पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 108 ]

 Having external contacts excluded, and with gaze fixed between the eye-brows; having made equal the outgoing and incoming breaths moving within the nostrils,  (27)

 स्पर्शान् contacts; कृत्वा having made ; बहिः outside; बाह्यान् external ; चक्षुः eye (gaze); च and ; एव even , अन्तरे in the middle; ध्रुवः of the ( wo ) eyebrows ; प्राणापानौ = प्राणः च अपानः च incoming breath, and, outgoing breath, and ; समौ (two) equal ; कृत्वा having made; नासाभ्यन्तरचारिणौ = नासायाः अभ्यंतरे चारिणौ of the nostrils, within, moving.

यतेंद्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥२८॥

 With senses, mind and Reason ever controlled. solely pursuing liberation, the Sage, having for ever cast away desire. fear and passion, verily is liberated.    (28)

 यतेंद्रियमनोबुद्धिः = यतानि इंद्रियाणि च मनः च बुद्धिः च यस्य स controlled, senses, and , mind, and, reason, and, whose. he ; मुनिः the muni ; मोक्षपरायणः = मोक्षः परायणं यस्य सः liberation, goal, whose, he ; विगतेच्छाभयक्रोधः=विगत इच्छा च भयं च क्रोधः च यस्य सः gone, desire, and, fear, and, anger, and, whose, he; यः who ; सदा always ; मुक्तः freed; एव even ; सः he.

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूताना ज्ञात्वा मा शातिमृच्छति ॥२९॥

 Having known Me as the Enjoyer of sacrifice and of