सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् १४ रूपसंहननं लक्ष्मीं सौकुमार्य सुवेषताम् ।। ददृशुर्विसिताकारा रामस्य वनवासिनः ॥ १२ ॥ वैदेहीं लक्ष्मणं रामं नेत्रैरनिर्मिषरिव । आश्चर्यभूतान्ददृशुः सर्वे ते वैनचारिणः ॥ १३ ॥ अँत्रैनं हि महाभागाः सर्वभूतहिते रैतम् । अतिथिं पर्णशालायां राघवं संन्यवेशयन् ॥ १४ ॥ ततो रॉमस्य विधिना पावकोपमाः ॥ आजहुस्ते महाभागास्सलिलं धर्मचारिणः । सत्कृत्य [मङ्गलानि प्रयुञ्जाना मुदा परमया युताः] ।। १५ ।। न्वयः । ते त्रिकालज्ञा: । तं राक्षसनिरासायावतीर्ण | नोपि विस्मिताकारा:सन्तः रामस्य रूपसंहननादिकं रामं । उद्यन्तं सोममिव स्थितं अन्धकारनिवर्तनप्रवृत्तं | ददृशुः । अभेदेन प्रत्ययद्योतनार्थ चकाराप्रयोगः । चन्द्रमिव स्थितं । यद्वा उद्यन्तं सोममिवं प्रतिपचन्द्र- | यद्वा अभूषणेपि भूषितवद्भासमानत्वं रूपं । तथोक्तं मिवार्चनीयं । यद्वा वनराज्यन्त:प्रादुर्भवत्तया मेघा-|“अङ्गान्यभूषितान्येव वलयादैर्विभूषणैः । येनभूषि वृतमिन्दुमिव स्थितं । धर्मचारिणो दृष्टा स्वाचर्यमा- | तवद्भाति तदूपमितिकथ्यते ' इतिसंहननं सौन्द्यै णधमाराध्यं साक्षात्कृत्य । यद्वा इतः पूर्वे धर्मवीर्येण | तदप्युक्तं “अङ्गप्रत्यङ्गकानांय : सन्निवेशो यथोचित पश्यन्ति संप्रति चक्षुषा साक्षात्कुर्वन्तीत्यर्थः । तथा |सुश्लिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमिहोच्यते’ इति । लक्ष्मणं च वैदेहीं च दृष्टा मङ्गलानि प्रयुञ्जाना: स्वा-|लक्ष्मीं लावण्यं तचोक्तं पूर्वमेव । सौकुमार्येमप्युक्तमेव । पेक्षितरक्षाभ्यर्थनात्प्रागेव मङ्गलानि प्रयुञ्जाना : । |सुवेषतां उचितश्श्रृङ्गारसंपन्नत्वं ।। १२ । एतं न्यायं रामस्य सौन्दर्यसैौकुमार्यादिकंदृष्टा रक्षोभूयिष्ठेच वने | सीतालक्ष्मणयोरप्यतिदेष्टुमाह-वैदेहीमिति । सर्वे किं भविष्यतीति व्याकुलहृदयतया तस्मै विरोधिनि- | वनचारिणः । आश्चर्यभूतान् अदृष्टपूर्वतया आश्चर्याव रसनवचनानि प्रयुञ्जाना: । दृढव्रता: अशिथिलत- | हान् वैदेहीं लक्ष्मणं रामं च दिव्यरूपदर्शनजनिता द्रक्ष्यत्वनियमा:सन्त : । प्रत्यगृह्णन् प्रतिगृहीतवन्तः । | नन्दभङ्गभीरुतया विस्मयविस्फारितेक्षणतया च प्रत्युत्थानफलप्रदानाद्युपचारमकुर्वन्नित्यर्थः ।। ११ ।॥ | सर्वथा निर्निमेषैरिव स्थितैर्नेत्रैरुपलक्षिताः सन्तः मङ्गलाशासननिमित्तं सौन्दर्यसौकुमार्यादिकमाह-| ददृशुः । अनेन पूर्वेश्लोके विस्मिताकारा इत्यतद्विवृतम रूपेति । रूपस्य शरीरस्य संहननं “समः समविभक्ता- |।। १३ । अत्र आश्रममण्डले । महाभागा: महाभाग्या ङ्गः? इत्युक्तावयवसंस्थानविशेषं । लक्ष्मीं समुदाय- | ऋषयः । सर्वभूतहिते रतं । अतिथिं न्यायतः शोभां । सैौकुमार्य पुष्पहासतुल्यकोमलतां । सुवेषतां | पूजार्ह । एनं राघवं । पर्णशालायां स्वस्वपर्णशालायां शोभनलावण्यवत्तां । लावण्यस्वरूपमुक्तम् “मुक्ताफ-|संन्यवेशयन् स्थापयामासुः ।। १४।। रामस्य सत्कृत्येति लेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभातियदङ्गेषु- | षष्टयार्षी । “नलोकाव्यनिष्ठा' इत्यादिना निषेधात् । लावण्यंतदिहोच्यते” इति । विस्मितानामाकारा | सत्कृत्य सत्कारंकृत्वा कुशलप्रश्रादिकं कृत्वत्यर्थः । इवाकारा येषां ते विस्मिताकारा: । विस्मयावेदकस्ख- | पावकोपमा इत्यनेन रामस्य पवित्राणां पवित्रत्वमुक्तं मुखप्रसादफुलनेत्रत्वादियुक्ता इत्यर्थः । वनवासिनः |धर्मचारिण इत्यनेन सत्कारस्य धर्माचरणफलत्वमुक्तं । विकारहेतौ सत्यप्यविकृतचित्ता इत्यर्थः । वनवासि- | महाभागा इति सुकृतपरिपाक उच्यते । सलिलं निसृष्टात्मासुहृत्सुच इतिवक्ष्यति । स० उद्यन्तंसोमंचन्द्रमिव । एतेन खराजदर्शनेनेव महर्षीणांहर्षेद्योल्यते । “ सोमो वैब्राह्मणानांराजा ?' इतिश्रुतेः । यद्वा सोमं उमयासहितं रुद्रमिवोद्यन्तंलक्ष्मणमित्युत्तरत्रापिसंबध्यते । उभयोश्शेषरुद्रयोस्साम्या दितिभावः ॥ ती० तंराममेव खेष्टदेवताखेन प्रत्यगृह्णन् खीचक्रुरित्यर्थ ।। । स० सुवेषतां सुशोभनोवेषः कृत्रिमतापसा ११ कारता यस्य तस्यभावस्सुवेषता तां । वनवासिनइतिषष्ठयन्तं रामविशेषणं । प्रथमाबहुवचनान्तमृषिविशेषणं ॥ १२ ॥ तनि० नेत्रैरनिमिषैरिव जगन्मोहनदिव्यमङ्गलविग्रहदर्शनानन्दविच्छेदभयेन निमेषरहितैर्नेत्रैः । इवशब्दोवाक्यालङ्कारे । अनिमिषत्वे हेतुमाह-आश्चर्यभूतानिति । ती० वनचारिणः पशुपक्षिमृगादयः । अयंभावः पद्मभवप्रमुखानामप्यगोचरोभगवान्सीता [ पा०]१ ग. च. छ. ज. आश्च यैभूताः. २ ग. सर्वेच. ३ क. ड -झ. अ. वनवासिनः. ४ ख. च. ज. अत्रैवं. छ. तत्रै नं. ५ ट. सर्वेभूत. ६ क.-ज. रताः. ७ क. च. छ. ज. अ. रामंसुसत्कृत्य. ८ ख. प्रजहुः. ९ क. ट. ब्रह्मचारिणः. १० इद मधे क. ड.-ट. पाठेषुदृश्यते