"ऋग्वेदः सूक्तं ४.३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥१॥
अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम ॥
अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः ।
अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः ।
अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः ॥
अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥२॥
आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः ।
आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः ।
देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे ॥
देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे ॥३॥
तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः
त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥४॥
कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः ।
कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः ।
कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय ॥
कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय ॥५॥
कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये ।
कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये ।
परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने ॥
परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥६॥
कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे ।
कथा महे पुष्टिम्भराय पूष्णे कद्रुद्राय सुमखाय हविर्दे ।
कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै ॥
कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै ॥७॥
कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः
प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥८॥
ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने ।
कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥९॥
ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन ।
अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः ॥१०॥
ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः ।
शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥११॥
ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने ।
वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥१२॥
मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः ।
मा भ्रातुरग्ने अनृजोरृणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम ॥१३॥
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः
प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम् ॥१४॥
एभिर्भव सुमना अग्ने अर्कैरिमान्स्पृश मन्मभिः शूर वाजान्
उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥१५॥
एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि ।
निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥१६॥


कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः
परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान ॥
रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने ।
कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय
रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न ।
अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः ॥
रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः ।
शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ ॥

रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने ।
वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः ॥
मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः ।
मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम ॥
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः
परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम ॥

एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान
उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत ॥
एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि ।
निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ॥
</pre>
</pre>
</div>
</div>

२०:०६, २४ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.३


आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥१॥
अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः ।
अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥२॥
आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः ।
देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे ॥३॥
त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः ।
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥४॥
कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः ।
कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय ॥५॥
कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये ।
परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥६॥
कथा महे पुष्टिम्भराय पूष्णे कद्रुद्राय सुमखाय हविर्दे ।
कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै ॥७॥
कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः ।
प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥८॥
ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने ।
कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥९॥
ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन ।
अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः ॥१०॥
ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः ।
शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥११॥
ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने ।
वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥१२॥
मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः ।
मा भ्रातुरग्ने अनृजोरृणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम ॥१३॥
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः ।
प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम् ॥१४॥
एभिर्भव सुमना अग्ने अर्कैरिमान्स्पृश मन्मभिः शूर वाजान् ।
उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥१५॥
एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि ।
निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥१६॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३&oldid=6454" इत्यस्माद् प्रतिप्राप्तम्