सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ शरणं सर्वभूतानां सुसंमृष्टाजिरं सदा । मृगैर्बहुभिराकीर्ण पक्षिसडैः समावृतम् ।। ३ ।। पूजितं च प्रनृत्तं च नित्यमप्सरसां गणैः । विशालैरग्शिरणैः सुग्भाण्डैरजिनैः कुशैः ।। ४ ।। समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् ॥ आरण्यैश्च महावृक्षेः पुण्यैः खादुफलैर्तृतैम् ।। ५ ।। बलिहोमाचैितं पुण्यं ब्रह्मघोनिनादितम् । पुष्पैर्वन्यैः परिक्षिप्त पद्मिन्या च सपद्मया ।। ६ ॥ फलमूलाशनैदान्तैश्चीरकृष्णाजिनाम्बरैः ।। सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्तृतैम् ॥ ७ ॥ पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः । तद्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् । ब्रह्मविद्भिर्महाभागैब्रह्मणैरुपशोभितम् ॥ ८ ।। स दृष्टा राघवः श्रीमांस्तापसाश्रममण्डलम् । अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः ।। ९ ।। दिव्यज्ञानोपपन्नास्ते रामं दृष्टा महर्षयः । अभ्यगच्छंस्तथा प्रीता वैदेहीं च यशस्विनीम् ॥ १० ॥ ते "तं सोममिवोद्यन्तं दृष्टा वै धर्मचारिणः लक्ष्मणं चैव दृष्टा तु वैदेहीं च यशखिनीम् मङ्गलानि प्रयुञ्जानाः प्रत्यगृहन्दृढव्रताः ॥ ११ ॥ ।। २ । अत एव शरण्यं शरणाह्व । “तदर्हति ? इति | सपद्मया पद्मसहितया। पद्मिन्या सरस्या ॥६॥ मुनिषु यत्प्रत्यय: सहजवैरप्रयुक्तवध्यघातुकभावाभावेनसर्व-|तारतम्यप्रदर्शनार्थ सूर्यवैश्वानराभैरित्युपमानद्वयं प्राणिनां वरणीयमित्यर्थः । रक्षोभ्यो भीतानां वासार्ह | पुराणैः वृद्धे ।। ७ । परमार्षभिः उक्तमुनीनामपि वा “शरणं गृहरक्षित्रोः' इत्यमरः । सदा सुसंमृ-|पूजनीयैः । तत् प्रसिद्धं । ब्रह्मभवनप्रख्यं ब्रह्मलोकतु ष्टाजिरं सम्यक् संमृष्टाङ्गणं । “अङ्गणं चत्वराजेिर' | ल्यप्रसिद्विकं ब्रह्मघोषैः कर्मकालिकवेदमत्रघोषैः इत्यमरः । सर्वभूतशरण्यत्वंप्रपञ्चयति मृगैरिति | निनादितं । ब्रह्मविद्भिः परब्रह्मज्ञानिभिः । महाभागै : ॥ ३ ॥ प्रवृत्तं प्रकृष्टनृत्तवत् । अशैआद्यचू बहुव्रीहिर्वा। | महाभाग्यैः । “भागो रूपार्थके प्रोक्तो भागधेयैकदे अतिरमणीयप्रदेशत्वाद्देवतासान्निध्याद्वा नर्तनं । अत | शयोः' इति विश्वः । एतादृशं तापसाश्रममण्डलं एव पूजितं । अन्निशरणैः अन्निहोत्रगृहैः । सुङ्मुखानि | ददर्शति पूर्वेणान्वयः ।। ८ । विज्यं विसृष्टमौवकं । भाण्डानि यज्ञपात्राणि सुग्भाण्डानि “स्फ्यश्चकपा- | कृत्वा । विनीतवेषप्रवेश्यत्वादाश्रमाणामाश्रममृगपः लानि च' इत्याद्यान्नातानि तैः । “वणिङ्मूलधने पा-|क्ष्यादिभयनिवृत्त्यर्थं च विज्यकरणं । अभ्यगच्छत् त्रे भाण्डं’ इतेिवैजयन्ती कुशैः परिस्तरणाथैः । | अभिमुखीभूयगत : ।। ९ । दिव्यं लोकविलक्षणं कुशचीरेत्यत्र संगृहीतकुशोक्तिः ।। ४ । अरण्ये भवैः | ज्ञानं तेन उपपन्ना युक्ताः । अतीतानागतज्ञानवन्त आरण्यैः ॥ ५ । बलिभिः भूतबलिप्रभृतिभिः होमैवै | इत्यर्थः । रामोयं रावणवधार्थमवतीर्णो विष्णुः सीता श्वदेवादिहोमैश्च । आर्चितं सत्कृतं। ब्रह्मघोषैर्वेदघोषेः । |लक्ष्मीः लक्ष्मणश्च तदंश इतिविज्ञाततद्वतररहस्या निनादितं संजातनिनादं । पुष्पैः देवपूजार्थमुपक्षिप्त : । | इतियावत् ॥ १० ॥ ते तमित्यादिसार्धश्लोक एका स० ब्राह्मयालक्ष्म्या ब्राह्मणसंबन्धिन्याशोभया वेदसंबन्धिन्यावा ॥ २ ॥ स० फलमूलैः उत्कृत्तकन्दैः । विफलाविशरणेकर्म णिघञ् । फलानिमूलानिचतैरितिवा ॥ ५ ॥ स० पद्मिन्या सरस्यापरिक्षिप्तं सरामः पद्मया रमारूपयासीतयासह दर्शल्यनेना न्वयः ॥ ६ ॥ ति० ब्रह्मविद्भिः सर्वत्रब्रह्मानन्यत्वज्ञानवद्रिः । ब्राह्मणैः उक्तलक्षणैरन्वर्थब्राह्मणैः । तादृशैर्युक्तखादेवब्रह्मभवन प्रख्यत्वमाश्रमस्य ॥ ८ ॥ स० तापसानामाश्रमे श्रमाभावविषये मण्डलीकृतंयत्तद्धनुः विज्यंकृत्वाऽभ्यगच्छदित्यन्वयः ॥ ९ ॥ तन्निमित्तकरक्षोविक्षोभभिया त्यक्तचित्रकूटाः पुनारामम्गतमवलोक्य न जहर्षिरेमहर्षयः किमित्यतोनेत्याह-मह र्षयइति । नायंरूढोमहर्षिशब्दः किंतुयौगिकइत्याह-दिव्यज्ञानोपपन्नाइति । एतेन चित्रकूटेरामसहवासाननुमतिरत्रतद नुमतिश्च खरादिनिराकरणहेतुस्थानल्वतत्स्थानलाभ्यामितिसूचयति ॥ १० ॥ तनि० प्रत्यगृह्णन् आत्मीयताकरणंप्रतिग्रह । [पा०1 १ क. ग. ड.--ट. चोपनृत्तं. २ झ. पुण्यखादुफलैः.३ घ. र्युतं. ४ च. छ. ज. घोषानुनादितं. क. घोषविनादितं ५ ग. ड. झ. अ. ट. पुष्यैश्चान्यैः. छ. पुष्पैरन्यैः. ६ झ. ज. ट. र्युतं. ७ च. छ. ज, विनादितं. ८ क. ख. ग. डः तंदृष्टा. झ. तदृष्ट्रा. ९ ड. च. झ. अ. ट. अभिजग्मुस्तदाप्रीताः, घ. अभ्यगच्छन्ततेप्रीताः. ग. अभ्यागच्छन्तसौमित्रिं. क अभ्यागच्छंस्तदाप्रीत्या, १० घ. तपस्विनीं. ११ ड झ, ज, ट, तेतु. १२ क, ग, टुः -ट, धर्मचारिणं. १३ क. दृष्टावै,