पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ७२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


भवतु । पादपांन्तर्हत एव विस्रब्धं तावदेनां पश्यामि ।

’ इति तथा करोति )

शकुन्तला-महि अणसूए अदिषिणद्धेण वक्कलेण पिअंवदाए

णीअन्तिदम्हि । सिढिलेहि दाव णं। [ सखि अनसूये, अतिपिनद्धेन वल्कळेन प्रियंवदया नियन्त्रितास्मि | शिथिलय तावदेतत् |


भूतार्थप्रकल्थपना” इति पादपान्तर्हितो वृक्षान्तर्हितः । विस्रब्धं विश्वासयुक्तम । समौ विस्रम्भविश्वासौ ’ इत्यमरः । सखि अनसूये, अतिपिनद्धेनातिबद्धेन।आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् इत्यमरः । वल्कलेन वृक्षत्वचा प्रियंवदा नियन्त्रितास्मि | शिथिलय तावदेतत् । “ एतदो णः स्याद् क्वचित् ’ इत्पयमि परे णादेशः । तत:


मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा ।" प्रतिभाति यदङ्षुगेषु लावण्यम् तदिहोच्यते ॥" किं चाव्याजमनोहमित्यनेन शकुन्तलायाः साश्रुतावलोकनमंदगमनादीनामकृत्रिम,मोनहरत्वं व्यज्यते एतादृशं व पुः शिरीषपुष्पपातैरपि यद्रपुम्दनं भवसि तत्रैव वपुः शब्दप्रयोगः क्रियते । तपःक्षमं तपसः सुनिव्रतस्य चांद्रायणादेरते यत्र क्षमं योग्यम् । तपश्चांद्रायणादौ स्याद्वर्गे लोकान्तरेऽपि च ” इति विश्वः । साधयितुं निर्वर्तयितुम्. इच्छति वांछति । अत्र क्रियापद वर्त्तमान्नार्थप्रत्यग्रेनेच्छाकरणस्य स?यमानत्वेन नैष्फ़न्यं ध्य यते । नहैि मुह: कथं शस्थनीस्यत आह-ऋषिरेति । यिः क्रांतदर्शी वैदे भूवादं भवृद्धे विरौयेरै' सैनेि वैजयंती / तत्र दृष्टनमाह-ध्रुवमित्यादिना । ध्रुवमसंशयं नीलोत्पलपत्रकया कॅमलकरथेन अल्पसाधनेनेति यावत् । समिलतां छेरै कठिनं मह स्कनैं साधयितुं यचर्यातं घृते । संभावनयं वर्तमानसामीप्ये ठङ्कस्थाने कश्त्ययः । अंकलेति संभावनायाम् । ‘मर्तासंभाव्ययेः फिल” इत्यमरः । अस्मिन् लोके दृष्टान्तालं- फारः । तदुक्तम्-‘‘ सर्वलोकमनप्राहि वस्त पक्षार्थसाधकम् के वैर्निदर्शनकृतं स ईशन्त इति स्मृतः ।। ” इति। अत्र तपःक्षमत्वाभावे अव्याजमनोहरस्वं हेतुः । तत्र भीलोत्पलपत्रधार्य समिझताच्छेदनं दृष्टान्तः । भगत्वित्यादि । स यादृशस्तादृशो चास्त्वि . त्यर्थः । अगसूप भूयदि अदर्थमित्यनेन सुकुमारवस्तुनो दयाविषयत्वान्थिरपस्चियेन अम शरीरं कोमलं वपमपि बाधामनवमिति ज्ञातवस्यापि प्रियंवदा मच्छरैर सौकुमार्यानभिशयेन इवें बख़स्मेति भावः । अत्र तावद्हृणेन वल्कलवंशनम्य दार्श्व न


१ तस् िइ० पी० / २ अदअपिणद्रेण दर्पण धण ( अदथपिनरन अनेन नून ) ३० प०१