सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः ॥ निवेदयित्वा धर्मज्ञास्तैतः प्राञ्जलयोऽबुवन् ॥ १६ ॥ धर्मपाली जनस्यास्य शरण्यस्त्वं महायशः ॥ पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ।। १७ ॥ इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव ॥ राजा तसाद्वरान्भोगान्भुङ्गे लोकनमस्कृतः ॥ १८ ॥ ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ।। १९ ।। न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः ॥ रैक्षितव्यास्त्वया शश्वद्भर्भभूतास्तपोधनाः ॥ २० ॥ अध्यद्युचितं आजहुः ॥ १५ । धर्मज्ञा: शेषिणि | चतुर्भाग:चतुर्थोश: । तद्वतारंभूते व्यक्तिचतुष्टये एक शेषवृत्तिरूपधर्मज्ञाः । प्राञ्जलयः प्रकृष्टाञ्जलयः । | व्यक्तिभूतो भवान्भोगान्भुङ्ग इत्यर्थः। पूर्वापरश्लोकानु मूत्रं कृताञ्जलय इत्यर्थः । महात्मन:शेषिणो रामस्य । | गुण्याचायमेवार्थः । नह्यन्यस्मै ऋषयः प्राञ्जलयो वन्यंमूलादिकं आश्रमंच। निवेदयित्वा इमानि भवदी-|भवन्ति नचाश्रमं निवेदयन्ति नापिगर्भभूतत्वं वदन्ति यानि यथेष्टं विनियुङ्क्ष्वेति निवेद्य । ततोऽब्रुवन् | ।। १८ । भवता रक्ष्यत्वे त्वद्दशवासित्वमेव निष्प्रमाः ।। १६ । धर्मपाल: वर्णाश्रमधर्मपालक । अस्य | दोहेतुः नोपासनादिकमित्याहुः---ते वयमिति । तेवयं आर्तस्य मुनिजनस्य । शरण्यः शरणार्हः । पूजनीयश्च | आतां वयं । भवता रक्ष्याः । आर्तरक्षणदीक्षितेन देवताबुद्धया । मान्यः बहुमा अर्चनार्हः राजबुद्धया - | त्वया रक्षितुमर्हः । किमुपासनबलेनैवमुच्यते नेत्या नार्हः। मान्यत्वेहेतुः-राजा दण्डधर इति । दण्डस्य हुः-भवद्विषयवासिन इति । भवद्देशवासित्वमेव निग्रहस्य धरः कर्ता । पूजनीयत्वे हेतुः-गुरुरिति |भवद्रक्ष्यत्वेहेतुः नान्यः । तत्र प्रमादादिसंभवात् ॥१७॥पूज्यत्वे हेत्वन्तरमाह-इन्द्रस्येहेति। इह भूखर्गे। | देशवासित्वे तद्भावादिति भावः । भवतु तथैव इन्द्रस्य चतुर्भाग: चतुर्थाशः । राजा प्रजा रक्षति । रक्षिष्यामः यदारक्षणप्रदेशे स्थास्याम इत्यत्राहु तस्माद्धेतोः । वरान् श्रेष्ठान् भोगान् भुङ्गे । | नगरस्थ इति सिंहासनस्थो वा । वनस्थ अनुभवति । नगरस्थः इन्द्रस्येति लोकपालान्तराणामुपल क्षणं । “अष्टाभिल-| तद्रहितो वा। त्वं खत:सिद्धसर्वशक्तिक: निरुपाधिकस कपालानां मात्राभिः कल्पितो नृपः” इति वचनात् । वैशेषी च त्वं नः अस्माकं राजारक्षक:।