पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

 एवमभीष्टदेवतां स्तुत्वाधुना वाङ्मयव्यापिभवानीनमस्कृतिपुरःसरं श्रेष्ठजनप्रवृत्तयेऽभिधेयादि विवक्षुराह-

  सकलजगदेकशरणं प्रणम्य चरणाम्बुजद्वयं गौर्यः ।
  काव्यालंकारोऽयं ग्रन्थः क्रियते यथायुक्ति ॥ २ ॥

 सकलजगदेकशरणं निखिलविश्वाद्वितीयशरण्यम्, प्रणम्य नमस्कृत्य, चरणाम्बुजद्वयमङ्घ्रिकमलयुगम्,गौर्या उमायाः, काव्यस्य कवेर्भाव:कर्म वा काव्यं तस्यालंकारो भूषणं काव्यालंकारः, अयमेषः, ग्रन्थः शास्रम्, क्रियते विधीयते । बुद्ध्या निष्पन्नमिव ग्रन्थं गृहीत्वेदमापरामृशत्ययमिति । तत्र काव्यालंकारा वक्रोक्तिवास्तवादयोऽस्य ग्रन्थस्य प्राधान्यतोऽभिधेयाः । अभिधेयव्यपदेशेन हि शास्त्रं व्यपदिशन्ति स्म पूर्वकवयः । यथा कुमारसंभवः । काव्यमिति दोषा रसाश्चेह प्रासङ्गिकाः, न तु प्रधानाः । संबन्धस्तूपायोपेयलक्षणो नाम्नैवोक्तः । नहि तेन विनास्यालंकाराः प्रतिपाद्या भवन्ति । ननु दण्डि-मेधाविरुद्र-भामहादिकृतानि सन्येवालंकारशास्त्राणि, तत्किमर्थमिदं पुनरिति पौनरुक्त्यदोषं क्रियाविशेषणेन निरस्यन्नाह-यथायुक्तीति । शेषेष्वलंकारेषु च या या युक्तिर्यथायुक्ति, युक्तिमनतिक्रम् वा । क्रियते । एतदुक्तं भवति--अन्यैरलंकारकारैर्न तथा युक्तियुक्तानि सक्रमाणि या


स्फुट एव. पाठद्वयानुसारेणापि नमिसाधुरेकादशशतकोत्तरार्धे विद्यमान आसीदिति निर्विवादमेव. नमिसाधुना च प्राचीनां रुद्रटग्रन्थवृत्तिं विलोक्य टिप्पणं व्यरचीति टिप्पणप्रारम्भस्थितया ‘पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि’ इत्याद्यार्यया प्रतीयते. अत्र पूर्वमहामतिशब्दाभ्यां वृत्तिकर्तुः प्राचीनत्वमादरणीयत्वं च नमिसाधुर्वदति. तस्मादेकादशशतकस्थनमिसाधुतो वृत्तिकर्ता प्राचीनः, मूलग्रन्थकर्ता रुद्रटस्तु प्राचीनतर इति सिद्धम्. रुद्रटस्यैकादशशतकापेक्षया प्राचीनतरत्वम्. डाक्टरब्यूलरस्तु स्वकीय काश्मीररिपोर्ट'पुस्तके ख्रिस्तसंवत्सरीयैकादशशतकोत्तरार्धे काव्यालंकारकर्ता रुद्रोटो बभूव' (“In the latter half of the eleventh century falls Rudrata, the author of the Kavyalamkara."- Jour. B. B. R. A. S. Vol. XII. No. XXXIV. P. 67) इति वदति. यदि मूलग्रन्थकाररुद्रट-वृत्तिकार-टिप्पणकारास्रयोऽपि समकालीनाः स्वीक्रियन्ते, तदा डाक्टरब्यूलरमतं संगच्छत इति स्वयमेव पण्डिता विचारयन्तु. अस्य ग्रन्थस्य ‘ग्रामतरुणं तरुण्या’ इत्याद्या बहवः श्लोकाः काव्यप्रकाशादिषु प्राप्यन्ते. काव्यप्रकाशस्य नवमोल्लासे साहित्यदर्पणस्य च नवमपरिच्छेदे रुद्रटमतमुपन्यस्तमस्ति. काव्यादर्शसरणिमनुकरोत्यस्य ग्रन्थस्य परिपाटी. अन्यो ग्रन्थस्तु रुद्रटकृतो न प्राप्यते. श्रृङ्गारतिलककर्ता तु रुद्रभट्टः, न रुद्रट:, रुद्रटस्य विशेषवर्णनं तु डाक्टरपीटर्सनस्य प्रथम'रिपोर्ट'पुस्तके (Jour. B. B. R. A. S. Vol. XVI. No. XLI. P. 14-20) द्रष्टव्यम्. १. मेधाविरुद्र इति कालिदासस्य नामान्तरमिति केचित्.