पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 111 ]

 यम् which ; संन्यासम् renunciation ; इति thus ; प्राहुः (they ) call; योगं yoga ; ते that : विद्धि know ; पांडव 0• Pandava न not; हि indeed ; असंन्यस्तसंकल्पः =न सन्यस्तः संकल्पः येन सः not, ‘renounced, wishing, by whom, he; योगी yogi ; भवति becomes; कश्चन anyone.

आरुरुक्षोर्मुनेयोगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥

 For a Sage who is seeking yoga, action is called the means , for the same Sage, when he is enthroned in yoga, serenity is called the means.

 आरुरुक्षोः (of the ) wishing to ascend ; मुनेः of (a) muni; योगं yoga ; कर्म action ; कारणम् the cause ; उच्यते is called; योगारूढस्य = योगं आरुढस्य ( to) yoga, of the ascended; तस्य of him ; एव even ; शमः peacefulness , कारणम् the cause उच्यते is called.

यदा हि नेंद्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥

 when a man feeleth no attachment either for the objects of sense or for actions, renouncing the forma- tive will, then he is said to be enthroned in yoga.   (4)

 यदा when ; हि indeed; न not; इंद्रियार्थेषु of the sense-objects न not; कर्मसु in actions; अनुषज्जते is attached; सर्वसंकल्पसंन्या सी = सर्वेषां संकल्पानां संन्यासी of all, of wishings, renouncer ; योगारूढः=योगं आरूढः to yoga, attained; तदा then ; उच्यते is called.