तत्रहेतुः-जने | वस्तुतस्तु इन्द्रशब्दोयं परमात्परः ननुभवन्त । इदि परमैश्वर्ये |श्वर इति । निरुपाधिकसर्वशेषीत्यर्थः॥१९॥ इंतिधातोस्तत्रैव मुख्यवृत्तित्वात् “इन्द्रो -|एव तपःप्रभावेन -न्यस्तेति । मायाभिःपुरुखरक्षणक्षमाइत्यत्राहु रूपईयते” इति श्रौतप्रयोगाच । इन्द्रस्य परमात्मनः । | न्यस्तः त्यक्ती दण्डो यैस्ते । शापतो निग्र न्यस्तदण्डाः लक्ष्मणोपेतः श्रीरामः पङ्कपरिगङ्गाप्रवाहवदस्माकमपिपुरतः प्रादुरासीदिति मृगादयोप्याश्चर्ययुता ददृशुरित्यर्थ आत्मीयभरसमर्पणमत्रोच्यते ॥ स० निवेदयित्वा सर्वेतावकमित्युक्त्वा । प्राञ्जलयः ॥ १३ ॥ तनि० बद्धाञ्जलयः । क्षत्रियंप्रत्यपि विदितखरू पाणामृषीणामञ्जलिबन्धउचित इतिनानौचिती ॥ १६ ॥ शि० धर्मपालः परमधर्मरक्षकः अतएव अस्य एतलोकस्थस्यजनस्य इन्द्रस्य तदुपलक्षितोध्र्वलोकस्थस्यच ब्रह्मादित्रयस्यवा शरण्यः शरणेहितः अतएव महायशाः समातिशयरहितयशोविशिष्टः ॥१७॥ शि० चतुर्भागः चतुर्णा अर्थधर्मकाममोक्षाणांभागः आश्रितकर्तृकसेवा यस्मात्सः ॥ १८ ॥ ति० । विषयोदेशः । सार्वभौमत्वाद्दण्डकारण्यमपि तद्देशएवेतिभाव भवद्विषयवासिनइति विष्ण्ववतारखात्सर्वोदेशस्तवैवेतिगूढोऽभिप्राय भवद्विषये वासिनः खदूपविषयध्यानयुक्ताः ॥ तनि० ते पूर्वोक्तप्रकारेणात्मात्मीयभरसमर्पकाः । वयं उपायशून्यखापायब स० यद्वा हुलत्वादिमन्तः। भवता निरुपाधिकसर्वलोकशरण्येन रक्ष्याः । अतिप्रसङ्गपरिहारार्थमाह-भवद्विषयवासिनइति । भवद्विषय वासित्वात् साकेतसंभवचराचरजन्तुन्यायेन प्रपत्तिनिरपेक्षमेव रक्षणमित्येक:पक्षः । पूर्वोत्तरश्लोकपर्यालोचनया प्रपतिद्वारकमि त्यन्यः पक्षः । नच पूर्वकृतात्मात्मीयरक्षाभरसमर्पणेनैव प्रयोजनेसिद्धे विषयवासित्वकथनं व्यर्थमितिशङ्कथं । रक्षकेपश्यति तत्सं निधाने रक्ष्यविनाशस्यदोषभूयस्त्वकथनार्थत्वात् विषयवासित्वस्यनिरपेक्षहेतुखनिर्बन्धेपि मोक्षव्यतिरिक्तरक्षणोपायस्याविरोधात् । नह्यत्र महर्षयो मोक्षापेक्षयोपायानुष्ठानंचकुः किंतु दुष्टराक्षसनिरसनापेक्षया । नगरस्थोवनस्थोवेति इतरे मूर्धाभिषिक्ताः बुद्धि [ पा०] १ क. पुष्पंमूलं. घ. पुष्पमूलफलंरम्यं. ड. झ. ट. पुष्पमूलफलंसवे. तेतुप्राञ्जलयः. ४ ड. झ. ट. शरण्यश्च. ख. ग. शरणंच. ५ क. घ २ घ. महात्मने ३ ड. च. झ. ट क. ख, ग, छ, ज. भोगानय्यान्भुङ्गेनमस्कृतः. ७ ड . ट. इन्द्रस्येव. ६ छु. झ. ट. न्भोगात्रम्यान्भुङ्गेनमस्कृत झ. ट. रक्षणीया