बृहत्पाराशरहोराशास्त्रम्/अध्यायः ११ (भावविवेकाध्यायः)

विकिस्रोतः तः
← अध्यायः १० ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः १२ →


अथ भावविवेकाध्यायः॥११॥

अरिष्टं तत्प्रभङ्गं च श्रुतं त्वत्तो मया मुने।
कस्माद्‌ भावात्‌ फलं किं किं विचार्यमिति मे वद॥ १॥

देहं रूपं च ज्ञानं च वर्णं चैव बलाबलम्‌।
सुखं दुःखं स्वभावञ्च लग्नभावान्निरीक्षयेत्‌॥ २॥

धनधान्यं कुटुम्बांश्च मृत्युजालममित्रकम्‌।
धातुरत्नादिकं सर्वं धनस्थानान्निरीक्षयेत्‌॥ ३॥

विक्रमं भृत्यभ्रात्रादि चोपदेशप्रयाणकम्‌।
पित्रोर्वै मरणं विज्ञो दुश्चिक्याच्च निरीक्षयेत्‌॥ ४॥

वाहनान्यथ बन्धूंश्च मातृसौख्यादिकान्यपि।
निधि क्षेत्रं गृहं चापि चतुर्थात्‌ परिचिन्तयेत्‌॥ ५॥

यन्त्रमन्त्रौ तथा विद्यां बुद्धेश्चैव प्रबन्धकम्‌।
पुत्रराज्यापभ्रांशादीन्‌ पश्येत्‌ पुत्रालयाद्‌ बुधः॥ ६॥

मातुलान्तकशंकानां शत्रूंश्चैव व्रणादिकान्‌।
सपत्नीमातरं चापि षष्ठभावान्निरीक्षयेत्‌॥ ७॥

जायामध्वप्रयाणं च वाणिज्यं नष्टवीक्षणम्‌।
मरणं च स्वदेहस्य जायाभावान्निरीक्षयेत्‌॥ ८॥

आयु रणं रिपुं चापि दुर्गं मृतधनं तथा।
गत्यनुकादिकं सर्वं पश्येद्रन्ध्राद्विचक्षणः॥ ९॥

भाग्यं श्यालं च धर्मं च भ्रातृपत्न्यादिकांस्तथा।
तीर्थयात्रादिकं सर्वं धर्मस्थानान्निरीक्षयेत्‌॥ १०॥

राज्यं चाकाशंवृत्तिं च मानं चैव पितुस्तथा।
प्रवासस्य ऋणस्यापि व्योमस्थानान्निरीक्षणम्‌॥ ११॥

नानावस्तुभवस्यापि पुत्रजायादिकस्य च।
आयं वृद्धिं पशूनां च भवस्थानान्निरीक्षणम्‌॥ १२॥

व्ययं च वैरिवृत्तान्तरिःफमन्त्यादिकं तथा।
व्ययाच्चैष हि ज्ञातव्यमिनि सर्वत्र धीमता॥ १३॥

यो यो शुभैर्युतो दृष्टो भावो वा पतिदृष्टयुक्‌।
युवा प्रवृद्धो राज्यस्थः कुमारो वाऽपि यत्पतिः॥ १४॥

तदीक्षणवशात्‌ तत्तद्‌भाबसौख्यं वदेद्‌ बुधः।
यद्यद्‌ भावपतिर्नष्टस्त्रिकेशाद्यैश्च संयुतः॥ १५॥

भावं न वीक्षते सम्यक्‌ सुप्तो वृद्धोमृतोऽथवा।
पीडितो वाऽस्य  भावस्य फलं नष्टं वदेद्‌ ध्रुवम्‌॥ १६॥