फलदीपिका/प्रथमोऽध्यायः (राशिभेदः)

विकिस्रोतः तः
(फलदीपिका/प्रथमोऽध्यायः - राशि भेद इत्यस्मात् पुनर्निर्दिष्टम्)
ज्योतिषम्
फलदीपिका
अध्यायः २ →

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् .
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये
सन्दर्शनं वितनुते पितृदेवनॄणां
मासाब्दवासरदलैरथ उर्ध्वगं यत् |
सव्यं क्वचित् क्वचिदुपैत्यपसव्यमेकं
ज्योतिः परं दिशतु वस्त्वमितां श्रियं नः || १||
वाग्देवीं कुलदेवतां मम गुरून् कालतयज्ञानदान्
सूर्यदींश्च नवग्राहन् गणपातिं बक्त्या प्रणम्येश्वरम् |
संक्षिप्यात्रिपराशरादिकथितान् मन्त्रेश्वरो दैवविद्

वक्ष्येऽहं फलदीपिकां सुविमलां ज्योतिर्विदां प्रीत्ये || २||
पदाभाद्यैर्यन्त्रैर्जननसमयोऽत्र प्रथमतो
विशेषाद्विज्ञेयः सह विघटिकाभित्तवत तदा |
गतैदृ क्तुल्यत्वं गणितकरणैः केचरर्गातिं

विदित्वा तद्भावं बलमपि फलं नैः कथयतु || ३||
शिरोवक्त्रोरोहृज्जठरकटिवस्तिप्रजनन-
स्थलान्यूरूजान्वोर्युगलमिति जंघे पदयुगम् |
विलनात्कालाङ्गान्यलिझषकुलीरान्तिममिदं
भसन्धिविख्याता सकलभवनान्तानपि परे || ४||
अरण्ये केदारे शयनभवने स्वभगलिले
गिरी पाथ सस्यान्वितमुवि विशां घोरिन सुविरे |
जनाधीशस्थाने सजलविपिने धाम्नि विचरत्
कुलाले कीलाले वसतिरुदिता मेषभवनात् || ५||
भौमः शुक्रबुधेन्दुसूर्यशशिजाः शुक्रारजीवार्कजाः
मन्दो देवगुरुः क्रमेण कथिता मेषादिराशीश्वराः |
सूर्यादुच्चगृहाः क्रियो वृषमृगस्त्रीकार्कमीनास्तुला
दिक्त्र्यंशैर्मनुयुक्तिथीषुभनकांशैस्तेऽस्तनीचाः क्रमात् || ६||
सिम्होक्षाजवधूहयाङ्गवणिजः कुंभस्त्रिकोणा रवेः
ज्ञेन्द्वोस्तूच्चलवान्नखोड्विनशरैर्दिग्भूतकृत्यंशकैः |
चापाद्यर्धवधूनृयुस्घटतुला मर्त्याश्च कीटोऽलिभं
त्वाप्याः कर्कमृगापरार्धशफराः शेष्हश्चतुष्पादकाः || ७||
गोकर्क्यश्व्यजनक्रभान्यथ नृयुङ्मीनौ परे राश्यस्ते
पृष्ठोधयकोदयाः समिथुनाः पृहोदयाश्चैन्दवाः |
सौराः शेषगृहाः क्रमेण कथिता रात्रिद्युसंज्ञाः त्रमा-
दूध्वार्धःसमवक्रभाति तु पुनस्तीक्ष्णांशुमुक्ताद् गृहात् || ८||
मेषादाह चरं स्थिराख्यमुभयं द्वारं बहिर्गर्भभं
धातुर्मूलमितीह जीव उदितं क्रूरं च सौम्यं विदुः |
मेषाद्याः कथितास्त्रिकोणसहिताः प्रागादिनाथाः क्रमा-
दोजर्क्षं समभं पुमांश्च युवतिर्वामाङ्गमस्तादिकम् || ९||
लग्नं होरा कल्यदेहोदयाख्यं रूपं शिर्षं वर्तमानं च जन्म |
वित्तं विद्या स्वान्नपानाति भुक्तिं दक्षाक्ष्यास्यं पत्रिका वाक्कुटुम्बम् || १०||
दुश्चिक्योरो दक्षकर्णं च सेनां धैर्यं शौर्यं विक्रमं भ्रात्रं च
गेहं क्षेत्रं मातुल भागिनेयं बन्धुं मित्रं वाहनं मातरं च || ११||
राज्यं गोमहिषसुगन्धवस्त्रभूषाः पातालं हिबुकसुखाम्बुसेतुनद्यः |
राजाङ्कं सचिवकरात्मधीभविष्यज्जानासून् सुतजटरश्रुतिस्मृतीश्च || १२||
ऋणास्त्रचोरक्षतरोगशत्रून् ज्ञात्याजिदुष्कृत्याघभीत्यवज्ञाः |
जामित्रचित्तोत्थमदास्तकामान् द्यूनाध्वलोकान् पतिमार्गभार्याः || १३||
माङ्गल्यरन्ध्रमलिनाधिपराभवायुः
क्लेशापवादमरणाशुचिविघ्नदासान् |
आचार्यदैवतपितॄन् शुभपूर्वभाग्य-
पूजातपःसुकृतपौत्रजपार्यवंशान् || १४||
व्यापारास्पदमानकर्मजयसत्कीर्तिं क्रतुं जीवनं
व्योमाचारगुणप्रवृत्तिगमनान्याज्ञां च मेषूरणम् |
लाभायागमनाप्तिसिद्धिविभवान् प्राप्तिं भवं श्लाध्यतां
ज्येष्ठभ्रातरमन्यकर्णसरसान् सन्तोषमाकर्णनम् || १५||
दुःखांघ्रिवामनयनक्षयसूचकान्त्य-
दरिद्र्यपापशयनव्ययरिःफबन्धान् |
भावाह्व्या निगदिताः क्रमशोऽथ लीन-
स्थानं त्रिषड्व्ययपराभवराशिनाम् || १६||
दुःस्थानमष्टमरिपुव्ययभावमाहुऊ सुस्थानमन्यभवनं शुभदं प्रदिष्टम् |
प्राहुर्विलग्नदशसप्तचतुर्थभानि केन्द्रं हि कण्तकचतुष्टयनामयुक्तम् || १७||
पणकरमिति केन्द्रादूर्ध्वमापोक्लिमन्तत्-
परमथ चतुरस्त्रं नैधनं बन्धुभं च |
अथ समुपचयानि व्योमशौर्यरिलाभा
नवमसुतभयुग्मं स्यात् त्रिकोणं प्रशस्तम् || १८||