"ऋग्वेदः सूक्तं १०.३६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
उषासानक्ता बर्हती सुपेशसा दयावाक्षामा वरुणोमित्रो अर्यमा |
उषासानक्ता बर्हती सुपेशसा दयावाक्षामा वरुणोमित्रो अर्यमा
इन्द्रं हुवे मरुतः पर्वतानप आदित्यान्द्यावाप्र्थिवी अपः सवः ॥
इन्द्रं हुवे मरुतः पर्वतानप आदित्यान्द्यावाप्र्थिवी अपः सवः ॥
दयौश्च नः पर्थिवी च परचेतस रतावरी रक्षतामंहसोरिषः |
दयौश्च नः पर्थिवी च परचेतस रतावरी रक्षतामंहसोरिषः
मा दुर्विदत्रा निरतिर्न ईशत तद देवानामवोद्या वर्णीमहे ॥
मा दुर्विदत्रा निरतिर्न ईशत तद देवानामवोद्या वर्णीमहे ॥
विश्वस्मान नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्यरेवतः |
विश्वस्मान नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्यरेवतः
सवर्वज्ज्योतिरव्र्कं नशीमहि तद देवानां ... ॥
सवर्वज्ज्योतिरव्र्कं नशीमहि तद देवानां ... ॥


गरावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरतिंविश्वमत्रिणम |
गरावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरतिंविश्वमत्रिणम
आदित्यं शर्म मरुतामशीमहि तद्देवानां ... ॥
आदित्यं शर्म मरुतामशीमहि तद्देवानां ... ॥
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बर्हस्पतिः सामभिरकवो अर्चतु |
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बर्हस्पतिः सामभिरकवो अर्चतु
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानां ... ॥
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानां ... ॥
दिविस्प्र्शं यज्ञमस्माकमश्विना जीराध्वरं कर्णुतंसुम्नमिष्टये |
दिविस्प्र्शं यज्ञमस्माकमश्विना जीराध्वरं कर्णुतंसुम्नमिष्टये
पराचीनरश्मिमाहुतं घर्तेन तद्देवानां ... ॥
पराचीनरश्मिमाहुतं घर्तेन तद्देवानां ... ॥


उप हवये सुहवं मारुतं गणं पावकं रष्वं सख्यायशम्भुवम |
उप हवये सुहवं मारुतं गणं पावकं रष्वं सख्यायशम्भुवम
रायस पोषं सौश्रवसाय धीमहि तद्देवानां ... ॥
रायस पोषं सौश्रवसाय धीमहि तद्देवानां ... ॥
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम |
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानां ... ॥
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानां ... ॥
सनेम तत सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रानागसः |
सनेम तत सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रानागसः
बरह्मद्विषो विष्वगेनो भरेरत तद्देवानां ... ॥
बरह्मद्विषो विष्वगेनो भरेरत तद्देवानां ... ॥


ये सथा मनोर्यज्ञियास्ते शर्णोतन यद वो देवा ईमहेतद ददातन |
ये सथा मनोर्यज्ञियास्ते शर्णोतन यद वो देवा ईमहेतद ददातन
जैत्रं करतुं रयिमद वीरवद यशस्तद्देवानां ... ॥
जैत्रं करतुं रयिमद वीरवद यशस्तद्देवानां ... ॥
महदद्य महतामा वर्णीमहे.अवो देवानां बर्हतामनर्वणाम |
महदद्य महतामा वर्णीमहे.अवो देवानां बर्हतामनर्वणाम
यथा वसु वीरजातं नशामहै तद्देवानां ... ॥
यथा वसु वीरजातं नशामहै तद्देवानां ... ॥
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणेस्वस्तये |
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणेस्वस्तये
शरेष्ठे सयाम सवितुः सवीमनि तद्देवानां ... ॥
शरेष्ठे सयाम सवितुः सवीमनि तद्देवानां ... ॥


ये सवितुः सत्यसवस्य विश्वे मित्रस्य वरते वरुणस्यदेवाः |
ये सवितुः सत्यसवस्य विश्वे मित्रस्य वरते वरुणस्यदेवाः
ते सौभगं वीरवद गोमदप्नो दधातनद्रविणं चित्रमस्मे ॥
ते सौभगं वीरवद गोमदप्नो दधातनद्रविणं चित्रमस्मे ॥
सविता पश्चातात सविता पुरस्तात सवितोत्तरात्तात्सविताधरात्तात |
सविता पश्चातात सविता पुरस्तात सवितोत्तरात्तात्सविताधरात्तात
सविता नः सुवतु सर्वतातिं सविता नोरासतां दीर्घमयुः ॥
सविता नः सुवतु सर्वतातिं सविता नोरासतां दीर्घमयुः ॥

१२:४०, २३ जनवरी २००६ इत्यस्य संस्करणं

उषासानक्ता बर्हती सुपेशसा दयावाक्षामा वरुणोमित्रो अर्यमा । इन्द्रं हुवे मरुतः पर्वतानप आदित्यान्द्यावाप्र्थिवी अपः सवः ॥ दयौश्च नः पर्थिवी च परचेतस रतावरी रक्षतामंहसोरिषः । मा दुर्विदत्रा निरतिर्न ईशत तद देवानामवोद्या वर्णीमहे ॥ विश्वस्मान नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्यरेवतः । सवर्वज्ज्योतिरव्र्कं नशीमहि तद देवानां ... ॥

गरावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरतिंविश्वमत्रिणम । आदित्यं शर्म मरुतामशीमहि तद्देवानां ... ॥ एन्द्रो बर्हिः सीदतु पिन्वतामिळा बर्हस्पतिः सामभिरकवो अर्चतु । सुप्रकेतं जीवसे मन्म धीमहि तद्देवानां ... ॥ दिविस्प्र्शं यज्ञमस्माकमश्विना जीराध्वरं कर्णुतंसुम्नमिष्टये । पराचीनरश्मिमाहुतं घर्तेन तद्देवानां ... ॥

उप हवये सुहवं मारुतं गणं पावकं रष्वं सख्यायशम्भुवम । रायस पोषं सौश्रवसाय धीमहि तद्देवानां ... ॥ अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम । सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानां ... ॥ सनेम तत सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रानागसः । बरह्मद्विषो विष्वगेनो भरेरत तद्देवानां ... ॥

ये सथा मनोर्यज्ञियास्ते शर्णोतन यद वो देवा ईमहेतद ददातन । जैत्रं करतुं रयिमद वीरवद यशस्तद्देवानां ... ॥ महदद्य महतामा वर्णीमहे.अवो देवानां बर्हतामनर्वणाम । यथा वसु वीरजातं नशामहै तद्देवानां ... ॥ महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणेस्वस्तये । शरेष्ठे सयाम सवितुः सवीमनि तद्देवानां ... ॥

ये सवितुः सत्यसवस्य विश्वे मित्रस्य वरते वरुणस्यदेवाः । ते सौभगं वीरवद गोमदप्नो दधातनद्रविणं चित्रमस्मे ॥ सविता पश्चातात सविता पुरस्तात सवितोत्तरात्तात्सविताधरात्तात । सविता नः सुवतु सर्वतातिं सविता नोरासतां दीर्घमयुः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.३६&oldid=1876" इत्यस्माद् प्रतिप्राप्तम्