क्याप्चासाहाय्यम्

वीकिसदृशानि जालक्षेत्राणि यत्र सार्वजनिकानां लेखाः अङ्गीक्रियन्ते तानि स्वचालितोपकरणैः बहुक्षेत्रेभ्यः सम्पर्कप्रेषकैः अनिष्टसन्देशप्रेषकैः निन्द्यन्ते । एते अनिष्टसन्देशाः निष्कासयितुं शक्याः, तथापि इदं कार्यं शिरोवेदनायै । कदाचित्, पृष्ठाय नूतनजालानुबन्धानां योजनावसरे, वीक्या वर्णयुक्तचित्रम् अव्यवस्थितं पाठं वा दर्शयित्वा शब्दलेखनाय सूचयेत् । इदं कार्यं स्वचालितरूपेण कर्तुं न शक्यते, मानवैः एव करणीयम् इत्यतः अनिष्टसन्देशप्रेषकाः यन्त्रचालितकार्याणि अवरुद्धानि भवन्ति । दुरदृष्टवशात् एतेन परिमितसंस्करणयुक्तानां योजकानां क्लेशः भवेत् अथवा पाठाधारितानां भाषणाधारितानां जालगवेषकप्रयोक्तॄणामपि कष्टाय भवेत् । सम्प्रति श्रव्यविकल्पः अस्मत्सविधे न उपलभ्यते । योग्यलेखानाम् उत्पूरणे अनिरीक्षितक्लेशाः यदि भवन्ति तर्हि साहाय्यार्थम् एतेषां साहाय्यं प्राप्नुवन्तु क्षेत्रनिर्वाहकाः । पृष्ठसम्पादकं प्रति गमनाय भवतः जालगवेषके 'पूर्वतनम्' इत्येतं पिञ्जं नुदतु ।

"https://sa.wikisource.org/wiki/विशेषः:कैप्चा/help" इत्यस्माद् प्रतिप्राप्तम्