सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४३ तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः । दिगियं दक्षिणा त्रासादृश्यते नोपेभुज्यते ।। ८४ ।। यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा । तदाप्रभृति निवैराः प्रशान्ता रजनीचराः ।। ८५ ।। नाम्रा चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा । प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ ८६ ।। मार्ग निरोद्वे निरतो भास्करस्याचलोत्तमः । निदेशं पैालयन्यस्य विन्ध्यः शैली न वर्धते ।॥८७॥ अयं दीर्घयुषस्तस्य लोके विश्रुतकर्मणः ॥ अगस्त्यस्याश्रमः श्रीमान्विनीतजनसेवितः ।। ८ ।। एष लोकार्चितः साधुहिंते नित्यरतः सताम् । अस्सानैभिगतानेष श्रेयसा योजयिष्यति ।। ८९ ।। आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् । शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ।। ९० ।। अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ अगस्यं नियैताहारं सततं पर्युपासते ॥ ९१ ।। नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ॥ नृशंसः कामदृत्तो वा मुनिरेष तथाविधः ॥९२॥ अत्र देवैश्च यक्षाश्च नागाश्च पतगैः सह ॥ वसन्ति नियताहारा धर्ममाराधयिष्णवः ।। ९३ ।। अत्र सिद्धा महात्मानो विमानैः सूर्यसैनिभैः ॥ लक्तदेहा नवैर्देहैः खर्याताः परमर्षयः ॥ ९४ ।। यक्षत्वममरत्वं च राज्यानि विविधानि च । अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ।। ९५ ॥ त्रासात् दृश्यते न तु प्राचीनकाल इवोपभुज्यते।॥८४ ॥ | स्यापि राजपुत्रत्वात् । प्रभोरिति पाठे प्रभोरगस्त्यस्य । यदाप्रभृतीति अगस्त्यागमनात्प्रभृति । दिक् अगस्या-|नियोगादिति शेषः ।। ९० । देवा: वक्ष्यमाणं : श्रमप्रदेश: । अन्यथा पूर्वोक्तविराधादिराक्षसोपद्रवो | पूज्यव्यतिरिक्ताः ।। ९१ ॥ क्रूरः निर्दय : । * क्रूरौ। विरुध्येत । यद्वा दिक् सर्वापि । विराधाद्योष्यगस्या- |कठिणनिर्दयौ ?' इत्यमर । शठः गूढविप्रियकृत्। । गमनप्रभृति मन्दोपद्रवाएव ।. अशुचिताद्दशायामेव | नृशंसः घातुकः । कामेन वृत्तं यस्य सः कामवृत्त मुनिमांसभक्षणं । निवैराः वैरप्रवर्तनाशक्ता खैरवृत्तः । एषमुनिः अगस्त्यः । तथाविधः मृषावा प्रशान्ताः प्रशान्तवद्वर्तमांना: । अतएवेयं दक्षिणा | द्याद्यनहें ।। ९२ ॥ देवाः वक्ष्यमाणब्रह्मादिभिन्ना । दिक् नाम्रा भगवतोऽगस्त्यस्य दिगिति प्रसिद्धेत्युच्यते | पतगै: गरुडजातिभिः । आराधयिष्णवः आराधय ॥ ८५-८६ । निरतः उद्युक्त : । वधमान इत्यथ । |न्तः । छान्द्स इष्णुच् ।। ९३ । सिद्धाः तपस्सिद्धाः । न वर्धते अद्यापीति शेषः ।। ८७-८८ । सतां हिते |नवैः दिव्यैः ।। ९४.॥ भूतैः प्राणिभिः । देवाः ब्रह्मा साधुः नित्यरतश्च ॥ ८९ । प्रभो इत्युक्तिः लक्ष्मण- | द्य । अगस्योपासनकृतनित्यसान्निध्यादितिभावः । वत् । यस्मात् ॥ ८१ ॥ स० तस्येदमाश्रमपदं दृश्यतइत्यन्वयः ॥ ८४ ॥ सनिर्वेराः एतद्देशस्थितप्राणिषुवैरहिताः ॥ ८५ ॥ स० भगवतः अगस्त्यस्यमहिन्ना इयंदिक् कूरकर्मभीरक्षोभिर्युधैषा । अतोदक्षिणा अत्युदारा इतिहेतोः नाम्ना दक्षिणेति त्रिषुलोकेषु प्रथितेत्यन्वयः ॥ ८६ ॥ . ति० मेरुस्पर्धयाभास्करमार्गनिरोढुं वार्धितुकामोप्यचलोविन्ध्य तस्यअगस्त्यस्य संदेशं मदागमनपर्यन्तं मावर्धखेल्याज्ञां पालयन्न वर्धते। अद्यापीति शेषः । शि० इयमत्राख्यायिका । सूर्यमाक्रमितुंवर्धमानोऽगस्त्यशिष्यो विन्ध्यो गुरूद्देश्यकनित्यसाष्टाङ्गप्रणामसमये देवप्रार्थितागस्त्येन शिष्यद्वारा यावन्मंदागमं प्रणमन्भूमावेव पतेत्याज्ञाप्य तदारभ्य खयं दक्षिणस्यांदिश्येवातिष्ठदिति ॥ ८७ ॥ स० श्रेयसा धनुर्दानादिना ॥ तेिं० श्रेयसायोजयिष्यति इन्द्रोदीरितं शरभङ्गोक्तमर्थ मनसिनिधायेदमुक्तमित्यनुसंधेयं । ॥ ति० प्रभो शुश्रूषणसमर्थेत्यर्थः । स० तमगस्त्यं प्रभोइल्यहमाराधयिष्यामीलयन्वय ॥ ति० तथाविधः दुर्वेत्तासहिष्णुः ॥ ९२ । ति० अत्र आश्रमे । भूतैः:प्राणिभिः कर्तृभिः । शुभैः सत्कर्मभिः आराधितादेवादयः आश्रममाहात्म्यादल्पकालेनैव राज्यादीनि प्रयच्छन्तीत्यर्थः ॥ ९५ ॥ इत्येकादशः सर्गः ॥ ११. ॥ [ पा० ] १ क. ख. ग. च. छ. ज. अ. तस्यैतदाश्रम. २ च. छ. ज. नोपयुज्यते. ३ क. ख. घ छ, ट. संदेशं. ५ ग. ड. झ. ट. पालयंस्तस्य. ख. पालयंस्तत्र. ६ क. ख. घ.-ट. विन्ध्यशैलो. ७ क. प्रथित.' ८ क ट. मृगसेवित ९ क. च. छ. ज. अ. चाभिरतः, ख. ड. झ. ट. निलयंरत १० च. ज. निहागतान्. ग. ड. झ. ज. ट. नधिगतानू. ख. नभ्यागतान्. ११ क. च. छ. ज. अ. सुखं. १२ ख. तत्र. १३ ड. झ. ट. नियताहाराः. १४ ड . झ. ट. पापवृतो. १५ क. देवास्सयक्षाश्च. १६ ड. च. ज ट. त्यक्त्वादेहान्नवैः. १७ घ. शुभा