"ऋग्वेदः सूक्तं १.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ४: पङ्क्तिः ४:
<pre>
<pre>
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महाँ अभिष्टिरोजसा ॥१॥
महानभिष्टिरोजसा ॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
चक्रिं विश्वानि चक्रये ॥२॥
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
सचैषु सवनेष्वा ॥३॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
अजोषा वृषभं पतिम् ॥४॥
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
असदित्ते विभु प्रभु ॥५॥
अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः ।
तुविद्युम्न यशस्वतः ॥६॥
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्
विश्वायुर्धेह्यक्षितम् ॥७॥
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
इन्द्र ता रथिनीरिषः ॥८॥
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम्
होम गन्तारमूतये ॥९॥
सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
इन्द्राय शूषमर्चति ॥१०॥


एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने ।
चक्रिं विश्वानि चक्रये

मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे ।
सचैषुसवनेष्वा ॥

अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत ।
अजोषा वर्षभं पतिम ॥

सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम ।
असदित ते विभु परभु ॥

अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः ।
तुविद्युम्न यशस्वतः

सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत
विश्वायुर्धेह्यक्षितम ॥

अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम ।
इन्द्र ता रथिनीरिषः

वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम
होम गन्तारमूतये

सुते-सुते नयोकसे बर्हद बर्हत एदरिः ।
इन्द्राय शूषमर्चति
</pre>
</pre>
</div>
</div>

२१:४३, ८ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.९


इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महाँ अभिष्टिरोजसा ॥१॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
चक्रिं विश्वानि चक्रये ॥२॥
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
सचैषु सवनेष्वा ॥३॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
अजोषा वृषभं पतिम् ॥४॥
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
असदित्ते विभु प्रभु ॥५॥
अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः ।
तुविद्युम्न यशस्वतः ॥६॥
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ।
विश्वायुर्धेह्यक्षितम् ॥७॥
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
इन्द्र ता रथिनीरिषः ॥८॥
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
होम गन्तारमूतये ॥९॥
सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
इन्द्राय शूषमर्चति ॥१०॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९&oldid=4054" इत्यस्माद् प्रतिप्राप्तम्