सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ श्रीमद्वाल्मीकिरामायणम् आगताः साश्रमपदं सौमित्रे प्रविशाग्रतः ॥निवेदयेह मां प्राप्तमृषये सीतैया सह ।। ९६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकादशः सर्गः ॥ ११ ॥ द्वादशः सर्गः ॥ १२ ॥ [ आरण्यकाण्डम् ३ लक्ष्मणेनागस्त्यशि ष्यंप्रत्यगस्त्येरामागमननिवेदनचोदना ॥ १ ॥ तेनागस्त्याज्ञयाससीतालक्ष्मणस्यरांमस्याश्रमप्रवेशनम् ॥ २ ॥ तत्रब्रह्मादिदेवगणस्थानान्यवलोकयतारामेणशिष्यैःसहाभ्यागच्छतोऽगस्त्यस्यपादाभिवादनम् ॥ ३ ॥ अगस्त्येनश्री. रामायसादरमातिथ्यकरणपूर्वकमिन्द्रदत्तवैष्णवधनुराद्यायुधदानम् ॥ ४ ॥ अगस्त्येनरामंप्रतिभृगुशापेनमरुभूतस्यदण्डकारण्य स्यपुनःस्वप्रभावेणयथापुरंतरुनिकरसरित्सरस्समुदयरूपनिजरूपप्राप्तिकथनपूर्वकंरक्षशिक्षणेनमुनिकुलरक्षणप्रार्थना ॥ ५॥ स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः ॥ अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥ १ ॥ राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली ।। रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ।२ ॥ लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः । अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥ ३ ॥ ते वयं वनमंत्युग्रं प्रविष्टाः पितृशासनात् ।। द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः । तथेत्युक्त्वाऽन्निशरणं प्रविवेश निवेदितुम् ।। ५ ।। स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् । कृताञ्जलिरुवाचेदं रामागमनमञ्जसा । । यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य संमतः ।। ६ ।। पुत्रौ दशरथस्येमौ रैमी लक्ष्मण एव च ।।'विष्टावाश्रमपदं सीतया सह भार्यया ॥ ७ ॥ द्रष्टुं भवन्तमेयातों शुश्रूषार्थमरिंदमौ । यद्त्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि ।। ८ ।। तृतः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् । वैदेहीं च महाभागामिदं वचनमब्रवीत् ॥ ९ ॥ शुभैः सत्कर्मनिरतैः ।। ९५ ॥ सीतया सह प्राप्तमि- | दिविशेषणानि रामेण तुल्यप्रतिपत्तिवारणाय ।। ३ ।। त्यन्वयः । अनेन रावणवधोद्युक्तत्वं द्योतयति ॥९६॥ | निवेद्यतां अस्मद्दर्शनेच्छेति शेषः । एतद्वाक्यमुवा अत्र चतुर्नवतिः श्रोकाः ।। इति श्रीगोविन्दराजवि- | चेति पूर्वेणान्वयः । तेवयमित्यस्मिन् श्लोके यमिति रचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आर- | गायत्र्या-अष्टमाक्षरं संप्तसहस्रसंख्याकाः श्लोका गताः ण्यकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥ ॥ ४ । अग्निशरण अन्निगृहं ।। ५ । अञ्जसा आशु । यथोक्तमित्यस्य उवाचेत्यनेनान्वयः । संमतः शिष्येषु रुद्रस्यापूज्यत्वमाह-स प्रविश्येत्यादि १- २॥ ६-७ । शुश्रूषार्थ चे हितः हितकारी । अनुकूलः िप्रयकरः । िप्रयहितकरत्वे |मान्यत्वेन संमतः ।। सेवार्थ हेतुः-भक्तइति । भक्तः प्रीतिमान् । यदीति संभा-|त्यर्थः । अत्र अस्मिन् रामे विषये । अनन्तरं तदाग वनायां । अहं रामश्च ते श्रुतौ भवेवेत्यर्थः । अग्रजत्वा- | मनानन्तरं । यद्वक्तव्यं तत्त्वं तस्यभावं प्रकारं आज्ञा ती० हितैः शुभोदर्ककारी । अनुकूलः तदिच्छाकरणशीलः । भक्तः पूज्यविषयकानुरागो भक्तिस्तद्वाम् ॥१॥ ती० ततइति । प्रातीतिकार्थस्पष्टः । वस्तुतस्तु अस्मत्कुलदैवतं सीतालक्ष्मणोपेतश्रीराम आगतइति शिष्यादुपश्रुत्य खयं श्रवणानन्दमनुभूय पं० ] १ क. घ. च ज. निवेदयख. २ ख. ड. च. ज.-ट. सहसीतया. ३ क. च. अ. सीतयासहभार्यया. ४ क च. ज. ल. अनुरक्तश्च. ५ घ. मव्यग्रं. ६ ग. मुनिश्रेष्ठं. ७ क. च. ज. अ. द्योतितप्रभं. ८ क, च. छ. ज. वचनंव्यक्तयागिरा ९ क. च. छ. ज. अ. पुत्रोदशरथस्यासौ. १० क. व. छ. ज. ज. रामोनाममहायश :. ख. भ्रतारौरामलक्ष्मणौ. ११ क. च, छ ज. अ. सहभ्रात्राश्रम. १२ क. च. छ. ज. ल. मायातो. १३ क. च. छ. ज. अ. मरिंदम