पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 113 ]

 The higher Self of him who is SELF-controlled and peaceful is uniform in cold and heat, pleasure and pain, as well as in honour and dishonour.     (7)

 जितात्मनः=जितः आत्मा यस्य तस्य conquered, self, whose, of him ; प्रशांतस्य of the peaceful; परमात्मा highest self ; समाहितः balanced; शीतोष्णसुखःखेषु = शीते च उष्णे च सुखे च दुःखे च in heat, and, in cold, and, in pleasure, and, in pain, and; तथा so ; मानापमानयोः = माने च अपमाने च in respect, and, in disrespact, and

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेंद्रियः।
युक्त इत्युच्यते योगी समलोष्टाश्मकांचनः ॥ ८ ॥

 The Yogi who is satisfied with , wisdom and know ledge, unwavering, whose senses are subdued, to whom a lump of earth, a stone and gold are the same, is said to be harmonised.                (8)

 ज्ञानविज्ञानतृप्तात्मा = ज्ञानेन च विज्ञानेन च तृप्तः आत्मा यस्य सः with wisdom, and, with knowledge, and, satisfied, self, whose, he ; कूटस्थ rock-seated ; विजितेंद्रियः = विजितानि इंद्रियाणि यस्य सः conquered, senses, whose, he ; युक्तः balanced; इति thus ; उच्यते is called ; योग yogi ; समलोष्टाश्मकांचनः = समानि लोष्टं च अश्मा च कांचनं च यस्मै सः equal, clod, and, rock, and, gold, and, for whom, he.

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबंधुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