"ऋग्वेदः सूक्तं ८.३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१८:४९, १ आगस्ट् २००५ इत्यस्य संस्करणं

पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया | मदे सोमस्य वोचत || यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम | वधीदुग्रो रिणन्नपः || नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर | कर्षे तदिन्द्र पौंस्यम ||

परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि | हुवेसुशिप्रमूतये || स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः | पुरं नशूर दर्षसि || यदि मे रारणः सुत उक्थे वा दधसे चनः | आरादुपस्वधा गहि ||

वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः | तवं नो जिन्व सोमपाः || उत नः पितुमा भर संरराणो अविक्षितम | मघवन भूरि ते वसु || उत नो गोमतस कर्धि हिरण्यवतो अश्विनः | इळाभिः सं रभेमहि ||

बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये | साधु कर्ण्वन्तमवसे || यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा | जरित्र्भ्यः पुरूवसुः || स नः शक्रश्चिदा शकद दानवानन्तराभरः | इन्द्रोविश्वाभिरूतिभिः ||

यो रायो.अवनिर्महान सुपारः सुन्वतः सखा | तमिन्द्रमभि गायत || आयन्तारं महि सथिरं पर्तनासु शरवोजितम | भूरेरीशानमोजसा || नकिरस्य शचीनां नियन्ता सून्र्तानाम | नकिर्वक्ता नदादिति ||

न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम | न सोमो अप्रता पपे || पन्य इदुप गायत पन्य उक्थानि शंसत | बरह्मा कर्णोतपन्य इत || पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः | इन्द्रो यो यज्वनो वर्धः ||

वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः | इन्द्र पिब सुतानाम || पिब सवधैनवानामुत यस्तुग्र्ये सचा | उतायमिन्द्र यस्तव || अतीहि मन्युषाविणं सुषुवांसमुपारणे | इमं रातंसुतं पिब ||

इहि तिस्रः परावत इहि पञ्च जनानति | धेना इन्द्रावचाकशत || सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः | निम्नमापो न सध्र्यक || अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे | भरासुतस्य पीतये ||

य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत | यो गोषुपक्वं धारयत || अहन वर्त्रं रचीषम और्णवाभमहीशुवम | हिमेनाविध्यदर्बुदम || पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे | देवत्तं बरह्म गायत ||

यो विश्वान्यभि वरता सोमस्य मदे अन्धसः | इन्द्रो देवेषु चेतति || इह तया सधमाद्या हरी हिरण्यकेश्या | वोळ्हामभि परयो हितम || अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी | सोमपेयायवक्षतः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३२&oldid=9002" इत्यस्माद् प्रतिप्राप्तम्