"ऋग्वेदः सूक्तं ३.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः ७: पङ्क्तिः ७:
स केतुरध्वराणामग्निर्देवेभिरा गमत |
स केतुरध्वराणामग्निर्देवेभिरा गमत |
अञ्जानः सप्त होत्र्भिर्हविष्मते ||
अञ्जानः सप्त होत्र्भिर्हविष्मते ||

पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत |
पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत |
विपां जयोतींषि बिभ्रते न वेधसे ||
विपां जयोतींषि बिभ्रते न वेधसे ||
पङ्क्तिः १७: पङ्क्तिः १८:
तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते |
तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते |
हव्यवाहममर्त्यं सहोव्र्धम ||
हव्यवाहममर्त्यं सहोव्र्धम ||


*[[ऋग्वेद:]]

१९:५५, १० अक्टोबर् २००४ इत्यस्य संस्करणं

तवामग्ने मनीषिणः सम्राजं चर्षणीनाम | देवं मर्तास इन्धते समध्वरे || तवां यज्ञेष्व रत्विजमग्ने होतारमीळते | गोपा रतस्य दीदिहि सवे दमे || स घा यस्ते ददाशति समिधा जातवेदसे | सो अग्ने धत्तेसुवीर्यं स पुष्यति || स केतुरध्वराणामग्निर्देवेभिरा गमत | अञ्जानः सप्त होत्र्भिर्हविष्मते ||

पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत | विपां जयोतींषि बिभ्रते न वेधसे || अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः | महे वाजायद्रविणाय दर्शतः || अग्ने यजिष्ठो अध्वरे देवान देवयते यज | होता मन्द्रो विराजस्यति सरिधः || स नः पावक दीदिहि दयुमदस्मे सुवीर्यम | भवा सतोत्र्भ्योन्तमः सवस्तये || तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते | हव्यवाहममर्त्यं सहोव्र्धम ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१०&oldid=5994" इत्यस्माद् प्रतिप्राप्तम्