"ऋग्वेदः सूक्तं ४.३९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः १२: पङ्क्तिः १२:
दधिक्राव्णो अकारिषं जिष्णोर अश्वस्य वाजिनः |
दधिक्राव्णो अकारिषं जिष्णोर अश्वस्य वाजिनः |
सुरभि नो मुखा करत पर ण आयूंषि तारिषत ||
सुरभि नो मुखा करत पर ण आयूंषि तारिषत ||


*[[ऋग्वेद:]]

२१:०८, २५ अक्टोबर् २००४ इत्यस्य संस्करणं

आशुं दधिक्रां तम उ नु षटवाम दिवस पर्थिव्या उत चर्किराम | उछन्तीर माम उषसः सूदयन्त्व अति विश्वानि दुरितानि पर्षन || महश चर्कर्म्य अर्वतः करतुप्रा दधिक्राव्णः पुरुवारस्य वर्ष्णः | यम पूरुभ्यो दीदिवांसं नाग्निं ददथुर मित्रावरुणा ततुरिम || यो अश्वस्य दधिक्राव्णो अकारीत समिद्धे अग्ना उषसो वयुष्टौ | अनागसं तम अदितिः कर्णोतु स मित्रेण वरुणेना सजोषाः ||

दधिक्राव्ण इष ऊर्जो महो यद अमन्महि मरुतां नाम भद्रम | सवस्तये वरुणम मित्रम अग्निं हवामह इन्द्रं वज्रबाहुम || इन्द्रम इवेद उभये वि हवयन्त उदीराणा यज्ञम उपप्रयन्तः | दधिक्राम उ सूदनम मर्त्याय ददथुर मित्रावरुणा नो अश्वम || दधिक्राव्णो अकारिषं जिष्णोर अश्वस्य वाजिनः | सुरभि नो मुखा करत पर ण आयूंषि तारिषत ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३९&oldid=6755" इत्यस्माद् प्रतिप्राप्तम्