सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

->* श्राः **<- श्रीमद्वाल्मीकिरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । श्रीरामचन्द्राय नमः ।। •-8 प्रथमः सगः ॥ १ ॥ 83 वाल्मीकिनादण्डकारण्यस्थतापसाश्रममण्डलवर्णनम् ॥ १ ॥ तत्रत्यैस्तापसैःस्वाश्रमप्रवेशिनांरामादीनांप्रत्युद्भममङ्गला शासनपूर्वकमध्यर्यादिनापूजनम् ॥ २ ॥ तथारामंप्रतिसप्रशंसनंस्वरक्षणप्रार्थनपूर्वकंस्तुतिप्रणामादिनापरितोषणम् ॥ ३ ॥ प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ॥ १ ॥ कुशचीरपरिक्षिप्त ब्राह्मया लक्ष्म्या समावृतम् ॥ यथा प्रदीप्त दुर्दर्श गगने सूर्यमण्डलम् ।। २ ।। श्रीरामचन्द्रायनमः । वात्स्यश्रीशठकोपदेशिकवर- | महारण्यं इतरदुरवगाहं । दण्डकारण्यं दण्डकस्य श्रीपादरेण्वञ्जनैर्छष्टया निर्मलया निरीक्ष्य बहुधा वल्मी- | राज्ञोरण्यं शुक्रशापादरण्यभूतं जनपदं । प्रविश्य । कजन्माशयम् । श्रीमत्कौशिकवंशसागरमणिगविन्द- | आत्मवान् धैर्यवान् । दुरवगाहमहागहनप्रवेशेष्यज राजाह्वयो व्याचक्षेऽहमरण्यकाण्डमधुना पश्यन्तु | नितभयलेशा इत्यर्थः । तत्र हेतुमाह-दुर्धर्षे इति । निर्मत्सराः ।। १ । श्रीरामायणराजस्य दत्त्वा पीतां- |हिंस्रादिभिरप्रधृष्य इत्यर्थः । रामः । तापसानां तप म्बरं महत् । अर्पये परया लक्ष्म्या राजन्तीं रत्रमे | आश्रममण्डलं आश्रमसमूहं - स्विनां । “तपोवने मठे खलाम् ।। २ । एवं पूर्वस्मिन्काण्डे जगज्जन्मादिका- | ब्रह्मचर्यादावाश्रमोस्त्रियां’ इति बाणः । ददर्श ।। १ ।। रणस्य वेदान्तवेद्यस्य ब्रह्मणो निरस्तसमस्ताविद्यत्वं | अभिगम्यत्वायाश्रममण्डलं वर्णयति-कुशेत्यादिभि नित्यानन्दपरिपूर्णत्वं निखिलान्तर्यामित्वं निरतिशयौ - |स्सार्धसप्तश्लोकैः । कुशैः यज्ञार्थमाहृतैः चीरैः रुन्नाना ज्वल्यं निरुपमधर्मप्रवर्तकत्वमित्याद्यनन्तकल्याणगु- | नन्तरमातपे परिशोषणार्थ क्षिप्रैर्वल्कलैश्च परिक्षिप्त णजातमुपवार्णितम् । संप्रति सज्जनसंरक्षणरूपं धर्म | व्थाप्त । ब्रह्मवेदः तत्संबन्धिनी । वेदाध्ययनतदर्थानु विशेषमभिधातुमारण्यकाण्डआरभ्यते । यद्वा पूर्व- |ष्ठानजन्येत्यर्थः । तया लक्ष्म्या श्रिया । समावृतं काण्डे पितृवचनपरिपालनरूपो धर्मः सद्भिरनुष्ठातव्य | समन्तादावृतं । अत एव गगने प्रदीप्तं गगनमध्यस्थ इति प्राधान्येन दर्शितम् । अथ सज्जनसंरक्षणरूपं | मित्यर्थः । दुर्दर्श सूर्यमण्डलं यथा तथाऽवस्थितमि धर्मविशेषं प्रतिपादयितुमारण्यकाण्ड आरभ्यते - | त्यर्थः । तद्वद्रक्षोभिरनभिभवनीयं । उदयास्तमय प्रविश्येत्यादि । तुशब्दः पूर्वारण्यवैलक्षण्यं द्योतयति । | योर्हि सूर्यस्य मन्देहाख्यरक्षोभिराक्रमणं नतु मध्याहे श्रीरामचन्द्रायनमः ॥ ति० प्रविश्येति । ऋषिदर्शितवत्र्मनेतिशेषः ॥ दण्डकारण्यं प्रायेणमहाराष्ट्रदेशोऽयं ॥ दुर्धर्षमितिपाठे रक्षोयुतखादशक्यप्रवेशमित्यर्थः । शि० तापसाश्रममण्डलं तापसानांपरमात्मविचारशीलानां आश्रममण्डलं पर्णशालासमूहं । स० आत्मवान् प्रशस्तचित्तः ॥ १ ॥ ती० ब्राह्मीलक्ष्मीः तपोजनिततेजोविशेषः । तयासमावृतखादेव गगनाधिकरणकसूर्यमण्डलव दुर्दर्श रक्षोसुरादिभिद्रष्टुमप्यशक्यं ॥ शि० कुशचीराणि परिक्षिप्तानियमिस्तं । कुशचीराणां परिक्षिप्तं परिक्षेपोयमिस्तमितिवा ॥ [ पा० ] १ ड. छ. झ. अ. ट. रामोददर्श. २ ग. दुर्धर्ष. ३ च. घ. दुर्धर्षे