पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ श्रीमद्वाल्मीकिरामायणम् यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः । तस्मात्त्वं निहतो युद्धे मया बाणेन वानर अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ॥ ४२ दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ॥ राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥ ४३ ॥ तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ।। देवा मनुष्यरूपेण चरन्त्येते महीतले ॥ ४४ ॥ त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः ।। दूषयसि मां धर्मे पितृपैतामहे स्थितम् ।। ४५ एवमुक्तस्तु रामेण वाली प्रैव्यथितो भृशम् । न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ४६ यत्वमात्थ नरश्रेष्ठ तैदेवं नात्र संशयः प्रतिवतुं प्रकृष्ट हि नाप्रकृष्टस्तु शकुयात् ।। ४७ तैदयुक्तं मया पूर्व मादादुक्तमि प्रेयम् । तत्रापि खलु मे दोषं कर्तु नार्हसि राघव ॥ ४८ । त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः कायेंकारणसिंāौ ते प्रसन्ना बुद्धिरव्यया ।। ४९ ।। मैमप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम् । धर्मसंहितया वाचा धर्मज्ञ परिपालय ।। ५० ।। ४ ४ {{ तथापि पराङ्खवधान्नदोषइतिात्प त्पयेम् ।। ३९ समर्थोपि किमर्थकृतवान् । तदवहितमना:श्रृणु । यदि ४२ । परपीडाकरो राज्ञां व्यापारो निष्फल इत्याश रामो वालिनःपुरतस्तिष्ठत्तदा विदितदीयप्रभावतया ङ्कय व्रणचिकित्सान्यायेन स श्रेयस्कर एवेत्याह वालीप्रह्वोभवत् । तदा तद्वधो न युक्तः । प्रतिज्ञा च दुर्लभस्येति । जीवितस्य जीवनस्य ॥४३॥ न हिंस्यात् | व्याहन्येत । तद्वारा तन्मित्रं रावणोपि शरणं व्रजेत्। न पीडयेत् । तेष्वनर्थकरत्वबुद्धिं न कुर्यादित्य देवकार्ये च लुपयेत् । अतः प्रच्छन्नो वालिनमवधीत्। नाक्रोशेत् ननिन्देत्। नाक्षेिपत् नोक्तिखण्डनं कुर्यात् ४५ । प्रव्यथितः अज्ञानाद्राममधिक्षिप्तवानस्मीत्य नाप्रियं वदेत् परुषं नवदेदित्यर्थे । तत्रहेतुमाह- |नुतप्त ४६ ॥ प्रकृष्ट विषये ।। ४७ । कर्तु चिन्त देवाइति । एते पूर्वोक्ता राजान देवाः अष्टौ |यितुं ॥ ४८ ॥ दृष्टार्थश्वासौ तत्त्वज्ञश्च दृष्टार्थतत्त्वज्ञ लोकपाला अष्टाभिलेकपालानांमात्राभिः कल्पितो | यद्वा ज्ञ: पण्डित दृष्टार्थतत्वश्वासौ ज्ञश्चेति समा इति वचनात् । मनुष्यरूपेण मनुष्यशरीरेण । | स कार्यकारणसिद्धौ कार्य दण्डनं कारणं तद्धेतुभूतं उपलक्षिताश्चरन्ति ॥ ४४ । पितृपैतामहे पितृपिता-|पापं तयोः सिद्वौ परिज्ञाने । बुद्धिः अन्तःकरणं महप्राप्त । नन्वेवमपि कथंचित्परिहायै * वरतनुहर्ति ४९ ॥ अगतधर्माणं कृत्याकरणवन्तं । व्यतिक्रा वालिद्रोहं मनागपसर्पणं' इत्याद्यपवाद्करं छन्नवेधेन |न्तपुरस्कृतं पुरस्कृतव्यतिक्रमं अकृल्यकारिणमित्यर्थः । नरसदृशाः राजानस्तुप्रमत्तानप्रमत्तान्वाविमुखान्पलायितान्वामृगान् विध्यन्ति न्नन्ति । अत्र वधे दोषः मनुष्यवधवत्पापं । नविद्यते एतेन मृगवधजनितपापस्याल्पत्वात्प्रायश्चित्तस्यसुकरत्वान्नतद्वधेभीतिरितिसूचितं यदिवमांसार्थित्वंयागार्थमित्युच्यतेतदानदोष इत्यस्यदोषसंसर्गाभावोबोध्यइतिदिक् ॥ ४१ ॥ ति० प्रतियुध्यन् अन्येनयुद्धकुर्वन् । मांसादिलोभाभावेपिक्षत्रियखाभाव्यात्तववधो मयाकृतः इतरव्याघ्रादितिर्यग्जन्तुवत् । तत्रमेनकश्चिन्महान्दोषः । अल्पस्तुप्राणायाममात्रापनेयइतिभाव ४२ ॥ ति० आक्रो शोनिन्दा । आक्षेपोऽवमाननं । अप्रियवादः प्रतिकूलवचनं । खंतुनतादृशोराजेतिभावः । एतेनराज्ञोवधादौब्रह्मवधादिदोषइतिसूचितं ती० नाविष्णुःपृथिवीपतिः' इतिस्मरणात् देवतारूपाणांराज्ञामधिक्षेपस्तवनयुक्तइत्याशयेनाह--दुर्लभस्येत्या दिश्लोकद्वयेन शि० जीवितस्यप्रदातारइत्यनेनयदित्वयिजीविते च्छा ताहिँखांजीवयिष्यामीतिसूचितं ४३-४४ टीका० प्रकृष्टः श्रेष्ठ सर्वज्ञइत्यर्थः । अपकृष्टः किञ्चिज्ज्ञ ति० धर्मादेवव्यतिक्रान्त नां पुरस्कृतं अग्रेसरं । अवगतं अग्रेसरखेनप्रसिद्धं । वाचापरिपालय उत्तमलोकान्प्रापुहीतिवाचानुगृहाणेत्यर्थ स० सुग्रीवंपुरस्कृतस्वं व्यतिक्रान्तोयेनसव्यति [ पा० ] १ ग. घ. छ. झ. अ. ट. मानुषरूपेण. २ ड. छ झ. ट. विदूषयसि. च. त्वंदूषयसि. ३ ग. प्रव्यथितेन्द्रिय ट. प्रमथितो. ४ क. ग. धर्मार्थकृतनिश्चय ५ झ. ट. तत्तथैवनसंशय ६ क. छ ७ ख. छ. झ. ट यदयुक्तं. क. ग. च, यदुक्तंते. ८ क. ग. छ. झ. ट. प्रमादाद्वाक्यं. ९ ड. च. ज. अ. रोषं. १० क. ग. छ ट. सिद्धौच ड. च. शुद्धीच, ११ ग. ड. छ. झ. अ. ट. मामप्यवगतंधर्मात्. क [ किष्किन्धाकाण्डम् ४ ४७