
विषण्णोभून्महाप्रेम्णा कियत्कालं मुनीश्वर ।। २ ।।
कियत्कालेन सम्प्राप्य चेतनां शैलराट् ततः ।।
तथास्त्विति गिरामुक्त्वा मेनां सन्देशमब्रवीत् ।। ३ ।।
शैलसन्देशमाकर्ण्य हर्षशोकवशा मुने ।।
मेना संयापयामास कर्त्तुमासीत्समुद्यता।।४।।
श्रुतिस्वकुलजाचारं चचार विधिवन्मुने ।।
उत्सवम्विविधन्तत्र सा मेना क्षितिभृत्प्रिया ।।५।।
गिरिजाम्भूषयामास नानारत्नांशुकैर्वरैः।।
द्वादशाभरणैश्चैव शृंगारैर्नृपसम्मितैः ।। ६ ।।
मेनामनोगम्बुद्ध्वा साध्व्येका द्विजकामिनी ।।
गिरिजां शिक्षयामास पातिव्रत्यव्रतम्परम् ।। ७ ।।
।। द्विजपत्न्युवाच ।।
गिरिजे शृणु सुप्रीत्या मद्वचो धर्मवर्द्धनम् ।।
इहामुत्रानन्दकरं शृण्वतां च सुखप्रदम् ।। ८ ।।
धन्या पतिव्रता नारी नान्या पूज्या विशेषतः ।।
पावनी सर्वलोकानां सर्वपापौघनाशिनी ।। ९ ।।
सेवते या पतिम्प्रेम्णा परमेश्वरवच्छिवे ।।
इह भुक्त्वाखिलाम्भोगान न्ते पत्या शिवां गतिम् ।। 2.3.54.१० ।।
पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती ।।
शाण्डिल्या शतरूपानुसूया लक्ष्मीस्स्वधा सती ।। ११ ।।
संज्ञा च सुमतिश्श्रद्धा मेना स्वाहा तथैव च ।।
अन्या बह्व्योऽपि साध्व्यो हि नोक्ता विस्तरजाद्भयात् ।। १२ ।।
पातिव्रत्यवृषेणैव ता गतास्सर्वपूज्यताम् ।।
ब्रह्मविष्णुहरैश्चापि मान्या जाता मुनीश्वरैः ।। १३ ।।
सेव्यस्त्वया पतिस्तस्मात्सर्वदा शङ्करः प्रभुः ।।
दीनानुग्रहकर्ता च सर्वसेव्यस्सतां गतिः ।। १४ ।।
महान्पतिव्रताधर्म्मश्श्रुतिस्मृतिषु नोदितः ।।
यथैष वर्ण्यते श्रेष्ठो न तथान्योऽस्ति निश्चितम् ।। १५ ।।
भुंज्याद्भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा ।।
तिष्ठेत्तस्मिंञ्छिवे नारी सर्वथा सति तिष्ठति ।। १६ ।।
स्वप्यात्स्वपिति सा नित्यं बुध्येत्तु प्रथमं सुधीः ।।
सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया ।।१७।।
अनलंकृतमात्मानन्दर्शयेन्न क्वचिच्छिवे ।।
कार्यार्थम्प्रोषिते तस्मिन्भवेन्मण्डनवर्जिता ।। १८ ।।
पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता ।।
आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ।।
हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु ।। १९ ।।
आहूता गृह कार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ।।
सत्वरं साञ्जलिः प्रीत्यां सुप्रणम्य वदेदिति ।। 2.3.54.२० ।।
किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ।।
तदादिष्टा चरेत्कर्म सुप्रसन्नेन चेतसा ।। २१ ।।
चिरन्तिष्ठेन्न च द्वारे गच्छेन्नैव परालये ।।
आदाय तत्त्वं यत्किंचित्कस्मै चिन्नार्पयेत्क्वचित् ।। २२ ।।
पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ।।
प्रतीक्षमाणावसरं यथाकालोचितं हितम् ।। २३ ।।
न गच्छेत्तीर्थयात्रां वै पत्याज्ञां न विना क्वचित् ।।
दूरतो वर्जयेत्सा हि समाजोत्सवदर्शनम् ।। २४ ।।
तीर्थार्थिनी तु या नारी पतिपादोदकम्पिबेत् ।।
तस्मिन्सर्वाणि तीर्थानि क्षेत्राणि च न संशयः ।। २५ ।।
भुंज्यात्सा भर्तुरुच्छिष्टमिष्टमन्नादिकं च यत् ।।
महाप्रसाद इत्युक्त्वा पतिदत्तम्पतिव्रता।।२६।।
अविभज्य न चाश्नीयाद्देव पित्रतिथिष्वपि।।
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ।।२७।
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।।
भवेत्सा सर्वदा देवी पतिव्रतपरायणा।।२८।।
