पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 112 ]

उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बंधुरात्मैव रिपुरात्मनः ॥ ५॥

 Let him raise the self by the SELF, and not let the self become depressed; for verily is the SELF the friend of the self, and also the SELF the self's enemy;    (5)

 उद्धरेत् let (him) raise; आत्मना by the self; आत्मानं the self; न not; आत्मानं the self; अवसादयेत् let ( him ) cause to sink down ; आत्मा the self; एव only ; हि indeed; आत्मन: of the self; बंधुः the relative; आत्मा the self; एव only ; रिपुः the enemy ; आत्मनः of the self.

बंधुरात्माऽऽत्मनस्तस्य येनाऽत्मैवा ऽत्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥

 The SELF is the friend of the self of him in whom the self by the SELF is vanquished ; but to the unsubdued self, the SELF verily becometh hostile as an enemy.   (6)

 बंधुः the relative; आत्मा the self; आत्मनः of the self; तस्य of him ; येन by whom ; आत्मा the self ; एव even ; आत्मना by the self ; जितः conquered ; अनात्मनः = न (जितः) आत्मा यस्य तस्य not (conquered ), self, whose, his; तु indeed ; शत्रुत्वे in ( for ) hostility ; वर्तेत may (would ) become; आत्मा the self; एव even ; शत्रुवत् like an enemy .

जितात्मनः प्रशातस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखषु तथा मानापमानयोः ॥ ७ ॥