"ऋग्वेदः सूक्तं ४.४२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः |
मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ॥
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ॥
अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त |
अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ॥
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ॥
अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके |
अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके
तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च ॥
तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च ॥


अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य |
अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य
रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम ॥
रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम ॥
मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते |
मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते
कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः ॥
कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः ॥
अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम |
अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम
यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे ॥
यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे ॥


विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः |
विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः
तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून ॥
तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून ॥
अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने |
अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने
त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम ॥
त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम ॥
पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः |
पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः
अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम ॥
अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम ॥
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः |
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः
तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ॥
तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ॥

२०:१६, २३ जनवरी २००६ इत्यस्य संस्करणं

मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः । करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ॥ अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त । करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ॥ अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके । तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च ॥

अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य । रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम ॥ मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते । कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः ॥ अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम । यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे ॥

विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः । तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून ॥ अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने । त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम ॥ पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः । अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम ॥ राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४२&oldid=6784" इत्यस्माद् प्रतिप्राप्तम्