कुर्यात्पत्यननुज्ञाता नोपवासव्रतादिकम् ।।
अन्यथा तत्फलं नास्ति परत्र नरकम्व्रजेत् ।। २९ ।।
सुखपूर्वं सुखासीनं रममाणं यदृच्छया ।।
आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित् ।। 2.3.54.३० ।।
क्लीबम्वा दुरवस्थम्वा व्याधितं वृद्धमेव च ।।
सुखितं दुःखितं वापि पतिमेकं न लंघयेत् ।। ३१ ।।
स्त्रीधर्मिणी त्रिरात्रं च स्वमुखं नैव दर्शयेत् ।।
स्ववाक्यं श्रावयेन्नापि यावत्स्नानान्न शुध्यति ।।३२।।
सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ।।
अथवा मनसि ध्यात्वा पतिम्भानुम्विलोकयेत।।३३।।
हरिद्राकुङ्कुमं चैव सिन्दूरं कज्जलादिकम्।।
कूर्पासकञ्च ताम्बूलं मांगल्याभरणादिकम् ।।३४।।
केशसंस्कारकबरीकरकर्णादिभूषणम् ।।
भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ।।३५।।
न रजक्या न बन्धक्या तथा श्रवणया न च ।।
न च दुर्भगया क्वापि सखित्वं कारयेत्क्वचित्।।३६।।
पतिविद्वेषिणीं नारीं न सा संभाषयेत्क्वचित् ।।
नैकाकिनी क्वचित्तिष्ठेन्नग्ना स्नायान्न च क्वचित् ।।३७।।
नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ।।
न यंत्रके न देहल्यां सती च प्रवसेत्क्वचित् ।। ३८ ।।
विना व्यवायसमयं प्रागल्भ्यं नाचरेत्क्वचित् ।।
यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती भवेत् ।।३९।।
हृष्टाहृष्टे विषण्णा स्याद्विषण्णास्ये प्रिये प्रिया ।।
पतिव्रता भवेद्देवी सदा पतिहितैषिणी।।2.3.54.४०।।
एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च।।
विकृतिं स्वात्मनः क्वापि न कुर्याद्धैर्य्यधारिणी ।।४१।।
सर्पिर्लवणतैलादिक्षयेपि च पतिव्रता।।
पतिं नास्तीति न ब्रूयादायासेषु न योजयेत् ।।४२।।
विधेर्विष्णोर्हराद्वापि पतिरेकोधिको मतः ।।
पतिव्रताया देवेशि स्वपतिश्शिव एव च ।। ४३ ।।
व्रतोपवासनियमम्पतिमुल्लंघ्य या चरेत् ।।
आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ।। ४४ ।।
उक्ता प्रत्युत्तरन्दद्याद्या नारी क्रोधतत्परा ।।
सरमा जायते ग्रामे शृगाली निर्जने वने ।। ४५ ।।
उच्चासनं न सेवेत न व्रजेद्दुष्टसन्निधौ ।।
न च कातरवाक्यानि वदेन्नारी पतिं क्वचित् ।। ४६ ।।
अपवादं न च ब्रूयात्कलहं दूरतस्त्यजेत् ।।
गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वै हसेत् ।। ४७ ।।
बाह्यादायान्तमालोक्य त्वरितान्नजलाशनैः ।।
ताम्बूलैर्वसनैश्चापि पादसम्वाहनादिभिः ।। ४८ ।।
तथैव चाटुवचनैः स्वेदसन्नोदनैः परैः ।।
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणता तया ।। ४९ ।।
मितन्ददाति जनको मितं भ्राता मितं सुतः ।।
अमितस्य हि दातारं भर्तारम्पूजयेत्सदा ।। 2.3.54.५० ।।
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ।।
तस्मात्सर्वम्परित्यज्य पतिमेकं समर्चयेत् ।। ५१ ।।
या भर्तारम्परित्यज्य रहश्चरति दुर्मतिः ।।
उलूकी जायते क्रूरा वृक्ष कोटरशायिनी ।। ५२ ।।
ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ।।
कटाक्षयति यान्यम्वै केकराक्षी तु सा भवेत् ।। ५३ ।।
या भर्तारम्परित्यज्य मिष्टमश्नाति केवलम् ।।
ग्रामे वा सूकरी भूयाद्वल्गुर्वापि स्वविड्भुजा ।। ५४ ।।
या तुकृत्य प्रियम्ब्रूयान्मूका सा जायते खलु ।।
या सपत्नी सदेर्ष्येत दुर्भगा सा पुनः पुनः ।।५५।।
दृष्टिम्विलुप्य भर्त्तुर्या कश्चिदन्यं समीक्षते ।।
काणा च विमुखी चापि कुरूपापि च जायते ।। ५६ ।।
