फलदीपिका/विंशोऽध्यायः (अन्तर्दशाफलम्)

विकिस्रोतः तः
(फलदीपिका/विंशोऽध्यायः - अन्तर्दशाफल इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः १९ ज्योतिषम्
फलदीपिका
अध्यायः २१ →

             
अन्तर्दशाफल
भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबलेन येन |
यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ संग्रहेण || १||
लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थिति देहबलं सुवर्चः |
उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः || २||
पाकेऽर्थनाथस्य कुटुम्बसिद्धिं
सत्पुत्रिकाप्तिं सुखभोजनं च |
प्राप्नोति वाग्जीविकया धनानि
वक्ता सदुक्तिं सदसि प्रशस्ताम् || ३||
शौर्ये सवीर्ये सहजानुकूल्यं
सण्तोषवातश्रिवणं च शौर्यं |
सेनापतित्वं लभतेऽभिमानं
जनाश्रयं सद्गुणभाजनत्वम् || ४||
बन्धूपकारं कृषकर्मसिद्धिं स्त्रीसङ्घमं वाहनलाभमेति |
क्षेत्रं गृहं नूतनुमर्थसिद्धिं स्थानंप्रशस्तं च सुखेश्दाये || ५||
पुत्रप्राप्तिं बन्धुविलासं नृपतीनां
साचिव्यं वा धीशदशायां बहुमानम् |
प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति
श्रेयस्कार्यं सज्जनशस्तं स विदध्यात् || ६||
रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे |
अरोगतानुदारतामधृष्यतामतिश्रियम् || ७||
सम्पाद्य वस्त्राभरणानि शय्यां
प्रीतो रमण्या रमतेऽतिवीर्यः |
करोति कल्याणमहोत्सवादीन्
सन्तोषयात्रां च मदेशदाये || ८||
ऋणविमोचनमुच्छ्रतिमात्मनः
कलहकृत्यनिवृत्तिमुपैति सः |
महिषपश्वजभृत्यजनागमं
वयसि रन्ध्रपतेर्बलशालिनः || ९||
स्त्रीपुत्रपौत्रैः सहबन्धुवर्गै-
र्भाग्यंश्रियं चानुभवत्यजस्त्रम् |
श्रेयांसि कार्याण्यवनीशपूजां
भाग्येशदाये विजदेवभक्तिम् || १०||
यत्कार्यमारब्धमुपैत्यनेन
तस्यैव सिद्धिं सुखजीवनं च |
कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं
मानोन्नतिं कर्मपतेर्दशायाम् || ११||
एश्वर्यमव्याहतमिष्टबन्धु-
समागमं भृत्यजनांश्च दासान् |
संसारसौभाग्यमहोदयं च
लभेत लाभाधिपतेर्दाशायाम् || १२||
व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने |
अघौघनाशिनीं शुभक्रियां महीशमान्यताम् || १३||
वक्रगस्य निजतुङ्गसुहृत्-
सुस्थानगस्य दशाफलमेवम् |
शत्रुनीचगृहमौढ्यषडन्त्य-
छिद्रगस्य तु फलान्यपि वक्ष्ये || १४||
दुःस्थेलग्नपतौ निरोधनमुपैत्यज्ञातवासं भयं
व्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम् |
जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजं
वाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे || १५||
दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना-
मन्तःशत्रु निपीडनं परिभवं तद्गर्वभङ्ग वदेत् |
मातृक्लेशमरिष्टमिष्ठसुहृदां क्षेत्रगृहोपप्लुतिं
पश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले || १६||
वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं पञ्चना-
मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम् |
चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिं
भृत्यत्वं लभतेऽवमानमयशः षष्ठेशदाये व्रणम् || १७||
जामातुर्व्यसनं कलत्रविरहं स्त्रीहेत्वनर्थागमं
द्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम् |
रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रितिं
दारिद्र्यं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम् || १८||
पूर्वोपासितदेवकोपमशुभं जायातनूजापदं
दौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले |
यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो-
भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तमापन्नताम् || १९||
श्रवणमशुभवाचां भ्रतृकष्टं सुतातिं
भवपवयसि दैन्यं वञ्चनं कर्णरोगम् |
बहुरुजमपमानं बन्धनं सर्वसम्पत्-
क्षयमपरशशीवाऽयाति रिःफेशदाये || २०||
मंज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितं
कर्माजीवनिरूपितं फलमिदं यद्रोगचिरताविधौ |
यद्यस्योक्षणयोगसंभवफलं भावेशयोगोद्भवं
भावेशैरपि भावगैरपि फलं वाच्यं दशायामिह || २१||
वर्गोत्तमांशस्थदशा शुभप्रदा
मिश्रैव सा चास्तमिते च नीचगे |
मृत्युव्ययारीशदशापहारयो-
स्तत्र स्थितस्याप्यशुभं फलं भवेत् || २२||
क्रूरग्रहस्यैव दशापहारे
त्रिपञ्चसप्तर्क्षपतेविपाके |
तथैव जन्माष्टमनाथभुक्तौ
चोरारिपीडां लभतेऽतिदुःखम् || २३||
शनेश्चतुर्थी च गुरोस्तु षष्ठी
दशा कुजाह्योर्यदि प~चमी सा |
कष्ट भवेद्राश्यवसानभाग-
स्थितस्य दुःस्थानपतेस्तथैव || २४||
उर्ध्वास्यतुङ्गभवनस्थितभूमिजस्य
कर्मायगस्य हि दशा विदधाति राज्यम् |
जित्वा रिपून्विपुलवाहनसैन्ययुक्तां
राज्यश्रियं वितनुतेऽधिकमन्नदानम् || २५||
स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वा
लाभेऽपि वाऽस्तरहितो न च पापयुक्तः |
तस्याब्दपाकसमये बहुरत्नपूर्णो
धीमान्विशालविभवो जयति प्रशस्तः || २६||
नीचारिषष्ठव्ययसंश्रिता हि
शुभाः प्रयच्छन्त्यशुभानि सर्वे |
शुभेतरास्त्वेषु गताः प्रयच्छ-
न्त्यमोघदुःखानि दशासु तेषम् || २७||
दशेशत्रोररिगेहभाजो
लग्नेशशत्रोरपि वाऽथ भुक्तौ |
शत्रोर्भयं स्थानलयः तदास्य
स्निग्धोपि शत्रुत्वमुपैति नूनम् || २८||
यद्भावगः पाकपतिर्दशेशात्-
तद्भावजातानि फलानि कुर्यात् |
विपक्षरिःफाष्टमभावगश्चेद्-
दुःखं विदध्यादितरत्र सौख्यम् || २९||
स्वोच्चत्रिकोणस्वहितारिनीचे
पूर्णं त्रिपादार्द्धपदाल्पशून्यम् |
क्रमाच्छुभं चेदशुभं विलोमाट्
मूढे ग्रहे नीचसमं फलं स्यात् || ३०||
मन्दमान्द्यगुखरेशरन्ध्रपाः-
तन्नवांशपतयोऽपि ये ग्रहाः |
तेषु दुर्बलदशा मृतिप्रदा
कष्टभे चरति सूर्यनन्दने || ३१||
मृतीशनाथस्थितभांशकेशयोः
खरत्रिभागेश्वरयोर्बलीयसः |
दशागमे मृत्युयुक्तभांशक-
त्रिकोणगे देवगुरौ तनुक्षयः || ३२||
चतुष्टयस्था गुरुजन्मलग्नपा
भवन्ति मध्ये वयसः सुखप्रदाः |
क्रमेण पृष्ठोभयमस्तकोदय-
स्थितोऽन्त्यमध्यप्रथमेषु पाकदः || ३३||
यद्भावगो गोचरतो विलग्नात्-
दशेश्वरः स्वोच्चसुहृद्गृहस्थः |
तद्भावपुष्टिं कुरुते तदानीं
बलान्वितश्चेज्जननेऽपि तस्य || ३४||
बलोनितो जन्मनि पाकनाथो
मौढ्यं स्वनीचं रिपुमन्दिरं वा |
प्राप्तश्च यद्भावमुपैति चारात्-
तद्भावनाशं कुरुते तदानीम् || ३५||
दशेशस्य तुङ्गे सुहृद्भे दशेशात्
त्रिषत्कर्मलाभत्रिकोणास्तभेषु |
यदा चारगत्या समायाति चन्द्रः
हुभं संविधत्तेऽन्यथा चेदरिष्टम् || ३६||
पाकप्रभुर्गोचरतः स्वनीचं
मौढ्यं यदायाति विपक्षभं वा |
कष्टं विदध्यात्स्वगृहं स्वतुङ्गं
वक्रं गतः सौख्यफलं तदानीम् || ३७||
पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदा
सूर्ये तत्फलसिद्धिमेति गुरुणाप्येवं फलं चिन्तयेत् |
नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलं
प्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम् || ३८||
येन ग्रहेण सहितो भुजगाधिनाथ-
स्तत्खेटजातगुणदोषफलानि कुर्यात् |
सर्पान्वितः स तु खगः शुभदोऽपि कष्टं
दुःखं दशान्त्यसमये कुरुते विशेषात् || ३९||
