"ऋग्वेदः सूक्तं १.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
अयं देवाय जन्मने सतोमो विप्रेभिरासया |
अयं देवाय जन्मने सतोमो विप्रेभिरासया |
अकारि रत्नधातमः ||
अकारि रत्नधातमः ||

य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी |
य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी |
शमीभिर्यज्ञमाशत ||
शमीभिर्यज्ञमाशत ||

तक्षन नासत्याभ्यां परिज्मानं सुखं रथम |
तक्षन नासत्याभ्यां परिज्मानं सुखं रथम |
तक्षन धेनुं सबर्दुघाम ||
तक्षन धेनुं सबर्दुघाम ||

युवाना पितरा पुनः सत्यमन्त्रा रजूयवः |
युवाना पितरा पुनः सत्यमन्त्रा रजूयवः |
रभवो विष्ट्यक्रत ||
रभवो विष्ट्यक्रत ||

सं वो मदासो अग्मतेन्द्रेण च मरुत्वता |
सं वो मदासो अग्मतेन्द्रेण च मरुत्वता |
आदित्येभिश्च राजभिः ||
आदित्येभिश्च राजभिः ||

उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम |
उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम |
अकर्तचतुरः पुनः ||
अकर्तचतुरः पुनः ||

ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते |
ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते |
एकम-एकंसुशस्तिभिः ||
एकम-एकंसुशस्तिभिः ||

अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया |
अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया |
भागं देवेषु यज्ञियम ||
भागं देवेषु यज्ञियम ||




*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

१९:४९, २६ मार्च् २००५ इत्यस्य संस्करणं

अयं देवाय जन्मने सतोमो विप्रेभिरासया | अकारि रत्नधातमः ||

य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी | शमीभिर्यज्ञमाशत ||

तक्षन नासत्याभ्यां परिज्मानं सुखं रथम | तक्षन धेनुं सबर्दुघाम ||

युवाना पितरा पुनः सत्यमन्त्रा रजूयवः | रभवो विष्ट्यक्रत ||

सं वो मदासो अग्मतेन्द्रेण च मरुत्वता | आदित्येभिश्च राजभिः ||

उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम | अकर्तचतुरः पुनः ||

ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते | एकम-एकंसुशस्तिभिः ||

अधारयन्त वह्नयो.अभजन्त सुक्र्त्यया | भागं देवेषु यज्ञियम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२०&oldid=4184" इत्यस्माद् प्रतिप्राप्तम्