"ऋग्वेदः सूक्तं ४.२४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत |
का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत
ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः ॥
ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः ॥
स वर्त्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः |
स वर्त्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः
स यामन्न आ मघवा मर्त्याय बरह्मण्यते सुष्वये वरिवो धात ॥
स यामन्न आ मघवा मर्त्याय बरह्मण्यते सुष्वये वरिवो धात ॥
तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम |
तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम
मिथो यत तयागम उभयासो अग्मन नरस तोकस्य तनयस्य सातौ ॥
मिथो यत तयागम उभयासो अग्मन नरस तोकस्य तनयस्य सातौ ॥
करतूयन्ति कषितयो योग उग्राशुषाणासो मिथो अर्णसातौ |
करतूयन्ति कषितयो योग उग्राशुषाणासो मिथो अर्णसातौ
सं यद विशो ऽवव्र्त्रन्त युध्मा आद इन नेम इन्द्रयन्ते अभीके ॥
सं यद विशो ऽवव्र्त्रन्त युध्मा आद इन नेम इन्द्रयन्ते अभीके ॥
आद इद ध नेम इन्द्रियं यजन्त आद इत पक्तिः पुरोळाशं रिरिच्यात |
आद इद ध नेम इन्द्रियं यजन्त आद इत पक्तिः पुरोळाशं रिरिच्यात
आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै ॥
आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै ॥


कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति |
कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति
सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु ॥
सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु ॥
य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः |
य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः
परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः ॥
परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः ॥
यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः |
यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः
अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः ॥
अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः ॥
भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन |
भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन
स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम ॥
स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम ॥
क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः |
क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः
यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत ॥
यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत ॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥

२०:१६, २३ जनवरी २००६ इत्यस्य संस्करणं

का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत । ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः ॥ स वर्त्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः । स यामन्न आ मघवा मर्त्याय बरह्मण्यते सुष्वये वरिवो धात ॥ तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम । मिथो यत तयागम उभयासो अग्मन नरस तोकस्य तनयस्य सातौ ॥ करतूयन्ति कषितयो योग उग्राशुषाणासो मिथो अर्णसातौ । सं यद विशो ऽवव्र्त्रन्त युध्मा आद इन नेम इन्द्रयन्ते अभीके ॥ आद इद ध नेम इन्द्रियं यजन्त आद इत पक्तिः पुरोळाशं रिरिच्यात । आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै ॥

कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति । सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु ॥ य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः । परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः ॥ यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः । अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः ॥ भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन । स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम ॥ क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः । यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत ॥ नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः । अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२४&oldid=6622" इत्यस्माद् प्रतिप्राप्तम्