सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-बालकाण्डम्.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ श्रीमद्वाल्मीकिरामायणम् । श्रीमद्वेोविन्दराजीयव्याख्यानसमलंकृतम् । तथा तिलकप्रभृत्यनेकापूर्वव्याख्यानोद्धृतै गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम् । बालकाण्डम् १. कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना टी. आर्.कृष्णाचार्येण टी. आर्.व्यासाचार्येण च अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण संशोध्य तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयत्रे मुद्रयित्वा प्रकाशितम् । शाके १८३२ साधारणनाम संवत्सरे ।