द्वावर्थकामाविह मारकाख्यौ
तदीश्वरस्तत्र गतो बलाढ्यः |
हन्ति स्वपाके निधनेश्वरो वा
व्ययेश्वरो वऽप्यतिदुर्बलश्चेत् || ४०||
केन्द्रेशस्य सतोऽसतो.शुभशुभौ कुर्याद्दशा कोणपाः
सर्वे शोभनदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः |
रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशी
यद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम् || ४१||
कोणाधीशः केन्द्रगः केन्द्रपो वा
कोणस्थश्चेद् द्वौ च योगप्रदौ स्तः |
द्वावप्येतौ भुक्तिकाले दशाया-
मन्योन्यं तौ योगदौ सोपकारौ || ४२||
न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु |
भवाशुभफलं नॄणामात्मभावानुरूपतः || ४३||
आत्मसम्बन्धिनो ये च ये ये निजसर्धामिणः |
तेषामन्तर्दास्वेव दिशन्ति स्वदशाफलम् || ४४||
केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् |
सम्बन्धुमात्राद्बलिनौ भवेतां योगकारको || ४५||
त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् |
केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत् || ४६||
केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ |
अन्यत्रिकोणपतिना संबन्धो यदि किं पुनः || ४७||
योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः |
तत्तद्भुक्त्यानुसारेण दिशेयुर्यौगिकं फलम् || ४८||
स्वदशायां त्रिकोणेशो शुक्तौ केन्द्रपतेः शुभम् |
दिशेत्सोऽपि तथा नो चेदसंबन्धेऽपि पापकृत् || ४९||
केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः |
मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः || ५०||
बुधस्तदनु चंद्रोऽपि भवेत्त्दनु तद्विधः |
पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम् || ५१||
यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ |
नाथेनान्यतरस्यैव संबन्धाद्योगकारकौ || ५२||
तमोग्रहौ शुभारूढौऽसंबद्धौ येन केनचित् |
अन्तर्दशानुरूपेण भवेतां योगकारकौ || ५३||
आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु |
प्रथयन्ति तमारभ्य क्रमशः पापभुक्तयः || ५४||
रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथ-
रन्ध्रत्रिभागाधिपमान्दिभेशाः |
दुःखप्रदास्तेष्वपि दुर्बलो यः
स नाशकारी स्वदशापहारे || ५५||
भ्रष्ठस्य तुङ्गादवरोहिसंज्ञा
मध्या भवेत्सा सुहृदुच्चभागे |
आरोहिणी निम्नपरिच्युतस्य
नीचारिभांशेष्वधमा भवेत्सा || ५६||
शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि |
तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया || ५७||
तत्तद्भावात्व्ययथस्य तद्भावव्ययपस्य च |
वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात् || ५८||
दशापतिर्लग्नगतो यदि स्यात्
त्रिषट्दशैकादशगश्च लग्नात् |
तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा
लग्ने शुभो वा शुभदा दशा स्यात् || ५९||
यावन्ति वर्षणि दशा च सा स्यात्-
चारक्रमात्तत्र दशापतिः सः |
यत्र स्थितस्तद्भवनाद्विधोस्तु
स्थितेः प्रकल्प्यं सदसत्फलं हि || ६०||
दशाधिनाथस्य सुहृद्गृहस्थ-
स्तदुच्चगो वाऽथ दशाधिनाथात् |
स्मरत्रिकोणोपचयोपगश्च
ददाति चन्द्रः खलु सत्फलानि || ६१||
उक्तेषु राशिषु गतस्य विधोः स राशिः
स्याज्जन्मकालभवमूर्तिधनादिभावः |
तत्तद्विवृधिकृदसौ कथितो नराणां
तद्भावहानिकृदथेतरराशिसंस्थः || ६२||
सारावलीमुडुदशां च वराहहोरा-
मालोक्य जातकफलं प्रवदेन्नराणाम् |
प्रश्नोदयग्रहवशादथ वा स्वजन्म-
राश्यादिना वदतु नास्त्यनयोर्विशेषः || ६३||