पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/19

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
कुमारसम्भवे

कुमारसम्भव अनन्नपुष्पस्य मधोहि चूते हिरफमाला सविशेष(१)सङ्गा ॥२७॥ प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव विदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतच विभूषितच ॥२८॥ भृतो हिमाद्र दृष्टिश्चक्षुस्तमित्रपत्ये तोके। "पपत्य तोक तयोः समे” इत्यमरः ॥ तस्यां पार्वत्यामित्यर्थः। दृप्ति न जगाम। तथा हि। अनन्तपुष्यस्य- नानाविधकुसमस्यापि मधोवसन्तस्त्र सम्बन्धिनी हिरेफमाला भृङ्गपतिथूतस्य विकारे चूते चूतकुसुमे ॥ “पवयवे च प्राण्योवधिवत्रेभ्यः” इति विकारार्थोत्पवस्याणप्रत्ययस्य लुकप्रकरणे "पुष्पमूलेष बहुलम्" इति पठनालक । सविशेषः सातिशयः सङ्गो यस्याः सा तथोक्ता। प्रत्यन्तासक्त त्यर्थः ॥ २७॥

प्रभेति। प्रभामहत्या प्रकाशाधिकया शिखया व्यालया दौप इव ॥ शिखादौपयोरवयवावयविभावा देन व्यपदेशः । बयो मार्गा यस्थास्तया विमार्गया मन्दाकिन्या। तीया द्यौर्लोक इति विदिवः सर्गः ॥ हत्तिविषये विशब्दस्य विभागवत् पूरणार्थत्वम्। पृषोदरादिलाविशब्दादकारागमः । पुंस्व लोकात्। दीव्यतेघअर्थे कविधानं दोव्यन्यत्र जना इति दिव इति दोरखामी । तस्य मार्ग इव । संस्कारो व्याकरणजन्या शहिस्तहत्या गिरा वाचा। “भट्टैषां लक्ष्मीनिहिताधिवाचि” इति अतेरिति भावः ॥ मनसषा मनीषा सास्थास्तौति मनीषौ विद्वानिध। यकवादित्वासाधुः । तया पावत्या स हिमवान् पूत: घोधित विभूषित पत्र शिखागिरो.

(१) संघा; -संत्रा।