सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । एवमुक्त्वा फलैमूलैः पुष्पैर्वन्यैश्च राधैवम् ॥ अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥ २१ ॥ तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे प्रथमः सर्गः ।। १ ।। द्वितीयः सर्गः ॥ २ ॥ मुनिकृतातिथ्यस्वीकारपूर्वकंसीतालक्ष्मणाभ्यांसहवनमध्यंप्रविष्टवतारामेणतत्रविराधाख्यघोरराक्षसदर्शनम् ॥ १ ॥ विरा धेनसीतापहरणपूर्वकंराघवौप्रतिसगर्हणंतद्वधप्रतिज्ञानम् ॥ २ ॥ सीतायास्तादृशावस्थादर्शनेनकैकेय्युपालंभगर्भवचनोक्ति पूर्वकंशोचन्तंरामंप्रतिलक्ष्मणेनससान्त्वनंविराधवधप्रतिज्ञानम् ॥ ३ ॥ कृतातिथ्योथ रामस्तु सूर्यस्योदयनं प्रति । आमच्य से मुनीन्सर्वान्वनमेवान्वगाहत ॥ १ ॥ हकरणरहिताइत्यर्थः । तत्रहेतुः-जितक्रोधा इति । | हारैः मृष्टान्नादिभि ॥ २१ । सिद्धा:सिद्धसाधननि तपोनाशभीत्या त्यक्तक्रोधा इत्यर्थः । तत्रापि हेतुः- | ष्टाः । न्यायवृत्ता: न्ययानुगुणव्यापारा । स्वरूपाः जितेन्द्रिया इति। इन्द्रियजयेन कामाद्यभिष्वङ्गाभावा-|नुरूपकैङ्कर्यवृत्तयइत्यर्थः । वैश्वानरोपमा: अस्पृष्टवि तन्मूलक्रोधरहिता इत्यर्थः । वस्तुतस्तु स्वसामथ्र्ये | रोधिनः स्वरूपविरुद्धनिषिद्धकाम्यकर्मीन्तरत्यागिन सत्यपि स्वरूपविरोधान्नास्माभिरस्मद्रक्षणमुचितमि- | इत्यर्थ । अन्ये पूर्वेभ्यो विलक्षणा : । तापसाः का त्याहुः । त्वया रक्षितव्या इति । अनन्याहेशरणा | यिककैङ्कयौशक्ता इत्यर्थः । ईश्वरं परमशेषिणं रामं । इत्यर्थः । गर्भभूताः प्रजातुल्याः । अनेनानन्यार्हशे- | यथान्यायं यथोचितं । स्तुतिप्रणामादिभिस्तर्पयामासु षत्वमुक्तं । शश्चदिति काकाक्षिन्यायेनोभयत्राप्यन्वेति । |रित्यर्थः ।।२२।। इति श्रीगोविन्दराजविरचिते श्रीम तेनानन्यार्हशेषत्वानन्यशरणत्वयोस्वाभाविकत्वमुक्तं |द्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्या तथापि साधनं विना रक्षणेऽतिप्रसङ्गस्यादित्यत्राहु । | ख्याने प्रथमः सर्गः ।। १ ।। तपोधना इति । तपोत्र न्यासनिक्षेपापरपर्याय तस्मान्यासमेषां तपसामतिरिक्तमाहुः” इति श्रुतेः | एवं प्रथमसर्गेण सिद्धसाधननिष्ठानां मुमुक्षणां प्रपत्येकधनावयमित्यर्थः । अस्मत्कृतां प्रपतिं व्याजी- |मुनीनां तदीयपर्यन्तं विशिष्टविषयकैङ्कर्य प्रतिपाद्य कृत्यास्मात्रक्षेत्यर्थः । रक्षणमत्र मोक्षप्रापणमेव । खरा- | खरवधार्थमुनिजनशरणागर्तिवक्ष्यञ्शरण्यत्वोपयो दिभ्यस्राणस्य शरभङ्गाश्रमवासिभिर्वक्ष्यमाणत्वात् । | गिसामथ्र्य विराधवधकथनमुखेन बोधयितुमुपक्रमते । इमे तु मुनयो मोक्षेकपराः।। २० । अतस्तेषां प्रपन्नानां | कृतातिथ्य इत्यादिना । अतएव संक्षेपे चिराधं राक्षसं यथोचितकैङ्कर्यप्रवृत्तिं दर्शयति--एवमित्यादि । ऋषयः |हत्वा शरभङ्ग ददर्श हेत्यत्र विराधवधोपहारमुखेन एवमुक्त्वा सलक्ष्मणंराघवं । वन्यैः पुष्पैः फलादिभि- | शरभङ्ग दृष्टवानिति व्याख्यातं तुशब्देन अत्र्यादिकृता श्वापूजयन् । राघवमित्यनेन सीतापूजनमप्यर्थसिद्धं । | तिथ्याद्वैलक्षण्यमुच्यते । अनन्यप्रयोजनदत्तं हि भग मिथुनशेषित्वयैव स्वरूपत्वात् । प्रभाप्रभावश्यायेन | वत:परमभोग्यं पत्रं पुष्पमित्यादि । अथशब्दः कृत्स्न्नवा तयोरपृथग्भावात् । अन्यैः संकल्पसिद्वैः । विविधा- |ची। कात्स्न्येन कृतातिथ्य इत्यर्थः। भतैर्यत्किश्चिद्दत्त बलेन स्थानबलैन चतुरङ्गबलेनच खराज्यमात्ररक्षणेसमर्थाभवन्ति । सकललोकरक्षणधुरंधरस्यासहायशूरस्यतव नगरवासेकिं बलमुपचीयते वनवासेकिमपचीयते खाभाविकनित्यनिरतिशयशक्तिसंपन्नस्यावसादकंसत्वंकिमपिनास्तीत्यर्थः । सोपाधिकशेषिणो देशविशेषादिसंबन्धापेक्षा । निरुपाधिकशेषिणस्तव यत्रकुत्रचिदवस्थानेप्यस्मद्रक्षणमावश्यकमितिराजशब्दार्थः ।। १९ । स० सलक्ष्मणं लक्ष्मणेन श्रीवत्सचिहेन वैदेहह्या सहितमितियावत् । एतेन पूर्वरामलक्ष्मणाभ्यांसहदृष्टायास्सीतायाः कथमनच्यत्वमि तिशङ्कापरास्ता । ति० सलक्ष्मणमित्यनेन लक्ष्मणस्याप्याहारभक्षणस्पष्टमुक्त ॥२१॥ ती० ि सिद्धा: भरद्वाजादेवत्सिद्धसंकल्पा । न्यायवृत्ता: न्यायोभगवदुपासनादिरूपधर्मः सएववृत्तंशीलंयेषांतेतथा ॥ २२ ॥ इतिप्रथमस्सर्गः ॥ १ ॥ [ पा० ] १ क. ख. ग. .-ट. पुष्पैरन्यैश्च. २ क. ख. च. छ. ज. पार्थिवं. ३ क. ख. ग. डु .-ट, वन्यैश्च. ४ व. छ. ज. अ, वैश्वानरोपमं, ५ ख, ग. आमन्त्र्यचव