जीवहीनो यथा देहः क्षणादशुचिताम्व्रजेत् ।।
भर्तृहीना तथा योषित्सुस्नाताप्यशुचिस्सदा ।।५७।।
सा धन्या जननी लोके स धन्यो जनकः पिता ।।
धन्यस्स च पतिर्यस्य गृहे देवी पतिव्रता ।।५८।।
पितृवंश्याः मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ।।
पतिव्रतायाः पुण्येन स्वर्गे सौख्यानि भुंजते ।। ।। ५९ ।।
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ।।
पितुर्मातुस्तथा पत्युरिहामुत्रापि दुःखिताः ।। 2.3.54.६० ।।
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ।।
तत्र तत्र भवेत्सा हि पापहन्त्री सुपावनी ।।६१।।
विभुः पतिव्रतास्पर्शं कुरुते भानुमानपि ।।
सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ।।६२।।
आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा ।।
अद्य जाड्यविनाशो नो जातस्त्वद्यान्यपावनाः।।६३।।
भार्या मूलं गृहस्थास्य भार्या मूलं सुखस्य च ।।
भार्या धर्मफलावाप्त्यै भार्या सन्तानवृद्धये।।६४।।
गृहे गृहे न किं नार्य्यो रूपलावण्यगर्विताः ।।
परम्विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ।।६५।।
परलोकस्त्वयं लोको जीयते भार्य या द्वयम् ।।
देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ।।६६।।
गृहस्थस्स हि विज्ञेयो यस्य गेहे पतिव्रता ।।
ग्रस्यतेऽन्यान्प्रतिदिनं राक्षस्या जरया यथा ।। ६७ ।।
यथा गंगावगाहेन शरीरं पावनं भवेत् ।।
तथा पतिव्रतां दृष्ट्वा सकलम्पावनं भवेत् ।। ६८ ।।
न गङ्गाया तया भेदो या नारी पतिदेवता ।।
उमाशिवसमौ साक्षात्तस्मात्तौ पूजयेद्बुधः ।।६९।।
तारः पतिश्श्रुतिर्नारी क्षमा सा स स्वयन्तपः ।।
फलम्पतिः सत्क्रिया सा धन्यौ तौ दम्पती शिवे ।।2.3.54.७०।।
एवम्पतिव्रताधर्मो वर्णितस्ते गिरीन्द्रजे ।।
तद्भेदाञ् शृणु सुप्रीत्या सावधानतयाऽद्य मे।।७१।।
चतुर्विधास्ताः कथिता नार्यो देवि पतिव्रताः ।।
उत्तमादिविभेदेन स्मरतां पापहारिकाः।।७२।।
उत्तमा मध्यमा चैव निकृष्टातिनिकृष्टिका।।
ब्रुवे तासां लक्षणानि सावधानतया शृणु।।७३।।
स्वप्नेपि यन्मनो नित्यं स्वपतिं पश्यति ध्रुवम् ।।
नान्यम्परपतिं भद्रे उत्तमा सा प्रकीर्तिता।।७४।।
या पितृभ्रातृसुतवत् परम्पश्यति सद्धिया।।
मध्यमा सा हि कथिता शैलजे वै पतिव्रता।।७५।।
बुद्ध्वा स्वधर्मं मनसा व्यभिचारं करोति न ।।
निकृष्टा कथिता सा हि सुचरित्रा च पार्वति ।।७६।।
पत्युः कुलस्य च भयाद्व्यभिचारं करोति न ।।
पतिव्रताऽधमा सा हि कथिता पूर्वसूरिभिः ।।७७।।
चतुर्विधा अपि शिवे पापहन्त्र्यः पतिव्रताः ।।
पावनास्सर्वलोकानामिहामुत्रापि हर्षिताः ।। ७८ ।।
पातिव्रत्यप्रभावेणात्रिस्त्रिया त्रिसुरार्थनात् ।।
जीवितो विप्र एको हि मृतो वाराहशापतः ।। ७९ ।।
एवं ज्ञात्वा शिवे नित्यं कर्तव्यम्पतिसेवनम् ।।
त्वया शैलात्मज प्रीत्या सर्वकामप्रदं सदा ।। 2.3.54.८० ।।
जगदम्बा महेशी त्वं शिवस्साक्षात्पतिस्तव ।।
तव स्मरणतो नार्यो भवन्ति हि पतिव्रताः ।। ८१ ।।
त्वदग्रे कथनेनानेन किं देवि प्रयोजनम् ।।
तथापि कथितं मेऽद्य जगदाचारतः शिवे ।। ८२ ।।
।। ब्रह्मोवाच ।।
इत्युक्त्वा विररामासौ द्विजस्त्री सुप्रणम्य ताम् ।।
शिवा मुदमतिप्राप पार्वती शङ्करप्रिया ।। ८३ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्म वर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ।। ५४ ।।