सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२९ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः । विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ॥ ६९ ॥ एवं कथयमानस्य तस्य सौमित्रिणा सह ।। रामस्यास्तं गतः सूर्यः सन्ध्याकालोऽभ्यवर्तत ॥ ७० ॥ उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि । प्रविवेशाश्रमपदं तमृषिं सोभ्यवादयत् ।। ७१ ।। सम्यकप्रैतिगृहीतश्च मुनिना तेन राघवः । न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ॥ ७२ ॥ तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले । भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः । । ७३ ॥ अभिवादये त्वां भगवन्सुखमध्युषितो निशाम् ॥ आमत्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ७४॥ गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ॥ यथोद्दिष्टेन मार्गेण वनं तचावलोकयन् ।। ७५ ।। निवारान्पनसांस्तालांस्तिमिशान्वञ्चुलान्धवान् । चिंरिबिल्वान्मधूकांश्च बिल्वानपिच तिन्दुकान् ७६॥ पुष्पितान्पुष्पिताग्राभिर्लतभिरनुवेष्टितान् ।। ददर्श रामः शतशस्तत्र कान्तारपादपान् ॥ ७७ ॥ हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् ॥ मतैः शकुनिसंधैश्च शैतशश्च प्रणादितान् ॥ ७८ ॥ ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः ॥ पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ ७९ ॥ न्निग्धंपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः ॥ आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ॥८०॥ अगस्त्य इति विख्यातो लोके खेनैव कर्मणा । आश्रमो दृश्यते तस्य परिश्रान्तश्रमांपहः ॥ ८१ ।। ज्यधूमाकुलवनश्रीरमालापरिष्कृतः । प्रशान्तमृगयूथश्च नानाशकुनिनादितः ॥ ८२ ॥ निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।। दक्षिणा दिकृता येन शरण्या पुण्यकर्मणा ॥ ८३ ॥ प्रानुकम्पया विप्रेष्वनुकम्पया ।। ६९-७१ ॥ | माख्यवृक्षान् । तिन्दुकान् स्फूर्जकाख्यान्वृक्षान् ॥७६ प्रतिगृहीतः प्रत्युद्वत: । प्राश्य भुक्त्वा।॥७२-७३ ॥ |--७९ । त्रिग्धपत्रा: . आश्रमवासिभिः रक्षितत्वेन अभिवाद्य इतेि अंत्रवंर्णाधिक्यमार्ष ॥७४ । यथोद्दि- | सरसपत्राः । क्षान्ताः शान्ताः । यथा येन प्रकारेण । धेन सुतीक्ष्णोक्तन ॥ ७५i। निवारान् जलकदम्बान् । | तथा तेन प्रकारेण । आश्रमो नातिदूरस्थ इति मन्ये वक्षुलान् बकुलान् । “ बकुलोवञ्जुलोशोक : |॥ ८० ॥ स्वेन कर्मणा विन्ध्यस्तम्भनरूपेण । अगस्त्यः इत्यमरः । तिमिशान् नेमिवृक्षान् । धवान् चिरिबि- | इति विख्यातः अगं स्तम्भयतीत्यगस्य इति व्युत्पत्तेः । ल्वान् नक्तमालान् । * करञ्जः स्यान्नक्तमालः प्रकी- | परिश्रान्तानां श्रममपहन्तीति परिश्रान्तश्रमापहः । प्रां र्यश्चिरिबिल्वकः ?” इति वैजयन्ती । मधूकान् मधुदुः | ज्यैर्बहुभिधूमैराकुलं वनं यस्य सः ।। ८१-८३ . ।। इत्यन्तेन प्रधर्षणारंभस्येल्वलकृतस्य तेनागस्त्येन तद्धनस्यचानुत्क्तर्विरोधइतिचेत्सत्यं । कल्पभेदेन समाधिसंभवात् । यद्वा अन लकल्पेनखेनचक्षुषा दग्धइव सन्निल्वलस्तमुनिमभ्यद्रवत् । अनन्तरं तेनदीसेनतेजसामुनिनागस्त्येन निधनं भारतरीत्या धना भावरूपंनिधनंगतइत्यथैककण्ठ्यंज्ञेयम् ॥ ६८ ॥ ती० प्रतिगृहीतः प्रतिपूजितः ॥ ७२ ॥ स० लक्ष्मिवर्धनं इकारान्तलक्ष्मीश ब्दोप्यस्तीतिभावः । शि० लक्ष्मिणां सुविह्वानां वर्धनं वृद्धिर्यमिस्तं ॥ ७९ ॥ शि० अगइतिस्यः विन्ध्याद्रौशब्दः नामेतिया [ पा० ]. १ ख. ग. कमैतत्. २ क. ख. ड.-ट. चाभ्यवादयत्. ३ ड. झ. ट. प्रतिगृहीतस्तु.. क. च. छ. ज. अत्र प्रतिगृहीतस्स. ख. ग. परिगृहीतस्तु.४ ख. ड .-अ. व्यतीतायामुदिते. ५ ड. झ. ट. रविमण्डले.. ६. क -घ. च. छ. झ ट. आमन्त्रयत. ७ क. च. छ. ज. आमन्त्रयित्व . ८ क. च. छ.ज. अ. निवाररांस्तिमिशांचैवपनसान्वञ्जुलान्धचान्. ख. ग . ड. ट. निवारान्पनसान्सालान्वञ्जुलांस्तिलशांस्तथा. झ. निवारान्पनसान्सालान्वञ्जुलांस्तिनिशांस्तथा. ९ घ. च. चीरबिल्वान् १० क. प्रकीर्यानपिकिंतुकानू. च. छ. ज. अ. प्रकीर्यानपि . झ. ट. बिल्वानथच. ११ क. व. छ. ज. अ. लैताभिः:परिवेष्टिता न. ड. झ. ट. लैताभिरुपशोभितान्, १२ क --च. झ. ट. शतशःप्रतिनादितान. छ. ज. अ. शतशःप्रविनादितानू. १३ ख मृगाद्विजाः १४ ग. च. छ. ज. ट. आज्य. १५.क, ग.च..छ. ज. ल. संकुलः